SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४६८ शब्दरत्नमहोदधिः। [ऐ-ऐकान्त्य ऐ स्व.२ ए[ पै.४ी. ६शमा स्व२, हाछ साने, सुत, तेवन | ऐकशतिक त्रि. (एकशतमस्यास्ति ठञ्) .सो. द्रव्यनो 6Ltd, मनुहात अने. स्वरित महथा छ 51 थाय स्वामी, ऐक साहसिक बो३. Mudi – ऐवमैकसाहતેમજ તે બધાના સાનુનાસિક અને નિરનુનાસિક __ निकादयोऽपि तत्तत्संख्यद्रव्ययुक्ते । ભેદોથી બાર પ્રકારો થાય – તે પૈકી “ઐકાર’ તેનું ऐकश्रुत्य न. (एका श्रुति यंत्र तस्य भावः ष्यञ्) ઉચ્ચારણ સ્થાન કંઠ-તાલુ છે. આશ્વલાયન શ્રૌતસૂત્રમાં કહેલ એક સ્વર. ऐ अव्य. (आ+इण्+विच्) मोदaaili, स्म२९मा ऐकस्वर्य न. ५२नो अर्थ हुमा. भने. मंत्रमi. १५२॥५. छ. (पुं.) महेश्व२, ५२२.१२. | ऐकागारिक त्रि. (एकमसहायमगारं प्रयोजनमस्य ठञ्) (त्रि. एक+स्वार्थे अण्) में.. थोर -ऐकागारिकवद् भूमौ दूराज्जग्मुरदर्शनम्-शिशु० ऐककर्म्य न. (एककर्म ष्यञ्) आयर्नु उत्प.. १९।१११ ऐकगुण्य न. (एकगुण ष्यञ्) मे. सर्नु, भूल्य. ऐकाङ्ग त्रि. (एकाङ्ग अण्) शरी२२६ मे सिपाही. ऐकद्यम् अव्य. त२d. ऐकाग्र त्रि. (एकाग्र स्वार्थे अण्) मे.. वित्तवाणु. ऐकध्य न. (ऐकध्य+स्वार्थे ड) मे. प्रा.डारे, समय भने ऐकाग्र्य न. (एकाग्रस्य भावः) यित्तनी. 2.Adi, मनन ઘટનાનું એકપણું. બીજામાં આસક્તપણું, એક પદાર્થ ઉપર લાગી જવું ऐकध्यम अव्य. (एक+ध्यमत्र) में रे. ऐकपत्य न. (एकपतेर्भावः कर्म वा ष्यञ्) सर्वोपरि | | ऐकात्म्य न. (एक आत्मा स्वरूपं यस्य तस्य भावः ष्यञ्) शति, उत्कृष्ट प्रभुता, यवत५j- अप्रतिद्वन्द्व ઐક્ય, એકસ્વરૂપ, એકતા, અભેદ આત્માનું એકપણું. तामैकपत्यं च सर्वदेहिनाम्-भा० ७।३२४०. - ऐकात्म्यगमनात् सद्यः कलुषाद् विप्रमुच्यते-भा० (त्रि. एकपतौ भवः पत्युत्तरपदत्वाद् ध्य) मे. पतिमा ____ अनु० ३७६. . थना२. ऐकात्म्यवाद पुं. (आत्मनः ऐकत्वे ऐकात्म्यवादः) ALL ऐकपदिक त्रि. (एकस्मिन् पदे स्थाने विभक्त्यन्ते वा એક છે એવી માન્યતા. भवः ठञ्) . पाद, मे. स्थानमi, . ५४थी. ऐकात्मवादिन् त्रि. (आत्मनः एकत्वे णिनि) आत्मा સંબંધિત, અથવા એક વિભકત્યન્ત પદમાં થનાર. છે એમ માનનાર. (न.) समास३५. वाय. ऐकपद्य न. (एकपदस्य एकार्थकैकविभक्त्यन्तस्य भावः ऐकादशिन त्रि. (एकादशानां संघ इनि ऐकादशिनी, सा ष्यञ्) मने पहोनी मे.वा. समास वगैरे साधनतयाऽस्त्यस्य) अगियारसना समुहयथी. साध्य इस.. રૂપે થવું, એક શબ્દ બનાવવો તે. ऐकभाव्य न. (एको भावो यस्य तस्य भावः ष्यञ्) । ऐकाधिकरण्य त्रि. (एकाधिकरणस्य भावः प्यञ्) એક સ્વભાવવાળું. એકાધિકરણ વૃત્તિરૂપ સામાનાધિકરણ્ય, સમાન ऐकमत्य न. (एक मतं येषां तेषां भावः ष्यज) વિભક્તિવાળા પદો વડે ઉપસ્થિત થયેલા અર્થની मत. समानसम्मति -क्वैकमत्यं महाधियाम -नीतिः।। અભેદ બોધકતા, સાધ્ય અને હેતુનું સમાન ऐकराज्य न. (एकराजो भावः ष्यञ्) यवतपयु. भबि.७२५५, मे विषयनी व्याप्ति- साध्येन ऐकलव पुं. व. (एकलव्यस्य छात्राः कण्वा. अण् । हेतोरेकाधिकरण्यं व्याप्तिरुच्यते-भाषा० ६९ । यलोपः) मे.स.च्या विद्यार्थीमो. ऐकान्तिक त्रि. (एकान्तमवश्यं भावि ठञ्) अवश्य ऐकलवी स्त्री. (यलोपः स्त्रियां ङीप्) मेंदू, ऋषिनी. थना२. स्वसत्ता 43 व्या५ -ऐकान्तिकी हरेभक्तिगोत्र४ स्त्री.. रुत्पातायैव कल्पते-वरा० पु० । ऐकलव्य पुं. (एकल्वः अपत्यं गर्गादि० ष्यञ्) मे.सू ऐकान्त्य न. (एकान्त ष्यञ्) मेsiddl, मित्रता, Asia. નામના ઋષિનું ગોત્રજ સંતાન. वास. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy