SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ उपाध्यायानी-उपालम्भन] शब्दरत्नमहोदधिः। ४२७ उपाध्यायानी (स्त्री.) 6५२नी. अर्थ. हु.. -स एव । रघु०; - तस्योपायनयोग्यानि रत्नानि सरितां पतिः मुक्त उपाध्यायेनोपाध्यायानीमपृच्छत्-महा० १।३।९६ कु० २।३७ उपाध्यायी स्त्री. (उपाध्यायस्य पत्न्यर्थे ङीप्) गुरुनी उपायिन् त्रि. (उपायोऽस्त्यस्य इनि) 640यवाण, स्त्री . સાધનયુક્ત, પાસે જનાર. उपाध्वर्यु त्रि. (उपगतोऽध्वर्युः यस्य) अवयु यश. उपायु त्रि. (उप+इण्+उण्) पासे ४८२.. २नारनो भ६६॥२. उपार पु. (उप+ऋ गतौ कर्मणि घञ्) सभी५. भावे... उपानस् त्रि. (उपगतमनः शकटं पितरं वा) 31 , उपारण प. (उपेत्य न रमणं यत्र) पासे ने मां પિતા સમાન કાકા વગેરે. આનંદ ન થાય તે સ્થાન. उपानह स्त्री. (उप+नह+क्विप् उपसर्गदीर्घः) 31, उपारत त्रि. (उप+आ+रम्+क्त) पाछु ३२८, निवृत्त, भो०४0. -उपानहौ च वासश्च धृतमन्यैर्न धारयेत् । વિરામ પામેલ.. नाक्षैः क्रीडेत् कदाचित् तु स्वयं नोपानही वहेत् ।। उपारम पु. (उप आ रम् अच्) समाप्ति, मंत. शयनस्थो न भुञ्जीत न पाणिस्थं न चासने ।। उपारुद् (तुदा. पर०) 05 मित्तथी. २७j. मानवे । ४।७४. उपारम्भ पु. (उप+आ+र+घञ्+णुम्) प्राम, उपानुवाक्य न. (उपागतमनुवाक्याम्) & तर्नु २३ात, -सर्वकर्मोपारम्भे विनियोगः- सन्ध्यापद्धति. અનુવાક્યા સરખું વૈદિક વાક્ય. उपार्जक त्रि. (उप+अ+ण्वुल्) 60ठन. ४२॥२, उपान्त अव्य. (अन्तस्य समीपं अन्ते वा) ५।से, મેળવનાર. तपासे. बसमा छेउ. - उपान्तभागेषु च रोचनाङ्कः उपार्जन न. (उप+अर्ज़+ल्युट) भगव, संपाइन कुमा० । (पु. उपमितमन्तेन) नही पासे, प्रान्त ७२, भाj. -शस्त्राणां सरथानां च कृत्वा सम्यगुपार्जनम्-रामा० ५. काण्डे८ - उपान्तवानीरगृहाणि दृष्ट्वा -रघु० १६।२१, . दिशामुपान्तेषु ससर्ज दृष्टिम्-कु० ३।६९ उपाजित त्रि. (उप+अ+क्त) भेगवेल, संपान उपान्तिक न. (उप आधिक्ये प्रा० स०) अत्यंत पासे., उपार्थ त्रि. (उपगतोऽर्थोयेन) ८५. मूल्यनु. न०४ी. (त्रि.) अत्यंत पासेनु, घj ४ पासेन. उपालम् (भ्वा. आ.) (माल. भाटेन। पशुन.) भारवा उपान्तिम त्रि. (उपगतमन्तिमम्) छेल्दानी. यासेन, छाने. માટે પકડવું. पामेल (अव्य. अन्तिमस्य सामीप्ये) छेस्थानी पासेन. उपालब्ध त्रि. (उप+आ+लभ+क्त) (१२२४८२पूर्व उपान्त्य त्रि. (उपान्ते भवः यत्) अन्त्यनी पासे. यनार, નિન્ટેલ, ઠપકો અપાયેલ. છેલ્લાની પાસે રહેલ. उपालम्भ पु. (उप+आ+लभ+घञ् मुम्) निहापूर्व उपाप्ति स्त्री. (उप+आप+क्तिन्) प्राप्ति. ति२२२ -महाकलस्य भवतः किमिदमचितमिति, उपाभृत् स्त्री. (उप+आ+भृ+क्विप् तुक्) उपाहरण | ४५, -परपक्षदूषणम्-गौ० वृ० ११११४१, प्रतिषेधःश६ शुमो. वात्स्यायनः १।१।४१, यथा-प्रमाणतर्कसाधनोपालम्भः उपाय पु. (उप+ अय्+भावे घञ्) पास. ४.. गौ० १।२।१ इत्यादौ स्पर्श इति वैष्णवयाज्ञिका आहुः (उपाय्यतेऽनेन) साधन, मोना सामान . हिंसेति स्मार्तयाज्ञिकाः । अहितेच्छेति काव्यज्ञाः । 6484. 641य, -सर्वोपायैस्तथा कुर्याद् नीतिज्ञः उपालभ्य अव्य. (उप+आ+लभ+ ल्यप्) ४५ो ५al पृथिवीपतिः -मनु० ७।१७७, भाम, 64॥य -उपायेन योग्य. यच्छक्यं न तच्छक्यं पराक्रमैः-हितो० उपालम्भ्य त्रि. (उप+आ+लभ्+कर्मणि ण्यत्+मुम्) उपायविकल्प त्रि. (उपायस्य विकल्पः) वैल्प युस्ति.. વધ કરવા યોગ્ય. उपायन न. (उपाय्यते समीपे उपयिते उप+अय्+ल्युट) उपालम्भन न. (उप+आ+लभ+ल्युट) मे ५, भेट, भेट ५२वी, भेट भूदा योग्य ५६, सभी५ । निन्हापू ति२२४१२ - अस्या महदु पालम्भनं ४, ५से. ४ -परस्परेण विज्ञातस्तेषूपायनपाणिषु- गतोऽस्मि-श० ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy