SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ भनिन. ४५८ शब्दरत्नमहोदधिः। [एकभङ्गीनय-एकलव्य एकभङ्गीनय पुं. (एका भङ्गी रीतिस्तत्र तामधिकृत्य | स्वभाj. (न. एको रसो वर्ण्यत्वेनात्र) में नयः) मे. स्व३५वाण घराने विशे उनी ठेवी. રસવાળું નાટક. (ત્રિ.) એક રસનો વિષય, એક પ્રવૃત્તિ હોય તેવી બીજાની પણ પ્રવૃત્તિ હોય એ રાગનો વિષય. ४९॥वना२ . प्र.८२नो न्याय. -सर्वेषामेकरूपाणा- एकराज पुं. (एको राजते राज्+क्विप्) यवता २% मेकस्यापि यदुच्यते । सर्वेषामेव तत्कुर्यादकरूपा सार्वभौम, परमेश्व.२. हि ते स्मृता ।। एकराज पुं. (एको राजा टच्) श्रेष्ठ २. एकभार्य पुं. (एका भार्या यस्य) में स्त्री पुरुष. एकरात्र न. (एका रात्रिः) में त्रिहिवस. -एकरात्रं (त्रि. एकेन भार्याः) मेऽथी. भ.२५।५।१९। ४२वा. योग्य. ___ तु निवसन्नतिथिाह्मणः स्मृतः । (स्री. एकस्यैव भाऱ्या) में.नी ४ स्त्री, पतिव्रता. एकरात्रिक त्रि. (एकरात्रभोजने पर्याप्तम् ठन्) में एकभाव पं. (एको भावः) अनन्यविषय २०, . हवसना भो४-निवड ५२त. स्वभाव, आशय, मे. अभिप्राय, समेह. -स्त्रीणां | एकराशि पं. (एकः राशिः) में मेष को३ शशि, में शत्रोः कुमित्रस्य पण्यत्रीणां विशेषतः । यो धान्य वगैरेनी गलो. भवेदेकभावेन न स जीवति मानवः ।। पञ्च० । | एकरिक्थिन त्रि. (एकस्य पितः रिक्थप्मस्त्यस्य इनि) (त्रि. एको भावो यस्य) मे. विषयन गवाणु, मे. એક પિતાનું ધન લેનાર, વારસા નહિ વહેંચેલ ધનવાળું, સ્વભાવનું, એક આશયનું, અને એક અભિપ્રાયનું, मिश्र धनवाj. -यद्येकरिक्थिनौ स्यातामौरसक्षेत्रजौ सुतौ- मनु० एकभूत त्रि. (अनेक एको भूतः व्यर्थे श्रेण्याःत० एकरूप त्रि. (एक समानं रूपं यस्य) समान. ३५वाणु, स०) मे. न. डोय. ते मे थयेस, समय थये, स.२५॥ ३५वाणु, मे. ३५j. (न. एक रूपम्) એકમાં આસક્ત. એકરૂપ, સમાનરૂપ. एकभूम पुं. न. (एका भूमियत्र) मे. भावो म.उदा., एकरूपता स्त्री. (एकरूपस्य भावः तल्-त्व) . ३५., ઘર વગેરે. समान३५वा५i. -एकरूपत्वम् । एकमति स्त्री. (एका मतिः) मे बुद्धि, अमेह सुद्धि. एकरूप्य त्रि. (एकस्मात् एकस्याः वा आगतं रूप्यम्) ___ (त्रि. एका मतिर्यस्य) मे. विषयनी बुद्धिवाणु.. थी. मावेश ३ . (न. एकं रूप्यम्) मे ३'. एकमुख न. (एकं मुखं प्रधानं यत्र) मे छ मुख्य सेभ मे धूत. को३. (त्रि. एकं मुखं यस्य) में (त्रि. एकं रूप्यम् यस्मिन्) मे ३५वाणु. (भुज्य) भुजवाणु, मे. दारवाणु वगैरे. एकर्च पुं. न. (एका ऋक् अ. समा० अर्द्धर्चादि) मे. एकमूल त्रि. (एकं मूलमस्य) में भूगवाj. (न. एकं ऋया (न. एका ऋक् यत्र) मे. यावाणुं सूत. मूलम्) मे. भूज, .5 50२५. (पुं. एका ऋक् यस्य) मे. याथी स्तुति २वा एकमला स्त्री. (एक मलमस्याः ) सासव. . યોગ્ય કોઈ દેવ. મૂળિયાંવાળી એક વનસ્પતિ. एकल त्रि. (इण्+विट एर्गता कला यस्य) सवयव. एकयष्टिका स्त्री. (एका यष्टिरिव आवली यस्याः રહિત, એકલું, સહાય વગરનું, એકપણાનો આશ્રય. कप) मे सेवाणो डर. -तस्मिन् वाव किल स एकल: पुलहाश्रमोपवने एकयोनि त्रि. (एका समा योनिर्जातिरस्य) 9.5 तर्नु, विविधकुसुमकिसलयतुलसिकाम्बुभिः कन्दमूलसमानdaij, 5 6त्पत्ति स्थानवापुं. (स्री.) फलोपहारैश्च समीहमानो भगवत आराधनं विविक्तએક ઉત્પત્તિ સ્થાન. उपरतविषयाभिलाष उपभृतोपशमः परां निर्वृतिमापएकरज पुं. (एकं श्रेष्ठतया रज्यते केशोऽनेन रञ्ज भाग० ५७।१० घार्थे करणे क) भांगरी. एकलव्य पं. मदद. २.. (3२७यधनुषनो ते. नामनी एकरस पुं. (एकोऽनन्यविषयको रसः रागः अभिप्रायः એક પુત્ર જે દ્રોણાચાર્યનો શિષ્ય હતો, ગુરુભક્તિના एकोऽभिन्नो वा स्वभावोऽस्य) मे २स., स. मेवो કારણે તેણે ધનુર્વિદ્યામાં પ્રવિણતા પ્રાપ્ત કરી હતી २००, सामिप्राय, सर २सवा, मेक -एकलव्यमिव जन्मान्तर्गतम्-काद० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy