SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ उपधारणा-उपनामुक शब्दरत्नमहोदधिः। ४०९ उपधारणा स्त्री. (उप+धृ+णिच्+युच्) वित्तने में | उपनति स्त्री. (उप+नम्+ भावे क्तिन्) नमन, सभी५ વિષયમાં સ્થાપવા રૂપ યોગના અંગ તરીકેનો એક | ४, प्राप्त थ, सुव.. વ્યાપાર. उपनद अव्य० (नद्याः सामीप्यम्) नहीन. पा. -नदीपौर्णउपधालोप पु. (उपधायाः लोपः) उपान्त्य अक्षरन] मास्याग्रहायणीभ्यः ।। ५।४।११० पाणिनीये । લોપ-છેલ્લેથી પહેલા વર્ણનો લોપ. उपनदि अव्य० (नद्याः सामीप्यम्) 6५२नो अर्थ. मो. उपधाव (भ्वा० उभ०) ५% १२वी.. उपनन्द पु. (उपगतोऽनुगतो नन्दम्) कुवन विपति. उपधाशुचि त्रि. (उपधया शुचिः) परीक्षा २॥येसो નંદનો ભાઈ. નિષ્ઠાવાળો. उपनन्दक त्रि. (उप+नन्द्+णिच्+ण्वुल्) आनंहन, उपधि पु. (उप+धा+भावे कि) ६८ २०३५म२३८ी. આનંદ ઉપજાવનાર. उपनय पु. (उप+नी+करणे अच्) 15 ५७॥ २॥स्त्रोत हि विजयार्थिनः क्षितीशाः विदधति सोपधि | એક સંસ્કાર, જે વડે ગુરૂની પાસે લઈ જવાય તે. सन्धिदूषणानि कि० १।४५. (पु. जै. प्रा. उवहि) ४ भावी ते -गृह्योक्तकर्मणा येन समीपं नीयते વસ્ત્ર-પાત્ર વગેરે ઉપકરણ, સામગ્રી, રથનું પૈડું, પૈડાનું गुरोः । बालो वेदाय तद्योगाद् बालस्योपनयं विदुः ।। નાભિ અને પૂંઠની વચ્ચેનો ભાગ. स्मृतिः, पंयावयव, न्यायना वायमान में वाध्य - उपधूपित पु. (उप+धूप्+क्त) हेर्नु मृत्यु, न मiछ "तेनाले म " -6E13२९नी अपेक्षा तवा ते. (त्रि.) संता५ युत, संतापवाणुं. પ્રકારનું સાબવાળું આ છે અથવા તેવું આ નથી. उपधूमित त्रि. (धूमो जातोऽस्य तारका० इतच् अल्पं એવા પ્રકારનો બોધ કરનારું પાંચ વાક્યોમાંનું ચોથું धूमित प्रादिसमासः) धूमावाणु थयेल. वाध्य. -न्यायावयवः उदाहरणापेक्षस्तथेत्युपसंहारो न उपधति स्त्री. (उप+ध+क्तिन) धा२५८ ४२d. (B२५.. तथेति वा (साध्यस्योपनयः) सगर - व्याप्तिविशिष्टस्य उपधेय त्रि. (उप+धा+यत्) भू योग्य, स्थापना हेतोः पक्षधर्मतापतिपादकं वचनम्पनयः-तर्क० योग्य. (पु. उपनीयते उपस्थाप्यते ज्ञानविषयतामापाद्यतेऽनेन उपध्मान पु. (उप+ध्मा+करणे ल्युट) डी, डूंभा२वी, करणे अच्) न्यायमतसिद्ध, शानस६.५॥३५. सौ.38 श्वासलेवो. પ્રત્યક્ષ સાધનરૂપ સન્નિકર્મનો ભેદ. उपध्मानीय पु. (उपध्माने भवः छ) प भने फनी पूर्व | उपनयन न. (उप+नी+ल्युट) नियुब्ति, नियोन, આવતા વિસર્ગને સ્થાને ગજકુંભાકૃતિ વડે લખવા અનુપ્રયોગ, ધર્મશાસ્ત્રોક્ત ઉપનયન નામનો એક योग्य 4 - उपूपध्मानीयानामोष्ठी- सिद्धा० । सं२७॥२, -शाखाधिपे बलिनि केन्द्रगतेऽथ यस्मिन् । उपध्वस्त त्रि. (उप+ध्वंस्+क्त) नाश पामेल, मिश्रित, वारेऽस्य चोपनयनं कथितं द्विजानाम् ।।, नीs मिश्र थये. भा५वी ते, आसमावर्तनात् कुर्यात् कृतोपनयनो द्विजःउपनक्षत्र न. (उपगतः नक्षत्रम्) सत्यावीस. नक्षत्रोनी __ मनु० २।१०८, पासे. मा . ५७.४॥२॥ २शि मंजमा २८ तारामी, उपनहन न (उप+न+बन्धने भावे ल्युट) धन, (એવા તારાઓ ગણતરીમાં ૭૨૯ હોવાનું મનાય છે.) (करणे ल्युट) बंधननु साधन. वस्त्र. वगैरे. उपनख न. (उपगतमधिष्ठानतया नखं नखमांसम्) उपनागरिका स्त्री. ते नामना वृत्त्यनुप्रासना १३५ વૈદ્યકશાસ્ત્ર પ્રસિદ્ધ એક ક્ષુદ્ર રોગ. એક અલંકાર, જે માધુર્યદર્શક વર્ગોના-શબ્દોના યોગથી उपनगर न. (उप सामीप्यं नगरस्य) नानी पासेन नने छ -माधुर्यव्यञ्जकैर्वणैरुपनागरिकेष्यते ठेभ પરું, નગરની પાસેની વસાહત. - अपसारय घनसारं कुरु हारं दूर एव किं कमलैः ? । उपनत (उप+नम्+क्त) नभेस, नभ्र -शौरेः प्रतापोपनते- अलमलमालिमृणालेरिति वदति दिवानिशं बाला ।। रितस्ततः-शिशु० १२॥३३ , पास गयेल, प्राप्त थये.द., -काव्य० ९. । सभी५. २३८, -अचिरोपनतां स मेदिनीम्-रघु० ८७ | उपनामुक त्रि. (उप+नम्+उकञ्) नमवाना स्वभावामुं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy