SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४४८ शब्दरत्नमहोदधिः। [ऋणावन्-ऋतिङ्कर ऋणावन् त्रि. (ऋण+वनिप्+दीर्घश्च) ४२४४८२, हेवाहार. | ऋतपेय पु. (ऋतं स्वर्गादिफलं पेयं भोग्यमस्मात्) त. ऋणिक पु. (ऋणमस्त्यस्य ऋण+ठन्) १२४६८२, | मनी . य.. टेवार, उपकृत. ऋतपेशस् पु. (ऋतमुदकं पेशो रूपमस्य) ४॥२०३५ ऋणोद्ग्राहण न. वाहारे दी. हे देते. यैर्यैरुपायैरर्थं વરૂણદેવ. स्वं प्राप्नुयादुत्तमर्णिकः । तैस्तैरुपायैः संगृह्य साधये- ऋतप्सु पु. (ऋतं यज्ञीयहविः प्साति प्सा वा. कु) दधर्णिकम् ।। धर्मेण व्यवहारेण छलेनाचरितेन યજ્ઞ-સંબંધી હવિષનું ભોજન કરનાર દેવ, સત્યસ્વરૂપ च। प्रयुक्तं साधयेदर्थ पञ्चमेन बलेन च ।। -मनु० ८१४८-४९ ऋतम् अव्य. (ऋत्+कमि) सत्य, सायु, साथी शत, ऋणिधनिचक्र न. तंत्रशास्त्रमा ४८. A. भत्रना 6यित. रे. શુભાશુભ જ્ઞાન માટે કહેલ એક પ્રકારનું ચક્ર. ऋतम्भर पु. (ऋतं बिभर्ति भृ+अच्) सत्यपास, ऋणिन् त्रि. (ऋणमस्त्यस्य ईनि) 6५२नम. मो. પરમેશ્વર -जायमानो वै ब्राह्मणस्त्रिभिऋणैर्ऋणी भवति-श्रुतिः । ऋतम्भरा स्त्री. (ऋक्त भृ अच् मुमागमः) ते नाम.नी ऋत् (सौत्र सक० सेट-ऋतीयते) ४, नं१२वी.. એક મહાનદી, વિપયસ રહિત એવી સમાધિસ્થ ऋत न. (ऋ+क्त) बासनी. मे. 200last २७२.स मे. प्रशा, बुद्धि. वृत्ति, भोक्ष. ४८, ३५, सत्य- ऋतं पिबन्तौ ऋतवत् त्रि. (ऋत+मतुप्) सत्यवाणु. सुकृतस्य लोके-श्रुतिः । (त्रि.) हीत, तस्वी , ऋतव्य त्रि. (ऋतुस्तदभिमानो देवो देवताऽस्य तत्) पूाये. (पु.) य, सूर्य, साहित्य, मे. हेव.. (त्रि.) જેની અધિષ્ઠાયક ઋતુ છે એવી ઇષ્ટિકા વગેરે. સાચું. ऋतजित् पु. (ऋतं जयति जि+क्विप) ते. नामनी ऋतव्रत पु. (ऋतं-अविनश्वरफलकं व्रतं यस्य) यक्ष -त्वष्टा च जमदग्निश्च कम्बलोऽथ तिलोत्तमा । શાકદ્વીપમાં રહેલ ભગવાનનો એક ઉપાસક. ब्रह्मापेतोऽथ ऋतजित् धृतराष्ट्रश्च सप्तमः ।। माघमासे ऋतसद् पु. (ऋते यज्ञे सीदति सद्+क्विप्) भग्नि. वसन्त्येते सप्त मैत्रेयभास्करे । श्रयतां चापरे सये | ऋतसदन न. (ऋतस्य यज्ञार्थ सदित्यस्मिन् सद् आधारे फाल्गुने निवसन्ति ये ।। -वि. पु० २।१०।१५. ___ ल्युट्) यश भाट प्रेसवार्नु स्थान.. (त्रि.) यशने तनार. ऋतसाप त्रि. (आप्+क्विप् सहापा साप्-प्राप्ता ऋतस्य ऋतद्युम्न त्रि. (ऋतं द्युम्न कीर्तिीप्तिर्वाऽस्य) सत्य. साप्) यशन प्राप्त रावी. सायनार. વડે પ્રકાશમાન, સાચા યશવાળું. ऋतसामन् न. म. सामर्नु नाम.. ऋतधामन् पु. (ऋतं धामाऽस्य) विष्ण, ते. नामना ऋतस्पति पु. (ऋतस्य पतिः वा. वेदे सुट्) यतिमे. ईन्द्र, तनामनी में. २0%0 -भविता रुद्रसावर्णी लोके ऋतपतिः । राजन् ! द्वादशमो मनुः । ऋतुधामा च देवेन्द्रो ऋतावन् त्रि. (ऋतमस्त्यस्य दीर्घश्च वेदे) यवाणु. देवाश्च हरितादयः ।। -भाग० ८।१३।२८. ऋतावृध् त्रि. (ऋतं-यज्ञं वर्धयति वृध् अन्तर्भूतण्यर्थे (त्रि. ऋतं सत्यमविनश्वरं धाम-स्थानं यस्य) अविनाशी. | क्विप्) यशने. २८२ -विनयन्तामृतावृधोद्धारःસ્થાનવાળું. यजु० २८५ ऋतध्वज पु. ते नामना में बार्षि, शिव. ऋतषाह त्रि. (ऋतं सहते असत्यं न सह+ण्वि दीर्घः) ऋतनि पु. (ऋतं जलं यज्ञं वा नयति नी+क्विप् वेदे । સત્યને સહન કરનાર, અસત્યમાં કોપાયમાન થયેલ. हस्वः) सूर्य. ऋति स्त्री. (ऋ+क्तिन्) लि., अमन, स्पा, निं६८, ऋतनी पु. (ऋतं जलं यज्ञं वा नयति नी+क्विप) भा, मंगम, (पु. ऋ+क्तिम्) शत्रु, पुरुष. Ast એક દેવતાનો ભેદ. ऋतपर्ण पु. सूर्यवंशी. मे २८°t. ऋतिङ्कर त्रि. (ऋति-पीडां करोति कृ+खच्+मुम्) ऋतपति पु. (ऋतस्य यज्ञस्य पतिः) ५५५ति. पा. ४२॥२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy