SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४२६ शब्दरत्नमहोदधिः। [उपागति-उपाध्याया उपागति स्त्री. (उप+आ+गम्+क्तिन्) पासे. भाव. | उपात्यय पु. (उप+अति+इण्+अच्) सौ. सन. उपागम पु. (उप+आ+गम्+अ) स्वीt२, सभी५. ४. | शास्त्रीय मायारने मोजावी, संधन. २. . उपान न. (उपगतमग्रम्) टोय मगर 5181नो भाका, "परावनुपात्ययः" - पाणिनिः ३।३।३८, नाश, मर्नु ગૌણ અંગ. संघन. उपाग्रहण न. (उप+आ+ग्रह ल्युट) सं२४८२पूर्व वर्नु उपादान न. (उप+आ+दा+ल्युट) A९ ४२j, इंद्रियान. ગ્રહણ કરવું તે અથવા શરૂઆત કરવી. પોતપોતાના વિષયો તરફથી પાછી વાળવી, કાર્યથી उपाग्रहायण अव्य. (आग्रहायण्याः समीपम्) भास२ અભિન્ન કારણ, જેમ કે કુંડલ-કડાં વગેરેનું કારણ માસની પૂનમ લગભગ. सोनु -निमित्तमेव ब्रह्म स्यादुपादानं च वेक्षणात् उपाग्रहायणि अव्य. (आग्रहायण्याः समीपम्) 6५२नो अधिकरणमाला, -प्रकृतिश्चो पादानकरणं च मर्थ दुमो.. ब्रह्माप्युपगन्तव्यम्-शारी०, सांध्यत्रम %ude. उपाघ्रा (भ्वादि. पर.) सूंघj, यूम.. यार वस्तुमीमाथी. मे -प्रकृत्युपादानकालभागाख्याःउपाङ्ग न. (उपमितमङ्गन) प्रधान, भुण्य, अंगने. ५यो, सां. का. ५० વેદાંગ સમાન કોઈ શાસ્ત્ર, પરિશિષ્ટ, શરીરને ઉપયોગી उपादानलक्षणा स्त्री. (उपादानात् स्वार्थस्य ग्रहणात् प्रत्यंग- पुराण-न्याय-मीमांसा- धर्म-शास्त्राणि | लक्षणा) मत्स्वा लक्षu.भ3 -'कुन्ताः चत्वार्युपाङ्गानि वेदस्य । (जैन-) २. 641गने - प्रविशन्ति' मा कुन्त. २०६थी कुन्तधारीन. विशे ઔપપાતિક, રાજપ્રશ્નીય, જીવાજીવાભિગમ, પ્રજ્ઞાપના, सक्षस - स्यादात्मनोऽप्यपादानाद एषोपादानलक्षणाસૂર્યપ્રજ્ઞપ્તિ, જંબૂઢીપપ્રજ્ઞપ્તિ, ચંદ્રપ્રજ્ઞપ્તિ, सा०द १०. परि० । નિરયાવલિકા, કલ્પાવતસિકા, પુષ્પિકા, પુષ્પચૂલિકા, उपादिक पु. (उप+अद्+इन संज्ञायां कन्) 2.5 तनो वृष्६िu, (पु.) ति.स., टी.यु.. ही.. उपाचार पु. (उप आ चर् घञ्) (वाध्यम शल्नु) स्थान, विधि. उपादेय पु. (उप+आ+दा+कर्मणि यत्) अ५५ ७२६८ उपाजिन त्रि. (उपगतोऽजिनम्) यामानी पासे गयेद, યોગ્ય, ઉપાદાન કારણમાં સંબંધવાળું, તેથી અભિન્ન (उपगतमजिनं येन) यामाने. प्राप्त ७२८२, ड, वियप वगेरेथ6ष्ट- भवे सौख्यं हित्वा (अजिनस्य समीपम्) यामानी से... शमसुखमुपादेयमनधम्-शान्तिश० १।२१ उपाजे अव्य. (उप+अज् वा. के) हुजन समा५j, उपाधा (जुहो० उभ०) यात्रिनष्ट २y, t६ स्त्रीने. हुम मण स्थापj, म६६ ४२वी.. शेसवावी. उपाजेकृत्य अव्य. हणमा स्थापान मा शम उपाधि पु. (उप+आ+धा+कि) अन्य ५३ २४० -उपाजेकृत्वा । वस्तुन. जी. शत. माउवा३५. ४५८ - उपाधिन उपाञ्जन न. (उप+अ+ल्युट) ७९८ वगैरेथा. दीप, मया कार्यो वनवासे जुगुप्सितः रा० २।१११।२९, २७, दीप - सुधा-गोमयादिना संमार्जनानुलेपनम्- વિશેષણ, કુટુંબમાં પ્રસિદ્ધ ઉપનામ, ધર્મચિન્તા, मेधा-तिथिः । (आधारे ल्युट) i°४वानो. २ ન્યાયમત સિદ્ધ વ્યભિચાર દોષને જણાવનાર એક डाथ. पहा -पदार्थ- विभाजकोपाधिमत्तम-मक्ता० ८ उपात्त त्रि. (उप+आ+दा+क्त) 8 5२८, प्राप्त उपाधेय त्रि. (उप+आ+धा+कर्मणि यत्) अभिनिवेश ७२८, भेगवे, ८.८ -क्षयं केचिदुपात्तस्य दुरितस्य | ४२वा योग्य, मारो५५, ४२वा योग्य, विशेष्य. प्रचक्षते । अनुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्यते ।। । उपाध्याय पु. (उपेत्याधीयतेऽस्मात् उप+अधि+इड्+ भवि. पु. (पु.) २.६२ ॐने मह थयो छ मेवो हाथी.. घ) धर्मगुरु, विद्यापुर, मध्या५ - एकदेशं तु उपात्तविद्य त्रि. (उपात्ता विद्या येन) ४पोतार्नु । वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति मात२ ५३ ज्यु छ . उपात्तविद्यो गुरुदक्षिणार्थी- | वृर्त्तयर्थमुपाध्यायः स उच्यते ।। -भवि० रघु० ५१ उपाध्याया स्री. अध्यापन. ४२नारी स्त्री.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy