SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ३८४ शब्दरत्नमहोदधिः। [उदन्तक-उपर उदन्तक पु. (उदन्त+कन्) वृत्तान्त, सातभा, जमर. | उदय (पु. ज. द. प्रा०) पदीयन.. मनभयनार उदन्तिका स्त्री. (उदन्त+णिच्+ण्वुल्+टाप्) तृप्ति... સાતમા તીર્થંકરનું નામ, જેબૂદ્વીપના ભરતક્ષેત્રમાં થનાર उदन्य (नामधातुः, अतिगार्थेनोकदमिच्छति क्यच्) मति. | ત્રીજા તીર્થંકરના પૂર્વ ભવનું નામ, કર્મવિપાકાભિમુખ तृष्॥पूर्व ४ानी ६२७ ४२वी. - उदन्यति થવું તે-જ્ઞાનાવરણીયાદિ કર્મનો ઉદય, ઉદયભાવ-પાંચ उदन्या स्त्री. (अतिगाध्येन उदकमिच्छति क्यजन्तात् ભાવમાંનો ઔદયિક પ્રથમ ભાવ. ___ अ+टाप्) भतिशय तृषा, ५४. पीवानी. ६२७. उदयगामिनी स्त्री. (उदय+गम्+णिनि+डीप्) सूर्योध्यने उदन्यु त्रि. (उदन्यनामधातोः उन्) ५.५. पीवानी. અનુસરનારી તિથિ. ઈચ્છાવાળું. उदयगिरि पु. (उदयः उदयस्थानं गिरिरिव) सूर्यन उदन्वत् पु. (उदकानि सन्त्यस्मिन् मतुप् उदन्भावः ઉદય પામવાના સ્થાને પર્વત જેવો પૃથ્વીનો ગોળો. मस्य वः) समुद्र - उदन्वदम्भःपरिवीतमूर्तिः:शिशु० 6ध्याय, ५वयिद वग३ - उदयगिरिवनाली-असह्यविक्रमः सह्यः दूरान्मुक्तमुदन्वता-रघु० ४।५२, बालमन्दारपुष्पम् - उद्भटः, -श्रितोदयाद्रेरभिसाय(त्रि.) ५९वाj. कमुच्चैः-शि० ११६ उदप (सौत्रधात पर० स० सेट उदपति) माघात | उदयन पु. (उद् इ+ल्युट्) सशस्त्यमु.नि., सतन अथाव, होsj. 2.5 % वत्स.२% - प्राप्यावन्तीनुदयनकथाकोविदान् उदपात्र न. (उदकपूर्णं पात्रं उदादेशः) ५९lथा. भरेलु ग्रामवृद्धान् मेघ० ३९, न्यायसमावि अन्यना पात्र, सर्नु पात्र - भिक्षामप्युदपात्रं वा सत्कृत्य sal - व्यातेने किरणावलीमुदयनः । (न.) 6. विधिपूर्वकम् ।। -मनु० पामवो त, य. उदपान न. पु. (उदकं पीयतेऽस्मिन् पा ल्युद् + उदादेशः) उदयनीया स्त्री. (उदयने विहिता छ) समाप्ति निमित्त ઢોર વગેરેને પાણી પીવા માટે કૂવા પાસે કરેલી કુંડી કરવામાં આવતો એક ઈષ્ટિયાગ. वा- तडागान्युदपानानि वाप्यः प्रस्रवणानि उदयभास्कर त्रि. : ५२, ४५२. उदयराशि पु. नक्षत्रानो समूड, *म में AS मितिमा च-मनु० २।४८ लागेछेते. उदपेष पु. (उद्+पिष्+घञ्) 40. livीन. 4.24. उदयवेला स्री. (उदयस्य वेला) सूर्योध्य. , २०६५. પીસાય તે. ___ , नति, यढतानी. समय. उदप्लव त्रि. (उनः प्लवः) ५.९.नी. भरती.. उदमान पु. मे. सतर्नु मा५, यथा- कुल्या स्यादष्टभि उदयसीमन् पु. (प्रा० जै० द० उदयसीम) समुद्रमा नॊणैर्दोणपादेन चाढकः । अस्यार्द्धशतिको भागः ઉત્તર દિશાએ આવેલો એક આવાસ પર્વત. उदयास्तसूत्र न. योतिषशास्त्री.मी. अमुर स्थणे. उदमान उदाहृतः ।। ij थे. सूत्र-dids.. उदय पु. (उद् इ+अच्) 68, यहो, योतिष उदयान्तर न. (उदयस्योदयज्ञानार्थमन्तरं यत्र) all પ્રસિદ્ધ રાશિના ઉદયરૂપ લગ્ન, પૂર્વ દિશામાં આવેલો ઉદયજ્ઞાન માટેનો એક સંસ્કાર. ઉદયાચલ પર્વત, પ્રથમ દર્શનને યોગ્ય થવું, આરંભ उदयिन् त्रि. (उदय+इन्) 6४२ पामना२. - अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत्- महा० उदयेन्दु पु. द्रप्रस्थनगर - पुरे कुरूणामुदयेन्दुनाम्नि ३।२८२।२२; अयूप, अमोघता - पर्याप्तपर -महा० ७१२३।२९ वीरघ्नयशस्यस्ते बलोदयः-श०ब्रा० ५।५६।११; उदयोन्मुख त्रि. नितिन द्वा२ ५२. मायुष्य, दीर्घवी बनवानो यश - हस्ते गृहीत्वा उदर न. (उद्+ऋ+अप्) 6६२, पेट - दुष्पूरोदरपुरणायसह रामच्युतं नीत्वा स्ववारं कृतवत्यथोदरम्, भर्तृ० २।११९ , मध्यत्मा -त्वां कारयामि भाग०१० ।।११।२०; वृद्धि, यती, उत्पत्ति, Bij, कमलोदरबन्धनस्थम् श० ६१९, २रोग, 3.5 सूयहिनी लय - उदयास्तमने चैव सर्वकालं तु - अथात उदराणां निदानं व्याख्यास्यामः, (त्रि.)सम्मुखे । दिशास्वशेषासु तथा मैत्रेय ! विदिशासु च ।। । उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् मनु० विना २, ८ ८।१२५ सत्य, थोडं -उदरमन्तरं कुरुते-श्रुतिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy