SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३८८ शब्दरत्नमहोदधिः। [उदुम्बरमशक-उद्गीथ उदम्बरमशक प. (उदम्बरे इव मशक:) मोटो भ७२. | सहकारस्य पुष्पोट गम इव प्रजाः -रघु० ४।९, ३० उदुम्बरावती स्त्री. (उदुम्बरफलानि बाहुल्येन सन्त्यस्यां सीघi cvi aai - रोमोद्गमः प्रादुरभूदुमायाः-कु० नद्यां मतुप संज्ञायां दीर्घः) ते नामनी में नही. । ७।७७, -कतिपयकुसुमोद्गमः कदम्बः उत्तर० ३।२० उदुम्बल पु. (उदुम्बरशब्दे रस्य वा ल:) उदुम्बर पु. । उद्गमन न. (उद्+ गम्+ल्युट्) 6५२नो श०६ (मो. श६ मी. (त्रि. उरुबलमस्य पृषो०) अत्यंत | उद्गता स्त्री. विषम छवाणो मे. नामनी में. . બળવાન, અતિશય બળવાળું. उद्गमनीय न. (उद्+ गम्+अनीयर) धोयेद वस्त्र उदूखल न. (ऊर्ध्वं खं लाति ला+क) Miscla, -तत् स्यादुद्गमनीयं यद् धौतयोर्वस्त्रयोर्युगम् गृहीत visel, गुगण, (पु.) शरीरेनो 5 सiul. पत्युद्गमनीयवस्त्रेति-कु० ७।११, (त्रि.) 2. ४ा उदूढ त्रि. (उत्+व+क्त) वडे, घा२५॥ ७२८, स्थूल, योग्य. मोटुं, ५२४ोल- उदूढवक्षःस्थगितैकदिङ्मुखे-किरा०;- | उद्गल त्रि. 10 6५२ साउt. उढलोकत्रितयेन सांप्रतम् । गुरुर्धरित्री क्रियतेतरां | उद्गाढ न. (उद्+गाह + क्त) सत्यंत, अतिशय-प्रेमााः त्वया-शि० ११३६ प्रणयस्पृशः परिचयादुद्गाढरागोदयाः-सा. द. ३. परि०, उदूढा स्त्री. (उत्+व+टाप्) ५२७सी स्त्री. (त्रि.) सतिशयवा. उदृच स्त्री. (उत्कृष्टा ऋक्) 6ष्ट या, य. उद्गात पु. (उद्+गै+तृच्) सामवेर्नु न ७२२, उदे (उद् आ इ-अदा० पर०) थे. ४j, al. uj. सोण त्विभानो त्वि४ - होता वाऽपि उदेजय त्रि. (उद्+एज् णिच्+खश्) 611२४, uml हरेदश्वमुद्गाता चाप्यनःक्रिये-मनु० ८।२०९ मापन८२ - उदेयजयान् भूतगणान् न्यषेधीत् भट्टिः) उद्गार पु. (उद्+गृ+घञ्) मोउt२, - आभाति ११५ बालातपरक्तसानुः सनिझरोद्गार इवाद्रिराजः-रघु० उदेयिवस् त्रि. (उद् आ इ (ईयिवस्) 8.00, भूत, ६।६० , वमन, २, मार ढj- धूमोद्गारानुउत्पन- सखे ! उदेयिवान् सात्त्वतां कुले-भा० कृतिनिपुणा जर्जरा निष्पतन्ति-मेघ०; समत१०३१।४. पश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम् -श० उदौदन पु. (उदकेन सिद्धः ओदनः) envi. २ ७।३२९. योजा. उद्गारकमणि पु. (उद् गृ ण्वुल मण् इन्) al, उद्गत त्रि. (उद्+गम्+क्त) G६५. ५मे.द, उत्पन्न __५२वाणु, थयेद, ये गयेद, मेल - वयोऽतिपातोद्ग उद्गारचूड (पु.) मे तन पक्षी. तवातवेपिते-किराता० उद्गारशोधन पु. (उद्गारं शोधयति शुगा णिच् ल्युट) उद्गतशृङ्ग पु. (उद्गतमुत्थितं शृङ्गमस्य) ने . ____ 31 उद्गारिन् त्रि. (उद्+गृ+णिनि) मो.न२, .3७८२ નીકળવાની અવસ્થા પ્રાપ્ત થઈ હોય તેવું પશુ, જેને माना२, बाहार ढना२ - यः पण्यस्त्रीरतिपरिશીંગડું નીકળ્યું હોય તે. मलोद्गारिभिर्नागराणाम् मेघ० उद्गता (स्त्री.) विषमवृत्तिवायो त. नामनी से छ६. उद्गीत त्रि. (उद्+गै+क्त) येथी. २॥येस. (न.) उद्गति (स्री.) (उद् + गम्+क्तिन्) 6ध्य, 2. ४, | 2. न. २... उत्पन थj, वमन २ ते. उद्गीति स्त्री. (उद्+गै+क्तिन्) 2. स्वरे uj, ते उद्गदगदिका स्त्री. स. २al. નામનું એક માત્રાવૃત્ત. આ છંદનો એક પ્રકાર, उद्गन्धि त्रि. (उत्कृष्टो गन्धोऽस्य इत्) 6ष्ट Eauj, सामवेहन मंत्रोन न. सुगंधाहर, 632 गंधवाणु - विजृम्भणोद्गन्धिषु । | उद्गीथ पु. (उद्+गै+थक्) सामानन में.5 सवयव, कुड्मलेषु-रघु० २६।४७, तla jधवा. समान, सामवे.नो. यानि.- उद्गाथरम्यपदपाठवतां उद्गम पु. (उद्+गम्+घञ् अमन्तत्वात् न वृद्धिः) 6६५, साम्नाम् देवीम० मार्क० ८४ १९, - अस्मिन्नGध्ये. रामान, लत्पत्ति, उन्नति- हरिततृणोद्गमशङ्कया गस्त्यप्रमुखाः प्रदेशे भूयांस उद्गीथविदो वसन्ति मृगीभि:- किरा. ५ ॥३८ ; माविमा - फलेन | ___ -उत्तर० २. अङ्के Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy