SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ उपविषा-उपशान्ति शब्दरत्नमहोदधिः। ४१९ उपविषा स्त्री. (उपमितं विषण) अतिविषन . | उपव्याघ्र पु. (उपमितो व्याघ्रण) पाचन ठेवू ५१, उपविष्ट त्रि. (उप+विश्+कर्तरि क्त) ४८. -उपविष्टौ । यित्त.. (अव्य० व्याघ्रस्य समीपम्) वाघनी पासे. कथाः काश्चित् चक्रतुर्वैश्य-पार्थिवी- देवीमा० ८१।२८ | उपव्युषस अव्य० (विगता उषाः व्यूषाः ततः विभक्त्यर्थे उपविष्टक त्रि. (उप विश् क्त कन्) ले भयाहित. सामीप्ये वा अव्ययीभावः अच् समा०) सामा સમય પૂરો થતાંયે દઢતાથી તેમાં રહે, જેમ કે ગયેલ ઉષઃકાળ, પરોઢિયું, લગભગ ગયેલ ઉષઃકાળની ગર્ભાશયનું બાળક. સમીપ. उपवीणयति (ना. धा. पर.) वी॥ अथवा सारंग उपव्रजम् अव्य. (उपगतं व्रजम्) गोवाणियामोनी 4%14वी. - उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन वसाहत पासे. नारदः- रघु० ८।३३ उपशक् (दिवादि. उभ.) प्रयत्न. १२वी, भ६६ ४२वी, उपवीणि नामधातु (वीणया उपगायति उप+वीणा +णिच्) उपवीणयति -वीसईने uj. auj, पू७५२७ ४२वी, (स्वादि. पर.) शास्तिमान उपवीत न. (उप+व्ये+क्त) ४न, उर्ध्वं तु त्रिवृतं थj, योग्य बन. कार्य तन्तुत्रयमधोवृत्तम् । त्रिवृतं चोपवीतं स्यात् उपशम पु. (उप+शम्+घञ्) द्रियोनो नि.ग्रड, तस्यैको ग्रन्थिरिष्यते ।। - उपनिषदि । यशसत्र - જ્યોતિષમાં વીસમું મુહૂર્ત, તૃષ્ણાનો નાશ, રોગ અથવા पित्र्यंशमुपवीतलक्षणं मातृकं च धनुरूजितं दधत्-घु० उपद्रवनी. uild, निवृत्ति - जगत्युपशमं याते ११।६४, ४ साथ डा२ २३ तभ 314 नष्टयज्ञोत्सवाकुले-भा.व.२.अ.०, -तथाऽयमपि कृतઉપર ધારણ કરેલ વસ્ત્ર, कर्तव्यः संप्रति परमामुपशमनिष्ठां प्राप्तः-प्रबोध० उपवीतिन् त्रि. (उपवीत+इनि) नोवो ना ५।१५ वगेरे. उपवीतकः उपशमक्षय त्रि. (उपशमस्य क्षयः) म. न. ४२, भनी उपवीक्ष (उप वि ईक्ष्) , योग्य सम४j. મૌનપણે નાશ. उपवेणा स्री. (उपगता वेणाम्) त. नामनी में नही. उपशमन न. (उप+शम्+ भावे ल्युट्) 6५२नो अर्थ. उपवेद पु. (उपमितः वेदेन) वह सजो वेथा. नीयता निवा२५1, #234, , Aid पाउ. थ२नो थ समूड. ते 64वेहो यार छे. प्रत्ये४ | उपशमनीय त्रि. (उप+शम्+भावे कर्मणि अनीयर्) વેદની સાથે ઉપવેદ સંકળાયેલો છે. જેમકે-ઋગ્વદની | નિવારણ કરવા યોગ્ય, શાંત પાડવા યોગ્ય, અટકાવવા સાથે આયુર્વેદ, યજુર્વેદની સાથે ધનુર્વેદ, સામવેદની | યોગ્ય, રોકવા યોગ્ય. સાથે ગાંધર્વવેદ અગર સંગીત અને અથર્વવેદની उपशय पु. (उप+शी+अच्) सभीय. सू, पासे. सू, સાથે શિલ્પ સ્થાપત્ય- શસ્ત્રવેદ. વ્યાધિ વગેરેથી વિપરીત ઔષધાદિનો સુખાવહ उपवेश पु. (उप+विश्+भावे घञ्) समनावटी, 64योग - विद्यादुपशयं व्याधेः स हि सात्म्यमिति ३२, मासनभाव, संतन थj, भदोत्सा . स्मृतः निदानम् । (अव्य० शयः हस्तः तस्मिन् उपवेशन न. (उप+विश्+ भावे ल्युट) असा., २५j. तत्सामीप्ये वा) डायनी पासे, यमi. उपवेशि पु. (उप+विश्+इनि) यजुर्वेद संप्रदाय प्रवत उपशयस्थ त्रि. (उपशय स्था क) त्यामi . में षि. उपवेशिन् त्रि. (उप+विश्+इनि) असना२. उपशरद अव्य० (विभक्त्यर्थे सामीप्ये वा अव्य० अच) उपवेष पु. (उप+विष्+करणे घञ्) अं॥२भगवान શરદ ઋતુમાં, શરદ ઋતુની પાસે. . उपशल्य न. (उपगतं शल्यम) भनो संतभाग उपवैणव न. (उप+वेणु+अण्) हिव.स.न - (Hun, ५५२, छानो. भा - शैलोपशल्यनिपतद्रथપ્રાતઃકાળ, મધ્યાહ્નકાળ અને સાયંકાળ. नेमिधारा-शिशु० ५।८; - उपशल्यनिविष्टैस्तैश्चतुर्दारउपव्याख्यान न. (उप+वि+आ+ख्या+ल्युट) अभुनु । मुखीबभौ-रघु० १५५० अभ७ ३१, अमर भाडात्म्य, मम 6पासन वगरे । उपशान्ति स्री. (उप+शम्+क्तिन्) शांति, निवृत्ति, પ્રકારનું કહેવું તે. પછીથી જોડી કાઢેલી ટીકા. श्वासन, उपशम १०६ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy