SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ४५६ एकदेव पु. (एकः देवः) खेड हेव, मुख्य देव, परमेश्वर - एको देवः सर्वभूतेषु गूढः श्रुतिः एकदेवत त्रि. (एका देवताऽस्य) खेड देवतावाणी અગ્નિહોત્ર વગેરે કર્મ. शब्दरत्नमहोदधिः । एकदेवता स्त्री. (एका देवता) खेड देवता, परमेश्वर. एकदेवत्य त्रि. (एका श्रेष्ठा देवता तामर्हति यत् ) श्रेष्ठ देववाणुं, खेड देवतावाणुं. एकदैवतः, एकदैवत्यम् । एकदेश पुं. (एक: देशः) खेड हेश, अवयव, लाग. (त्रि. एकः देशो यस्य) खेड देशवाणुं, खेड हेशनुं. एकदेशविभावितन्याय पुं. ( - एकदेशो विभावितः प्रमाणादिना संसाधितो येन तमधिकृत्य न्यायःतर्कविशेषः) ठे वाहीखे परमाशाहि वडे खेड अंश સાબિત કર્યો હોય તેને આશ્રયી તર્ક કરવો તે, એક પ્રકારનો તર્ક. एकदेह पुं. (एकः श्रेष्ठः देहोऽस्य) दुधग्रह, वंश३प गोत्र, पति-पत्नी. (न.) से शरीर - बहूनि विप्र ! गोत्राणि मुनीनां भावितात्मनाम् । एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः ।। हरि० ४६ अ० । (त्रि. एकः श्रेष्ठः देहोऽस्य) एकदेवत शब्द ओ. एक पुं. (एकेन परमात्मना दीव्यति दिव् + क्विप् ऊठ्) ठेवण खेड परमात्मामां रमा डरनार ज्ञानी. एकधन त्रि. (एकं समानं धनं यस्य) देवण धनवाणु, अविभक्त भिसतवाणुं डुंटुंज वगेरे. (ऐकमयुग्मं धीयमानमुदकं यत्र ) ङी संख्यावाणा पाशीना आधारभूत उणेश. (न. एकमेव धनम् ) ठेवण धन, મુખ્ય ધન. एकधर्मिन्त्र. (एकस्तुल्यः धर्मो यस्य अनिच्) खे धर्मवाणुं, समान धर्मवाणुं. (त्रि. एको धर्मोऽस्त्यस्य इनि) उपरनो अर्थ दुखी- सर्वेषामेकधर्मिणाम्स्मृतिः । एकधा अव्य. (एक+धाच्) खेड रीते, खेड प्रहारे - सर्ववित् सर्वभूतेषु विन्दत्यात्मानमात्मनि । एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ।। महा० १४ । ४२/६०, खेड, तरत, से ४ समये, भजीने. एकधुर त्रि. ( एका धूः तां वहति इत्यर्थे अण्) खेड ઝુંસરી વહન કરનાર, એક ભાર વહેનાર. एकधुरा स्त्री. (एका धूः अ० समा० ) भेड सुंसरी खेड भा.र. एकधुरावह त्रि. ( एकां धुरं वहति वह् + अच्) खेड ઝુંસરી વહન કરનાર બળદ વગેરે. Jain Education International [एकदेव - - एकपद एकधुरीण त्रि. ( एका धुरा यस्य सः) खेड ४ ला उपाउनार - तत्कण्ठनालैकधुरीणवीण० - नैष० ६ / ६५ एकनक्षत्र न. ( एक नक्षत्रं यत्र) ओोर्ड खेड तारात्म नक्षत्र, खार्द्रा, चित्रा, स्वाति-खे खेड तारात्म छे. एकनट पुं. (एको मुख्यो नटः) नाट वगेरेमां मुख्य नट, खेड नट. एकनयन त्रि. (एकं नयनं यस्य सः) असुरोनो गुरु શુક્રાચાર્ય (એમ કહેવાય છે કે વામને શુક્રાચાર્યની એક આંખમાં સળી ઘુસાડી દીધી હતી તેથી એકાક્ષી दुहेवाता.) एकनाथ त्रि. (एक: नाथः यस्य) खेड घशीवाणुं, खेड સ્વામીવાળું. एकनिपातः त्रि. (एकश्चासौ निपातश्च) खेड अव्यय ठे એકલો જ શબ્દ છે. एकपक्ष पुं. (एकः पक्षो यस्य) भ६६गार, सहाय, खेडपक्ष - इत्येकपक्षाश्रयविकलवत्वात् आसीत् स दोलाचलचित्तवृत्तिः ।। रघु० १४।३४ एकपतिक पुं. (एकः पतिः यस्य कप्) खेड स्वाभीवाणु. एकपति पुं. (एकः पतिः) खेड स्वामी.. एकपतिका स्त्री. (एकः पतिः यस्याः कप्+टाप्) खेड स्वाभीवाणी स्त्री, पतिव्रता. एकपत्नी स्त्री. (एकः समानः अनन्यो वा पतिर्यस्याः) शोऽय, पतिव्रता स्त्री - सर्वासामेकपत्नीनामेका चेत् पुत्रिणी भवेत् । सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ।। - मनु० ९।१८५; - तां चावश्यं दिवसगणनातत्परामेकपत्नीम् - मेघ० १० For Private & Personal Use Only एकपत्रिका स्त्री. (एकं गन्धयुक्ततया श्रेष्ठं पत्रं यस्याः कप् टाप्) सुगंधी पानवाणुं आउ, गंधपत्रा वृक्ष. एकपद न. ( एकं पदं पदोच्चारणयोग्यकालो यत्र) तत्हाण, એકપદને ઉચ્ચારણ યોગ્ય કાળવાળો સમય, એક स्थान, खेड शब्द, खेड श्रेठावानुं स्थान. (पु. एकं पदं यस्य) भे5 पणवानो भनुष्य – पादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम् - भाग० १ । १६।२०, ते नामनो खेड हेश, खेड देवभति, खेड भतनो भृग, खेड प्रहारनो रतिबंध - पादमेकं हृदि स्थाप्य द्वितीयं स्कन्धसंस्थितम् । स्तनौ धृत्वा रमेत् कामी बन्धस्त्वेकपदः स्मृतः ।। रतिमञ्जरी । (त्रि.) खेड पगवाणु, खेड पहवाय्य. (अव्य. एकं पदं यस्मिन्) ४६भ, तत्हाण www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy