SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ उदाहार–उदुम्बरपर्णी] , દૃષ્ટાંતને કેટલાક આલંકારિકો અલંકાર માને છે અને તે અર્થાન્તરન્યાસ અલંકાર જેવો હોય એમ માને છે, भ - अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति । निखिलरसायणराजो गन्धेनोग्रेण लशुन इव ।। - रस० अथाप्रसंग - अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु - कुमा० ६ / ६५, खे प्रहार स्तुतिगीत के जयति જેવા શબ્દથી શરૂ થાય છે जयोदाहरणं वाह्वोर्गापयामास किन्नरान् रघु. ४।७८; (येन केनापि नालेन गद्य-पद्यसमन्वितम् । जयत्युपक्रमं मालिन्यादिप्रासविचित्रितम् ।। तदुदाहारणं नाम त्रिभक्त्यष्टाङ्गसंयुतम्-प्रतापरुद्रः उदाहार पु. ( उद् + आ + हृ+घञ्) छालो, दृष्टांत. उदाहृत त्रि. (उद् + आ + ह + क्त) हाणला तरी भूडेल, दृष्टांत खापेस, हेल- श्रुतान्वितो दशरथ इत्युदाहृतःभट्टिः । शब्दरत्नमहोदधिः । उदाहति पु. ( उद् + आ + क्तिन्) उपरनो अर्थ दुखी. उदित त्रि. (वद्+क्त उद् + इ + क्त) समृद्धि पामेल, उडेल आहेस, ज्याति पाभेल- चित्रयोधी समास्यातो बभूवातिरथोदितः - महा० १ । १३९ । १९ जेल, संपूर्ण ઉદય પામેલ तां रात्रिमुषितं रामं सुखोदितमरिन्दमम् - रा० ६ १२१ ११ वृद्धि पामेल जगतनाथे यः कुर्याद्दन्तधावनम् स्मृतिः । (न.) हेवु - भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् - कि० १ २८, राशिना उध्य ३५ सग्न उदिते ઉદયને પામેલી રાશિ, વાળા નામે એક સુગંધી द्रव्य, सुगंधीवाणी, उदितोदित पु. ( उदितैः शास्त्रैः उदितम् समृद्धम् ) शास्त्रज्ञ - पुरोहितं च कुर्वीत दैवज्ञमुदितोदितम् - या. स्मृतिः । उदिति स्त्री. (उद् +इ + क्तिन्) ६५ पावो, अगवु. उदित्वर त्रि. अये ४नारो -अविदितगत्तिर्देवोद्रेकादुदित्वरविक्रमः- शिव० १४ । १०६ भागण वधनारों गोप्तुं शौरिरुदित्वरत्वर उद् ग्राहग्रहार्तं गज़म् विश्व० १८ - Jain Education International उदीक्षण न. ( उद् + ईक्ष + ल्युट्) ये भेवु, अल्पना अरवी, विचार रखो, दृष्टिपात रखो. उवीक्ष्य अव्य. (उद्+ईक्ष् + ल्यप्) (थे भने, स्थाना मरीने, विचार रीने, (त्रि उद् + ईक्ष् + ण्यत्) ये જેવા યોગ્ય, વિચા૨વાયોગ્ય. उदीची स्त्री. (उद्+च्+ ङीप् ) उत्तरहिशा. - यदोदीच्यां गतिर्भास्तदा सूर्यबलाधिकम् - हारीते १।४ ३८७ उदीचीन त्रि. ( उदच् + ख) उत्तर दिशामां थनार, उत्तर દિશા દેશ, અને કાળમાં થના૨ उदीचीनप्रवणे करोत्युदीची वै मनुष्याणां दिक् - शतपथ० १३।८।१।६ उदीच्य त्रि. ( उदच् + भवार्थे यत्) उत्तर दिशामा थनार, ઉત્તર દિશા દેશ અને કાળમાં થના૨, કર્મની સમાપ્તિ वेणाखेवानुं दुर्भ - शरैरस्त्रैरिवादीच्यानुद्धरिष्यन् रसानिव - रघु० ४ । ६६, (न.) सुगंधीवाणो, जस (पु.) સરસ્વતી નદીની પશ્ચિમોત્તર દિશામાં આવેલો એક हेश, जे देशना निवासी सोड. उदीच्यवृत्ति स्त्री. ते नामनी खेड वैतालीय छन्द. उदीप त्रि. (उद्गता आपो यतः) भ्यांथी पाशी गयुं હોય એવો દેશ વગેરે, જ્યાં પૂર આવ્યું હોય એવો हे.. उदीरण न. ( उद् + ईर् + ल्युट्) उच्चार, उथन प्रेरणा ફેંકવું, પ્રેરવું उद्घातः प्रणवो यासां न्यासैस्त्रिभिरुदीरणम् कुमा० २।१२ उदीरणा स्त्री. (उत् + ईर् +युच्) उपरनो शब्द दुख. उदीरित त्रि. ( उत् + ईर् + क्त) उडेल, जोलेस, उय्यारेल, प्रेस इंडेल - अभिलाषमुदीरितेन्द्रियः - कुमा०, (न.) उदीरण शब्द खो 1 उदीर्ण त्रि. (उद् + ऋ + क्त) उध्य पाभेलुं, भोटु, वृद्धि પામેલ, ઉત્તેજિત થયેલ भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः - कुमा० २।३२, (पु) विष्णुउदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः- विष्णुस० १३ ।१४ उदुत्य न. (उदुत्यमिति पदयुक्तम्) सूर्योपस्थान भाटेनो मंत्र. - उदुम्बर पु. ( उडुम्बरवत्) जरा आउ, जरो, -अश्वत्थोदुम्बर-प्लक्ष- न्यग्रोधानां फलानि च । कषायमधुराम्लानि वातलानि गुरूणि च ।। चरकः २७. अ० साल्वटेशनो खेड लाग. (न.) हेहली- ज़री, नपुंसक, खेड भतनो ओढ, तांजु. उदुम्बरकृमि पु. ( उदुम्बरमध्यस्थो कृमिः) उजरानो डीडी. उदुम्बरदला स्त्री. ( उदुम्बरस्येव दलमस्याः) ६तीवृक्ष, નેપાળાનું ઝાડ. उदुम्बरपर्णी स्त्री. ( उदुम्बरपर्णीवत् सर्वम् न डत्वम्) उपरनो अर्थ हुआ. - दन्त्युदम्बरपर्णी स्यान्निकुम्भोऽथ मुकूलकः - चरकः १२. अ० For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy