SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४१८ उपलेप पु. ( उप + लिप्+घञ्) छात्र वगेरेथी सींप, सर्व द्रियोनो विनाश थवो, मंहता, सेप, भाविश, साई डर, घोजवु. उपलेपन न. ( उप+लिप् + ल्युट् ) छात्र वगेरेथी सींप. तत्रैव देवायतने संमार्जनोपलेपनमण्डनादिकं कर्म समाज्ञापयति-पञ्च० उपलोह न. ( उपगतं लोहम्) नडसी धातु, जोटी धातु, ગૌણ ધાતુ. उपवक्तृ त्रि. (उपवक्ति, उपदिशति उपपश्यति वा उप + वच् + तृच्) पासे रहीने जोसनार, सभीय रडीने भेनार, तपासनार, (पु.) ब्रह्मानामनो ऋत्वि सहस्य.. उपवञ्चन न. ( उप वञ्च् ल्युट् ) नीथे नभीने यास, સૂતાં સૂતાં ઘસડાવું. उपवट पु. ( उपमितो वटेन) वडना आउ ठेवुं प्रियासास नामनुं वृक्ष. (अव्य. वटस्य समीपं वटे वा) वना पासे, वडमां. शब्दरत्नमहोदधिः । उपवन न. (उपमितं वनेन) जाग, जगीयो -पाण्डुच्छा योपवनवृतयः केतकैः सूचिभिन्नै:- मेघ० ( पू.० मे० ) २३. . (अव्य० वने वनस्य समीपं वा ) वननी पासे, वनभां. -सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतैव नागैः-रघु० १६।२६ उपवनलता स्त्री. ( उपवनस्य लता) जगीयानी वेस. उपवर्ण त्रि. (उप वर्ण घञ्) सूक्ष्म अगर विगतवार वएर्शन. उपवर्णन न. ( उप + वर्ण + ल्युट् ) गुएश.३ये सारी रीते वर्शन २, वजावु, वर्शन-वजाश. अतिशयोपवर्णनं व्याख्यानम् - याज्ञ० १ ३२० उपवर्त्तन न. ( उपेत्य वर्तन्तेऽत्र उप + वृत् + आधारे ल्युट् ) हेश, राभ्य, भिल्लो, डीयड, पाशीवाणु स्थन - तस्यो पवर्तनेऽप्येको न श्रुतो गोभित् क्वचित् काशीखण्डे, स्वभौममेतदुपवर्तनमात्मनैव-नै० વ્યાયામશાલા - Jain Education International ११।२८ उपवर्ष पु. ते नामनो से ऋषि उपवर्ह पु. ( उप + वृह् उद्यमने+घञ्) जोशी हुँ. उपवर्हण न. ( उप + वृह् + ल्युट् ) उपरनो अर्थ दुखी. उपवल्लिका स्त्री. ( उप उत्कर्षे प्रादिस० ) अमरवेल, એક જાતનો વેલો. उपवल्ह पु. (उप+वल्ह् प्राधान्ये +घञ्) प्राधान्य, उत्स [ उपलेप - उपविष उपवसथ पु. ( उपेत्य वसत्यत्र उप + वस् आधारे अथ) ગામડું, ગામ, યજ્ઞનો પૂર્વ દિવસ तेऽस्य विश्वे देवा गृहानागच्छन्ति तेऽस्य गृहेषूपवसन्ति स उपवसथःशतपथ ब्राह्मणे ११ । १ । ७ उपवसन न. ( उप वस् ल्युट् ) उपवास ४२वी. उपवस्त न. ( उप + वसु + क्त) उपवास. उपवस्ति स्त्री. ( उप + वसु + क्तिन्) आश्रय, आधार, टेडी, अवसंजन. उपवाक पु. ( उप+वच्+घञ् कुत्वम्) परस्पर वातयीत २.वी. उपवाद पु. ( उप + वद्+घञ्) अपवाह, निन्हा. उपवास पु. ( उप+वसु+घञ्) लोननो अभाव, व्रत, उपवास - उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः सर्वभोगविवर्जितः ।। सोपवासस्त्र्यहं वसेत् । अमरटीका, याज्ञ० १/१७५ उपवासक त्रि. ( उप + वसु + ण्वुल्) उपवास हरनार, आहार नहि तेनार (न. उपवासे हितं कन्) होई એક વ્રત, ઉપવાસમાં હિતનું વ્રત વગેરે. उपवासन न. ( उप+वास् सेवायाम् भावे ल्युट् ) उपसेवन, પાસે રહીને સેવા કરવી. - उपवासिन् त्रि. (उप + वस्+ णिनि) (पवास ४२नार, अपवासी - विमानैर्हससंयुक्तैर्यान्ति मासोपवासिनःभा० व० अ० १९९।५१ उपवाहन न. (उप+वह् + णिच् + भावे ल्युट् ) पासे सह वु, समीप खावु. उपवाह्य पु. ( उप उत्कर्षे उत्कुष्टो वाह्यः) रामनी સવારીનો બેસવાનો હાથી કે હાથણી, રાજકીય સવારી. धर्मतः स विशुद्धात्मा वीरः शुभद्दढव्रतः । उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद् वनम् ।। रा० २।४५ १६ चन्द्रगुप्तोपवाह्यां गजवशाम्-मुद्रा० २ उपविद् स्त्री. (उप + विदन्ते वेत्तेर्वा क्विप्) प्राप्ति, भेजववुं, ज्ञान (त्रि. उप + विदन्ते कर्तरि क्विप्) प्राप्त ४२नार, भेजवनार, भगनार, साल सेनार (स्त्री.) पृथ्छा, અધિગ્રહણ. उपविद्या स्त्री. ( उप समीपं विद्यायाः ) व्यवहार ज्ञान, સાંસારિક જ્ઞાન. उपविष पु. ( उपमितं विषेण) खडडानुं दूध वगेरे, पांय प्रकारनां उपविष-२- अर्कक्षीरं स्नुहीक्षीरं तथैव कलिहारिका । धस्तूरः करवीरश्च पञ्चधोपविषाः स्मृताः । (न.) त्रिम विष, जनावटी और.. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy