SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ ४५५ एकजन्मन्-एकदृष्टि शब्दरत्नमहोदधिः। एकजन्मन् पुं. (एकं प्रधानं जन्म यस्य) %0 -एकं | एकतीर्थिन् त्रि. (एकं समानं तीर्थमाश्रममस्त्यस्य इनि) न द्वितीयं जन्म यस्येत्यर्थे । (पुं स्त्री. एकमेव जन्म समान माश्रमवा, मे. साश्रमवा. सतीथी. यस्य) शूद्र ति. -शूद्रः तस्याद्विजत्वात् तथात्वम् । रमाई - एकतीर्थी एकाश्रमी-मिताक्षराटीका. एकजात त्रि. (एक+जन्+क्त) मेथा. पहा थयेस.. | | एकतोदत् त्रि. (एकतो दन्ताः अस्य दत् आदेशः) एकजाति पुं. (एका जातिरस्य) शूद्र, मे तना એક બાજુ દાંતવાળા પશુ વગેરે. 51.32. एका जातिर्द्विजातिस्तु वाचा दारुणया क्षिपन् एकत्र अव्य. (एक+त्रल) मेहु, मे. स्थणे, स.61 मनु० (त्रि. एका जातिर्यस्य) समानातवाणु, समान भवान, 5 85ो- एका लिङ्गे गुदे तिनस्तथैकत्र धर्मवाj. करे दश । उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सताएकजीववाद पुं. (एक एव जीव इति वादः) ®. . - मनु० ५।१३६ ४ छ मेवो वाई, ३२.५. वात्मानो मत. एकत्रिक पुं. (अन्नाद्यकामकर्तव्ये एकाहसाध्ये यागभेदे) અન્નાદિની ઇચ્છા સિવાય કરવા યોગ્ય એક દિવસનો एकत पुं. मे ४.७८२नो हेवना. मेह, ऋषिनी. अ. मेह. । તે નામનો એક યજ્ઞ. एकतम त्रि. (एक+तमप्) ५९॥wiथी. मे. -अस्त्राणि एकत्व न. (एकस्य भावः त्व) .४५६i.. __वा शरीरं वा ब्रह्मन्नेकतमं वृणु-महा० आदि० ।। एकत्वादिविवक्षान्याय पु मिनीय पूर्वमीमांसा' एकतय त्रि. मे. अवयवाणु. શાસ્ત્રમાં કહેલો એકત્વાદિ સંખ્યાની વિવક્ષાની एकतर त्रि. (एक+तरच्) माथी . -यदि ह्येकतरो અવધારણા કરાવનારો ન્યાય. ह्येषां स्त्रीधनं भक्षयेद् बलात्-कात्यायनः । | एकदंष्ट्र पुं. (एका दंष्ट्रा यस्य सः) २५ति, २२, एकतस् अव्य. (एक+तसिल्) मेथी, मे.मi, . પરશુરામે જેનો એક દાંત પરશુથી તોડી નાખ્યો माहुथी, स. २५j, . स २त - तामेकतस्तव डतो ते. बिभर्मि गुरुर्बितन्त्री-रघु० ६८ एकदन्त पु. (एकः दन्तः यस्य) 6५२नो २०६ मी. एकता स्त्री. (एकस्य भावः तल्) ५j -बह्वीरपि एकदण्डिन् पुं. (एकः केवलः शिखायज्ञोपवीतादिशून्यो मतीर्गत्वा मन्त्रिणो मन्त्रनिर्णये । पुनर्यत्रैकतां प्राप्ता वा दण्डोऽस्यास्तीति इनि) व १७ घा२९॥ ४२ ना२ स मन्त्रो मध्यमः स्मृतः ।। - रामा० ६६।१३ ।। એક સંન્યાસી, એક દંડધારી સંન્યાસીઓનો સમૂહ. एकतान त्रि. (एक तानयति चु. तन् श्रद्धायाम् अण्) एकदा अव्य. (एक+दाच्) मे समये, साथी साथ, એકમાં જ ચિત્તવાળું, એક વિષયમાં આસક્ત મનવાળું सर्वता मे.वा२- जिह्वा न वक्ति भगवदगणनामधेयं - ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः । सत्त्वैकता चेतश्च न स्मरति त्वच्चरणारविन्दम् । कृष्णाय नो नमतयो वचसा प्रवाहः । -भाग० ७।९।८, (एकः नमति यच्छिर एकदाऽपि तानानयध्व-मसतोऽतानः विस्तारो यस्य) मे ३५. विस्तारवाj. (पुं. कृतविष्णुकृत्यान्-भाग० ६।३।२९ एकः तानः यस्य) मे.ताने पामेल छ स्व२ -गाता एकदिश् त्रि. (एका समाना दिक् यस्य) . हिवाj, यं यं स्वरं गायेते तं तं वंशेन तानयेत् -इति સમાન દિશામાં રહેનાર. भरतः । तानो नाम स्वरान्तरप्रवर्तको रागादि- स्थिति एकदृश् त्रि. (एका दृश् यस्य) मे. Hinduj, surg, (प. एकं सर्वमभिन्नं पश्यति दृक+ क्विन) सर्वन. प्रवृत्त्यादिहेतुः । स्व.३५. लोनार तत्पशानी; -एकमेव सर्वं ब्रह्मत्वेन एकतानक त्रि. (एक+तन्+ण्वुल्) मे. विषय. ५२. पश्यति यः । शिव, 32, - रामबाणमोक्षणेन મનવાળું, એક ઠેકાણે ચિત્તવાળું વગેરે. ઉપરનો અર્થ काकस्यैकं चक्षुः नष्टम् ।। हुम.. एकदृष्टि स्त्री. (एका अभिन्ना अनन्यविषयत्वाद् दृष्टिः) एकताल पुं. (एकः समः तालो मानमत्र) मे. सय. એક એવી દષ્ટિ, અભદદર્શન, કેવળ એક જ વિષયનું -एकताल इवोत्पातपवनप्रेरितो गिरिः-रघु० १५।२३, ४६शन. (त्रि. एका दृष्टिर्यस्य) मे नेत्रवाणु, વિચ્છેદરહિત નૃત્ય, વાદ્ય, ગીત વગેરે, એક જાતનું કાણું એક વિષયને જ જોનાર, સર્વને એક સ્વરૂપે वाहन. (त्रि. एकः तालः यत्र) मे तलवाj. ना२ (पुं. एका दृष्टिर्यस्य) 50.32. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy