SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ एकलिङ्ग-एकव्यावहारिक शब्दरत्नमहोदधिः। ४५९ एकलिङ्ग न. (एकं पञ्चक्रोशमध्ये लिङ्ग यत्र) सिद्धिन । एकवाचक त्रि. (एक समानं वाचकं यस्य सः) साधन . क्षेत्र -पञ्चक्रोशान्तरे यत्र न । पर्यायवायी. लिङ्गान्तरमीक्ष्यते । तदे कलिङ्गमाख्यातं तत्र । एकवाद पुं. (एकेन हस्तेन वाद्यते वाद् कर्मणि अच्) सिद्धिरनुत्तमा ।। -आगमे । (पुं. एकं लिङ्ग पुंस्त्वादि ડિંડિમ નામનું એક વાદ્ય, વેદાન્ત મતનું પ્રતિપાદન, यस्य) मे. नियत. लिंगवाजश६. -एकं लिङ्गमिन्द्रियं બ્રહ્માભિન્નપણા વડે એકત્વ પ્રતિપાદન કરનારો વાદ. चक्षुर्यस्य- दुख२. एकवासस् त्रि. (एकं वासः यस्य सः) मे वस्त्रने एकलू पुं. (एकं लुनाति लू+क्विप्) ते नामनी में ५२नारो. ऋषि. एकविंशत् स्त्री. (एकाधिका विंशतिः पृषो०) मे.वीस., एकवक्त्र पुं. (एकं वक्त्रं यस्य) मे. भुमो त. मेवीसनी. संध्यावा. (त्रि.) एकविंशकः । नामनी में असु२ (न.) 9. भुजवाणु द्राक्ष ३५. एकविंशति स्त्री. (एकाधिका विंशतिः पृषो०) ७५२नो एकवचन न. (एकमेकत्वमुच्यते अनेन वच् करणे ल्युट) म. दुमो -नियुक्तस्तु यथान्यायं यो मांसं વ્યાકરણશાસ્ત્ર-પ્રસિદ્ધ એકત્વબોધક એક વચન. नात्त्यलोलुपः । स प्रेत्य पशुतां याति सम्भवानेएकवत् अव्य. (एकस्येव वति) मे से, मे. कर्विशतिम् ।। -मनु० ५।३५ વચનના જેવું, એકના જેવી ક્રિયાવાળું. एकविंशस्तोभ पुं. (एकविंशतिर्मन्त्रा. परिमाणमस्य एकवद्भाव पुं. (एकेन तुल्यो भावः भवनम्) मेछन्। स्तोभस्य ड) सीमहि यशभा मे.वी.स. मंत्रनी. मे. से थj, वयनान्त. स्तुति. एकवर्ण त्रि. (एको वर्णो रूपं यस्य) मे. [quj, एकविध त्रि. (एका विधा प्रकारोऽस्य) 9.5 4.२k.. एकविलोचन त्रि. (एकं विलोचनं यस्य) .5 imaj. श्रेष्ठ वाj, मे तिनं, मे. स्व.३५वा, भेट आ. (पुं.) ते ना मानो मे १२, दुख२, गड.. શુક્લ વગેરે રૂપવાળું ર્મધાએક વર્ણ-શ્રેષ્ઠ વર્ણ एकवीर पुं. (एक: वीरः) श्रेष्ठ वी२, मडावीर, ते -एकवर्णस्तदा लोको भविष्यति युगक्षये-भा० નામનું એક વૃક્ષ, સ્કંદના નવ વીરો પૈકી એક. व० अ०१९ -यस्त्वेकवीरोऽतिरथो विजिग्ये-भाग० ३।९।४० एकवर्णसमीकरण न. (एकवर्णी तुल्यरूपी समीक्रिये एकवीराकल्प पुं. (एकः प्रधानः वीर: कुलाचारो यस्याः तेऽनेन करणे ल्युट) 40.४ di डेस. बी०४ तादृश्याः तारादिविद्यायाः कल्प उपासनाज्ञापकः ચતુટ્યની અંદર રહેલું એક પ્રકારનું બીજ. शास्त्रम्) ताहि विधान पासना ४२ ते एकवर्णी स्त्री. (एकमसहायं यथा तथा वर्ण्यते-शब्द्यतेऽनया ' નામનું એક તંત્રશાસ્ત્ર. वर्ण करणे+अच्+ङीप्) २तार-४२तास. 43 एकवृक्ष पुं. (एको वृक्षो यत्र) या२ शनी २६६२ यो વગાડવા જેવું વાર્દિ. मे. ४ वृक्ष डोय. तेवो प्रश - चतुःक्रोशान्तरे एकवर्ष त्रि. (एको वर्षः वयःकालो यस्य) मे. वर्षनु. यतर न वृक्षान्तरमीक्ष्यते एक वृक्षः स विज्ञयःएकवर्षिक त्रि. (एको वर्षः वयःकालो कप्) ५२न. आगमे. (पुं. एकः वृक्षः कर्म०) मे ४ वृक्ष. અર્થ જુઓ. एकवृत् स्त्री. (एकधैव वय॑ते अन्तर्भूतण्यर्थे वृत् भाव एकवर्षिका स्त्री. (एको यस्याः कप् अत इत्वम्) मे क्विप्) 5 मत साj, . मत. मावृत्ति, ___वर्षन. 4L७२3(गाय). એક પ્રકારે વર્તતું, સ્વર્ગલોક. एकवस्त्र त्रि. (एकं वस्रं यस्य) 6त्तरीय व२त्र. वर्नु, । एकवृन्द पुं. ते. नामनी में रोगनो मेह, 3800त. मे. એક જાતના વસ્ત્રવાળું, એક પ્રકારના વસ્ત્રવાળું. मु रोगना मे६. (न. एकं वृन्दम्) 2.5 समुदाय, (न. एकं वस्त्रम्) मे. वस्त्र.. मे २.शि. एकवाक्य न. (एकं एकार्थं वाक्यम्) 2. अथवा | एकवृष पुं. (एकः वृषः) में मह. વાક્ય, અવિસંવાદીપણા વડે સમાન રૂપવાળું વાક્ય. एकव्यावहारिक त्रि. (एको व्यवहारः येषां ते) बौद्धमतना -एकमविसंवादि वाक्यमेकवाक्यम्-मल्लि० એક શાખા. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy