SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ५१४ शब्दरत्नमहोदधिः। [कपोतपाद-कफणि कपोतपाद त्रि. (कपोतस्य पदाविव पादावस्य) भूतन | कपोतारि पुं. (कपोतस्य अरिः) सीयd. ५क्षी, श्यन सेवा गवाणु, (स्त्रियां ङीप् वा) कपोतपादी । पक्षी, मा४ ५६.. कपोतपालिका स्त्री. (कपोतं पालयति पाल्+ण्वुल्) कपोतिका स्त्री. (कपोता+कन्) सूतरन माह सूतरी, ઘર વગેરેના છેવટના ભાગમાં લાકડાનું બનાવેલ डोदी, डोदानी माहा.. પક્ષીઓ રહી શકે તેવું છજું, ઝરૂખો, અથવા પક્ષીઓ ! कपोती स्त्री. (कपोता+जातिः स्त्री. ङीष्) सूत२माहा, પાળવા માટે કાષ્ઠ વગેરેનું અન્ય પ્રકારથી બનાવેલ ____ोदी, मे.5 4.5॥२नी यशस्तम.. गृड, सबूतो.. कपोल पुं. (कम्पते कप्+ओलच्) Que. -क्षामक्षामकपोतपाली स्त्री. (कपोतं पालयति अच् गौर० ङीष) कपोलमाननम्+श० ३।१०, -कपोलपाटलादेशि बभूव ઉપરનો અર્થ જુઓ. ચિડિયાઘર, પંખી માટેનું પાંજરું. | रघुचेष्टितम् -रघु० ४।६८ । - कपोतपालीषु निकेतनानाम्-शिशु० ३५१ कपोलकाष पुं. हाथीनु उस्थस, नाथी र मसला कपोतराज पुं. (कपोतानां राजा) ऽभूतरोनो %80. शाय ते. -लीनालिः सुरकरिणां कपोलकाषःकपोतरोमन् पुं. 60न२ २०%नो पुत्र, ते. नामनी में किरा०५।२६ રાજા, યદુવંશી એક રાજા. कपोलफलक पुं. (कपोल एव फलकः) ५डी due, कपोतलुब्धकीय न. (कपोतं लुब्धकं चाधिकृत्य कृतो पडोj 3. ग्रन्थः द्वन्द्वाच्छ:) गृहस्थ, प्रा अपए रीने ५७॥ कप्याख्य पुं. (कपिः इति आख्या यस्य) शिलारस., અતિથિસત્કાર અવશ્ય કરવો જોઈએ એવું સુચવનારી शेलारस. महामा२तनी 2.5 यायि.-तत्कथा भा० शा० कप्यास न. (आस्यतेऽनेन आस्+करणे घञ् कपः अ० १४६. आसम्) i६२नी पानो छवटनो मा -तस्य यथा कपोतवङ्का स्त्री. (कपोतो वञ्च्यते प्रतार्यतेऽनया वञ्च कप्यासं पुण्डरीकमेवमक्षिणी छा० उ० ।। +करणे घञ् कुत्वं टाप् च) नामनी. वनस्पति. कफ पुं. (केन जलेन फलति फल+ड) शरी२म २३८ी. -कपोतवङ्कामूलं हि पिबेदम्लसुरादिभिः-सुश्रुते ।। कपोतवर्णी स्त्री. (कपोतस्य वर्ण इव वर्णोऽस्याः गौरा० 5६ नामनी मे. धातु-२२.म- प्राणप्रयाणसमये कफवातपित्तैः कण्ठावरोधनविधौ स्मरणं कुतस्तेङीष्) जीए0. मेसिया, नानी. मेसी... कपोतवाणा स्त्री. (कपोतपाद इव यो वाणस्तत्तुल्या उद्भटः; कफापचयादारोग्यैकमूलमाशयाग्निदीप्तिः दश०१६० कारोऽस्याः) नदी नामर्नु सुगंधी. गंधद्रव्य. कफकर त्रि. (कर्फ तद्विकारं करोति कृ+अच्) नो पोतानामिव सद्योहरणेनाकृतसञ्चयेन । वृत्तिः) सूत२४ संयय २लित ®वान. (त्रि. कपोतानां વિકાર કરનાર કોઈ પદાર્થ, કફકારક વસ્તુ. वृत्तिरिव वृत्तिरस्य) भूतना वा वनवाणु. | कफकूर्चिका स्त्री. (कर्फ कूर्चति विकरोति कूर्च विकारे+ कपोतवेगा स्त्री. (कपोतस्य वेगो यस्याः) प्रासावक्ष. __ण्वुल+टाप्) दाण, भोढामा थनारी दाण, ys. कफघ्न त्रि. (कर्फ तद्विकारं हन्ति हन+टक) ईन। कपोतसार न. (कपोतः तद्वर्ण इव सारोऽत्र कृष्णत्वात्) से तनन-जा सुरभी, सोतांन. વિકારને હણનાર, કફનો નાશ કરનાર કોઈ વસ્તુ. कपोतहस्त पुं. (कपोत इव हस्तौ यस्य सः) अनुनय कफघ्नी त्रि. (कर्फ तद्विकारं हन्ति हन्+टाक् ङीष्) | વિનય માટે હાથ જોડવાની રીત. पुषानो मे मेह- प्लीहशत्रुर्विषघ्नी च कफघ्नी कपोताघ्रि स्त्री. कपोतचरणा २०६ मी. (त्रि.) चापराजिता -राजनिघण्टः । કબૂતરના જેવા પગવાળું. कफज्वर प. (कफाद ज्वरः) ७६ गई थवाथी. भावतो. कपोताजन न. (कपोतवर्ण इव वर्णो यस्य अञ्जनस्य 64२-ताव. तत्) सू२भो. कफणि स्त्री. (केन सुखेन फणति आनायासेन कपोताभ पुं. (कपोतस्याभेवाभाऽस्य) नो. भूतन। सङ्कोचविकोचनत्वं प्राप्नोति स्फुरति वा फण् स्फुर् २२ ठेवा. २॥डीय. ते, तन ६२ - मृषिकश्च वा धातोः इन् पृषो० साधुः इन्) दू५२, tel.. कपोताभस्तथैवाष्टादश स्मृतः -सुश्रुते (डीए) कफणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy