SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ एवथ-एहीड शब्दरत्नमहोदधिः। ४६७ उद्भटः । (त्रि.) ४॥२, ४ान स्व.माaauj, (पुं.) | एषण पुं. (एषते शत्रुहृदयम् ल्युट) सी.डीमा, प्र. घोडी -एवैरश्वैः भाष्ये, शूरो नाम पतयद्भिरेवैः- ફોડવાનું એક હથિયાર, વ્રણમાં વાઢકાપ કરવી તે, ऋ० ११५८।२। (न.) वार्नु साधन, मन. શોધવું. (त्रि. एवमस्त्यस्य अच् अव्य टिलोप) मे प्रमा एषणा स्त्री. (इष इच्छायां णिच् भावे युच+टाप) ७२रातुं, मे. प्र वाj. ६२७, पुत्र, वित्त वगैरेनी थाना- कश्चिदन्यः संसारः एवथ पु. (अव् भावे अथ पृषो. अत एत्वम्) मन, उक्तादस्यैषणात्रयात्-वेदा. -कामातुरं हर्ष-शोक भयैषणार्तं तस्मै कथं तव पतिं विमृशामि दीनः ।। एवम् अव्य. (इण्-वसु) मे शत, से प्रभारी -एवंवादिनि -भाग० ७।९।३९ । देवर्षी पार्श्वे पितुरधोमुखी-कु० ६८४, ५२, -अन्येषां एषणिका स्री. (इष् एष्यते स्वार्थे कन्) सोनीमानो चैवमादीनां मद्यानामोदनस्य च-मनु०, समानता, तोर. ४२वानो siet.. -श्रीस्त एव मेऽस्तु - गण० नि, निश्चय एषणी स्त्री. (एष्यते ज्ञायते मानमनया करणे ल्युट् -भवितव्यमेव तेन-उत्तर० ४, स्वी.२ एवं यदात्थ ङीप्) सोनीमोन तास. २वान यंत्र-sizो.. भगवान्-कु० २।३१, सभुय्ययन अर्थमi, Bवण, एषणीय त्रि. (इष् एष वा कर्मणि अनीयर) ४२७६ માત્ર, એકલો-અર્થમાં, સમન્વયમાં, પ્રકૃતિમાં તથા योग्य, ४वा योग्य -जायापती लौकिकमेषणीयम् । પ્રશ્નમાં વપરાય છે, કેવળ પૂર્તિ માટે. एषा स्त्री. (एष्+अ+टाप्) ७२७, मना. एवमस्तु मे ४ थामो. एषावीर पुं. (एषायां यथेष्टं धनादिप्रतिग्रहेच्छायां वीरः) एवमवस्थ त्रि. म. प्र.३ स्थित, मेवी परिस्थितिमi. જ્યાં ત્યાંથી દાન લેનાર નીચ બ્રાહ્મણ. सावतो. एषावीरी स्त्री. (एषायां यथेष्टं धनादिप्रतिग्रहेच्छायां वीरः) एवमादि त्रि. भे भने. २. J.5२j. -एवमाद्यः । જ્યાં ત્યાંથી દાન લેનારી. નિંદિત બ્રાહ્મણ જાતિ. एवंकारम् अव्य. शत. एषिका (एष् ण्वुल टाप्) टो५ २हित उन ती२. एवंप्रायः त्रि. २. एषिणी स्त्री. (इष्+णिनि स्त्रियां ङीप्) ६२७४२नारी स्त्री.. एवंभूतः त्रि. 4. प्र.२ना शुरनु, मा., भा. तनु. एवया त्रि. (एव एव अवनं वा याति या+क्विप् एषिन् त्रि. (इष्+णिनि) ६२७८ ४२.२.. एष्टव्य त्रि. (इषु इच्छायाम् तव्य) २७वा योग्य, पृषो०) २१ २२. एवयामरुत् पुं. (एवया रक्षको मरुद्यस्य) ते नमन। વાંછનીય, જેના માટે પ્રયત્ન કરાય, જેને લાલસા डोय ते. એક ઋષિ. एवयावन् पुं. (एवस्य एवंप्रकारस्य यावा या-वनिप्) एष्टि स्त्री. (आ+यज् आ+इष् वा क्तिन्) ५४न, __२६७, वि, त्रि. मे. प्रमाणे. ४२. પૂજન, ઈચ્છા एष्य न. वैध४२२२. प्रसिद्ध से शल्य (त्रि. इष् एवरूप त्रि. साप्रा२न, मा शतनुं. एवंविध त्रि. मप्र.२नु, मे. कर्मणि ण्यत्) ६-७१ योग्य, मेष साध्य, एवार पुं. (एव एवमृच्छति ऋ+अण्) 15. सोम. ગમન કરવા યોગ્ય, જવા યોગ્ય. -एवारो नाम कश्चित् सोमः । एह त्रि. (आ+ईह+ अच्) सारी. येष्टावाj. (पुं. आ एवावद पुं. (एव एवमावरति आ+वद्+अच्) ते. नामनी ___ ईषदर्थे + ईह् + अञर्थे करणे क) ओघ पामेल. એક ઋષિ. एहि त्रि. (आ+ इ + इन्) सारी येष्टावा. एष (भ्वा. आ. सक. सेट-एषते) ४j, परि + एष-पर्येषते | एही स्त्री. (आ+ इह-स्त्रियां ङीप्) 6५२नो अर्थ हुमो. शोध, मोnj-स वै बत भ्रष्टमतिस्तवैषते यः कर्मणः एहीड न. (एहि ईडे इत्युच्यते यस्मिन् कर्मणि मयूर० नि.) पारमपारकर्मणः-भाग ३।१३।४४ (भ्वा० उभ०) Me આવ હું સ્તુતિ કરું એમ કહેવામાં આવે તે કર્મ. -एषितुं प्रेषितो यातः-भट्टि: ५।८२. एवम- एहिकटा, एहिवाणिजका. एहिद्वितीया. एहि एष् स्त्री. (एष भावे क्विप्) ४j, (त्रि. इष्-विच्) स्वागता, एहिविधसा इत्यादयोऽपि तत्तत्क्रियायाम् । ઇચ્છા કરનાર. स्री. एहियवं तु तत्कर्मणि इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy