SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ ऋजु — ऋणापनोदन] ऋजु त्रि. (अर्जयति गुणान् अर्ज्+कु ऋजादेशः ) अत्यंत गुणवाणुं, सरण, सीधु, अनुडूस, उट्याश सारं - ऋजुं संमर्दनं भद्रं संकर्षणमहीश्वरम्ः - भाग० ९।२४।५४, सुं६२ - उमां स पश्यन् ऋजुनैव चक्षुषाकुमा० ५।३२ ऋजुकाय पु. ( ऋजुः कायोऽस्य ) ऽश्यप भुनि. (त्रि.) सरल सीधा-शरीरवाणुं - तस्मिन् स्वस्तिकमासीन ऋजुकायः समभ्यसेत्-भा. ३।२८ १९ ऋजुग त्रि. (ऋजु यथा तथा गच्छति गम् + ड) सर शब्दरत्नमहोदधिः । व्यवहारवाणुं, सीधु ४नार. (पु.) जाए. ऋजुता स्त्री. (ऋजोर्भावः तल) सरणता, सीधापशुऋजुत्व न. ( ऋजोर्भावः त्व) उपरनो शब्द दुखी. ऋजुरोहित न. ( ऋजु च तद्रोहितं च ) ईंद्रनुं धनुष्य ऋजुलेखा स्त्री. (ऋत्री चासौ लेखा च) सीधी रेजा, સીધી સરળ લાઈન. ऋजुसर्प पु. ( कृष्णसर्पवत् नित्यसमासः) खेड भतनो सर्प- दर्वीकर इत्युपक्रम्य ऋजुसर्पः श्वेतोदरो महाशिरा अलाई आशीविषः - इति सुश्रुते उक्तम् । ऋजूक पु. (ऋज् वा + ऊकङ) ते नामनो खेड देश.. ऋजूकरण न. ( अनृजुः ऋजुः क्रियतेऽनेन ऋजु + अभूततद्भावे च्वि कृ करणे ल्युट् ) सीधु-सरण ४वु, सीधुं भवानुं साधन, सीधायचं, संपाहन डरवानुं साधन. ऋजूकृत त्रि. (ऋजु+च्वि + कृ + क्त) साधु रेल. ऋजूयत् त्रि. (ऋजुं गच्छति ऋतुं गच्छति वा ऋजु+ऋतु वा क्यच् ऋजूय पृषो० जो वा शतृ) सीधुं ४नार, ઋતુકાળે ગમન ક૨ના૨. ऋज्र पु. (ऋज गत्यादिषु रन्) नाय, सर६ार. (त्रि . ) સીધું જના૨, સ૨ળતાથી જના૨ ऋज्रेभिः ऋजुगामिभिः-भाष्यम् । ऋज्वी स्त्री. (ऋजु + स्त्रियां वा ङीष् ) सरण स्त्री, ग्रहोनी એક પ્રકારની ગતિ. ऋण् (तना० उभय० स० सेट् - ऋणोति, ऋणुते ) ४. ऋण पु. न. ( ऋ + क्त) अवश्य खापवा योग्य ४२४, ४स, डिस्सो, भूमि, पितरोने हेवातुं छेत्सुं ऋ पुत्रोत्पत्ति, ४वाजहारी, उर्तव्य -न चोपलेभे पूर्वेषामृणनिर्मोक्षसाधनम् - रघु० (त्रि ऋण् +क) ઉતાવળથી જનાર. ऋणकर्तृ त्रि. (ऋणं करोति) ४२४६ार, हेवाहार. • Jain Education International ४४७ ऋणकाति त्रि. (ऋणवदवश्यफलप्रदा कातिः स्तुतिर्यस्य) જેની સ્તુતિ અવશ્ય ફલદાયી હોય તે. ऋणग्रह त्रि. (ऋण + ग्रह् + अच्) ५२४ सेवु. ऋणग्राहिन् त्रि. (ऋण + ग्रह् + णिनि ) ४२४ तेनार. ऋणचित् पु. ( ऋणमिव चिनोति चि + क्विप्) यभान ऋणञ्चय पु. ते नामनो खेड राम. ऋणच्छेद पु. ( ऋण छिद् घञ् ) ४२४नी थडासशी ऋणदातृ त्रि. (ऋण+दा+तृच्) ऋणदायिन् । કરજ આપનાર– ऋणदान न. ( ऋण + दा+ ल्युट् ) ४२४ खायवु ऋणदास पु. ( ऋणात् मोचनेन कृतो दासः ऋणेन वा दासः) २४थी छोडावी उरेसो हास. ऋणनिर्णयपत्रम् न. ( ऋणपत्रम् ) ४२४ना स्वीडअरनो ममैवेति कुणति, ५२नो अर्थ हुआ. शाहुअर, उपिया पत्र. ऋणमत्कुण पु. (ऋण परकृतर्णं कुण्+क) साक्षी, अभीन. ऋणमार्गण पु. ( ऋण + मार्ग + ल्युट् ) ऋणप्रदातृ पु. ( ऋण प्रदा तृ) ઉધાર આપનાર શરાફ. ऋणमुक्ति स्त्री. (ऋणान्मुच्यतेऽनया मुच् +करणे क्तिन्) જે વડે કરજમાંથી મુક્ત થવું, ઋણ અદા કરવું. ऋणमोक्ष पु. ( ऋणान्मोक्षः) उपरनो अर्थ दुखी. ऋणलेख्य न. (ऋणसूचकं लेख्यम्) ४२४नो ६स्तावे४, लेख, जतपत्र ऋणवत् त्रि. (ऋण + मतुप् मस्य वः) हेवाहार, ४२४६ार. ऋणशोधन न. ( ऋण + शुध् + ल्युट् ) ४२४ अहा ते. ऋणादान न. (ऋणमादीयतेऽत्र ऋण + आ + दा+ ल्युट्) ધર્મશાસ્ત્રમાં કહેલા અઢાર વિવાદમાંનો એક व्यवहारनो लेह, ४२४ सर्व सेवं ते - तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः - मनु० ८ ।४, ऋणं देयमदेयं च येन यत्र यथा भवेत् । दानग्रहणधर्माश्च ऋणादानमिति स्मृतम् ।। -नारदः ऋणान्तक पु. ( ऋण+अन्ति + ण्वुल् ) मंगलग्रह. ऋणापकरण न. ( ऋणस्य अपकरणम्) हेवुं सहा ४. ऋणापनयन न. ( ऋणस्य अपनयनम्) उपरनो अर्थ दुख.. ऋणापनोदन न. (ऋणस्य अपनोदनम् ) उपरनो अर्थ दुखो.. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy