SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४१० शब्दरत्नमहोदधिः। [उपनाय-उपनिषद् उपनाय पु. (उपनाययति उपनी+णिच् करणस्य मेधातिथि;, -वासनस्थमनाख्याय हस्ते न्यस्य कर्तृत्वविवक्षायां अच्) धर्मशास्त्रोत उपनयन यदर्पितम् । द्रव्यमुपनिधिः प्रोक्तः स्मृतिषु सं२४१२, ४नो हेवी ते. स्मृतिवेदिभिः । - विष्णुपु. उपनायक पु. (उपगतो नायकम्) १. नायवो . | उपनिपात पु. (उप+नि+पत्+घञ्) सभी५. २aj, ઉપપતિ, નાયક સરખો, ૨. નાયકને મુખ્ય સહાય ४थी. साव, स्मात भाव. 5२-८२ -नायकस्य गुणोत्कर्षकथका उपनायकाः । उपनिपातिन् त्रि. (उप+नि+पत्+णिनि) स.भ५. सङ्गीत-दामोदरः । पति, प्रेमी, 3. ५स्थिति. આવનાર, હઠથી આવવું, અકસ્માત આવનાર કરનાર જ્ઞાન લક્ષણારૂપ ત્રિકર્ષ. -रन्नोपनिपाति -नोऽनर्थाः - श० ६ उपनायन न. (उप+नी+स्वार्थे णिच्+ल्युट वा) उपनाय उपनिबद्ध त्रि, (उप नि बन्ध् क्त) १. २येडं, श०६ हुमो. -उपनायनं प्रयोजनमस्य ठक् औपना २. वियारेगुं किञ्चिदुपनिबद्धम्-उत्तर० ७ यनिकः, -एष प्रोक्तो द्विजातीनामौपनायनिको विधिः उपनिबन्धन न. (उप+नि+बन्ध+करणे ल्युट्) संपादन मनु० उपनायिका स्री. (उपगता नायिकाम्) नाटय साहित्य ४२वानुं साधन, गूंथy, Giaj. અગર બીજી રચનાઓમાં નાયિકાની મુખ્ય સહાયક उपनिमन्त्रण न. (उप+नि+मन्त्र+ल्युट्) ५.से. न सभी.. આવશ્યક કાર્યમાં પ્રેરણા કરવારૂપ નિમંત્રણ કરવું, उपनाह पु. (उप+नह+घञ्) dlut tue Miधवान - નોતરવું, ઉદ્દઘાટન, પ્રતિષ્ઠાપન. કસવાનું સ્થાન, ત્રણ વગેરેને શાંત પાડવા માટેનો | उपनिब्रेड (भ्वा. पर. आ.) प्रसन्न ४२j. मेड से५- आदौ विम्लापनं कुर्यात् द्वितीयमवसेचनम् । उपनिर्गम पु. (उप निर् गम् खच्) भुज्य. स.35, भुण्य, तृतीयमुपनाहं च चतुर्थी पाटनक्रियाम् ।। सुश्रुते ।। भा. उपनाहन पु. (उप+नह+स्वार्थे णिच्+भावे ल्युट) उपनिर्हार पु. (उप निर् ह घञ्) मला ४२व., ALभए। २५. ४२१. 42 Mitual ते, से५ वगैरे ४२वो त, २. - नेदानीमुपनि रं रावणो दातुमर्हति-रा. ६७५।२ માલીશ કરવી તે. उपनिवपन न. (उप+नि+वप्+ल्युट) Auwi. मान. उपनिक्षेप पु. (उप+नि+क्षेप्+कर्मणि घञ् ) था५५५, પ્રણયન કર્મના અંગરૂપ એક વ્યાપાર. ३५. मने. परिभास-संध्या मतावान २क्ष भाटे । उपनिविष्ट त्रि. (उप नि विश् क्त) घेरो घासनार, બીજાના હાથમાં સોંપેલી કોઈ વસ્તુ, રક્ષણ માટે ઘેરો રાખનાર, અધિકારમાં લેનાર. जाने. सोप. - उपनिक्षेपो नाम रूप-संख्याप्रदर्शनेन | उपनिवेश पु. (उप नि विश् घञ्) १. मई, ५, रक्षार्थं परस्य हस्ते निहितं द्रव्यम्-याज्ञ० स्मृ. ३।२५ 64नगर, २. स्थापना. 6५२ मिताक्षरी टीका । उपनिवेशित त्रि. (उप्+नि+विश्+णिच्+क्त) वसावेल, उपनिधातृ त्रि. (उप+नि+धा+तृच्) था५५ तरी: ખાસ રહેઠાણ રૂપે સ્થાપેલ, બેસાડેલ. બીજાની પાસે પોતાની વસ્તુ મૂકનાર, સ્થાપનાર, उपनिषद् स्त्री. (उपनिषीदति प्राप्नोति ब्रह्मात्मभावोऽनया પાસે રાખનાર. उप +नि+सद्+क्विप्) प्राविधा, विद्यार्नु उपनिधान न. (उप+नि+धा+भावे ल्युट्) था५९॥ तरी. પ્રતિપાદન કરનાર વેદના શિરોભાગરૂપ વેદાન્ત, વેદનું મૂકવું, સ્થાપવું, પાસે રાખવું, જમા કરવું, કોઈની तिम ध्येय, २७स्य, व्यायामी - उपनीय तमात्मानं हेमरेज नीये. भू.- . उपनिधायक त्रि. (उप+नि धा + ण्वुल) उपनिधातृ ब्रह्मापास्तद्वयं यतः । निहन्त्यविद्यां तज्जं च श६ मी. तस्मादुपनिषद् भवेत् ।।, -या निहन्त्यनर्थमूलं स्वाविद्यां उपनिधि पु. (उप+नि+धा+भावे कि) ३५. माने. संध्या प्रयुक्तया परम् । नयत्यपास्त संभेदमतोवोपनिषद् બતાવ્યા સિવાય રક્ષણ માટે પોતાનું ઘન વગેરે બીજાને भवेत् ।।, -या प्रवृत्तिहेतून् निःशेषांस्तन्मूलोच्छेदसोप त, अ. शत. भातुं आई द्रव्य-था५५. यत् कत्वतः ।, -यतोऽवसादयद् विद्यां तस्मादुपनिषद् प्रदर्शितरूपं सचिह्न-वस्त्रादिना पिहितं निक्षिप्यते-याज्ञ. | भवेत् ।।, -ईश-केन-कट-प्रश्न-मुण्ड- माण्डूक्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy