SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ कपिलोमफला-कपोतपाक शब्दरत्नमहोदधिः। ५१३ कपिलोमफला स्त्री. (कपिलोमान्यपि फलति कण्डूदानाय | कपीज्य पुं. (कपिभिरिज्यते यज्+क्यप्) रामचंद्र, सुशीव, प्रभवति फल अच्) शुशाली, वय. સીરિકા વૃક્ષ. कपिलोमा स्त्री. कपिलोमन् श६ हुमो. कपीत पुं. (कं जलं तत्तुल्यश्वेतवर्णं अपि-इतः अपेरतोकपिलोह न. (कपिवर्णतुल्यं पिङ्गलं लोहं धातुः) पित्तन... | लोपः) श्वेतबुन्डा वृक्ष. कपिलिका स्त्री. (कपिः कपिवर्णा वल्लिका पृषो०) कपीतन पुं. (कपीनां ई लक्ष्मी तनोति तन्+अच्) ___ पी५२. અંબાડાનું ઝાડ, સોપારીનું ઝાડ, શિરીષવૃક્ષ, જાસુદનું कपिवका पुं. (कपिवक्त्रमिव वक्त्रमस्य) २६भुनि. | 3, पीपणानं 13, बीदीनु, . (न. कपेः वक्त्रम्) वानरनु, भुप.. कपीन्द्र पुं. (कपिरिन्द्र इव) हनुमान, मारुति -नश्यन्ति कपिवदान्य पुं. (कपिषु वदान्यः बहुफलत्वेन तत्प्रदानात्) ददर्श वृन्द्रानि कषीन्द्रः- भट्टि १०।१२, (पुं.; लानु जड, दी. wint. कपीनामिन्द्रः नियोक्ता वा) सुश्रीव. वानर, वाली, कपिवल्लिका स्त्री. (कपिवर्णा वल्लिका) पी५२, यंद्र, रघुनाथ विष्णु -शरीरभूतभृद्भोक्ता कपीन्द्रो મોટી લાંબી તીખી પીપર. भूरिदक्षिणः-विष्णुस० १४९।६६ कपिवल्ली स्त्री. (कपिरिव तल्लोमतुल्यां वा वल्ली) कपीवत् पुं. वसिष्ठ विनो. ते नामनी मे पुत्र.. ઉપરનો અર્થ જુઓ. कपीवह न. ते. नामर्नु मे सव२.. कपिवात पुं. ५२सपीपान आउ. कपीष्ठ पुं. (कपीनामिष्ठः) 3050k वृक्ष, २।५।- 33. कपिश पुं. (कपिनामास्त्यस्य लोभा० श) शिलारस., कपुच्छल न. (कस्य शिरसः पुच्छमिव लाति ला+क) stuो-जो मिश्र २०, ६ue-tो मिश्र २२ -तोये यो20, योटो, मोय सुधी. 425th A. काञ्चनपद्मरेणुकपिशे-श० ७।१२. (त्रि.) uj-पाणु कपुष्टिका स्त्री. (कस्य शिरसः पुष्ट्यै पोषणाय कायति मिश्र, सास-tj मिश्र -नीपं दृष्ट्वा हरितकपिशं कै+क) मस्तना शनी सं२७२, शयू७८ नमानी केशरैरर्द्धरूढैः -मेघ०, -सन्ध्यापयोदपिशाः कपि- सं२७८२, मुंडन सं.२७।२ -कपुच्छलाख्या केशचूडा तस्याः शिताशनानाम -श० ३।२७. (न.) में तनो संस्कारः कपष्टिका. ३. कपूय त्रि. (कुत्सित पूयते) अधम, निहवा, दाय, कपिशा स्त्री. (कपिश+टाप्) माधवीयता, 63. न.मी., नीय, सई -अथ य इह कपूयचरणा अभ्या(मरिसा) हेश पासनी.. नामनी में नही. सोह ते कपूययोनिमापद्येरन्-छा० उ० कपिशाञ्जन न. (कपिशमञ्जनं यत्र) शिव, मडाव.. | कपृथ् त्रि. (कुत्सितं प्रथयति प्रथि+क्विप् वेदे नि. संप्र०) कपिशापुत्र पुं. (कपिशायाः पुत्रः) पि.२॥य. ખરાબ પ્રસિદ્ધ કરનાર. कपिशायन त्रि. हेव, गोगनो. ६३. कपोत न. (कपोत इव कायति कै+क) नानु उबूतर, कपिशित त्रि. (कपिश इतच्) (भू२० गर्नु. सोवा२४न, सुरभी, दास सुरभी, सामा२. कपिशी स्त्री. (कपिशवर्णवाचित्वात् ङीष्) माधवी. साता, कपोतक पुं. (कवृ वणे ओत वस्य पञ्च, को वायुः ६३. पोत इव यस्य वा) डोसा, भूत२, ८. डोसा, कपिशिका स्त्री. (कपिशैव स्वार्थे वा ईकन् टाप् च) न 38 वयित्रो छ अ. भूत२ -श्रूयते हि भहिरा, सु२. कपोतेन शत्रुः शरणमागतः । अर्चितश्च यथान्यायं कपिशीर्ष न. (कपीनां प्रियं शीर्षमग्रम्) (सानो स्वैश्च मासैर्निमन्त्रितः ।। रामा० ५।९१।४ અગ્રભાગ, ભીંત કે કોટ વગેરેનો ઉપલો ભાગ, કાંગરા. कपोतचरण पुं. (कपोतस्य चरणः) सूतरनी ५०. कपिशीर्षक न. (कपेः शीर्षवर्णवत् कायति के+क) कपोतचरणा स्त्री. (कपोतस्य चरणः चरणाकारोऽस्त्यस्याः) हिंगो.. નલી નામના ગંધદ્રવ્યનું સાધન-વૃક્ષ, નલી નામનું कपिष्ठल पुं. ते नामाना गोत्रप्रवत. मे. षि.. गंध द्रव्य. कपिस्कन्ध पुं. ते नामनो मे हानव. कपोतपाक पुं. (कपोतस्य पाको डिम्भः) उतरने कपिस्थल न. पानसमान स्थान. अय्यु. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy