SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ उदग्रदत्-उदन्त शब्दरत्नमहोदधिः। ३८३ उत्तति, प्रयं.3, सित - मदोदग्राः ककुद्मन्तः- । नयत्युन्नेता चमसेन वोदञ्चनेन वा-शतपथब्राह्मणे रघु० ४।२२ , वृद्धि पामेल - स मङ्गलोदग्रतरप्रभावः ४।३।५, (त्रि. उदअञ्च् कर्तरि ल्युट) 2. ईनार, रघु० २।७१, द्धत, प्रधान, भुज्य - - हरिन्मणिश्याम- 2. ४॥२, - उदञ्चनं सरज्जु पुरः चिक्षेप-दश० मुदग्रविग्रहः-किरा०, -क्षतात् किल त्रायत इत्यदग्रः १३०, ४२. थdi, aisi, aisi . क्षत्रस्य शब्दो भुवनेषु रूढः- रघु० २।५३, भी.टी. | उदञ्चित त्रि. (उद्+ अञ्च् पूजायां क्त) पूछेद, अथे ७८il, विशण, विस्तृत - अवन्तिनाथोऽय- गयेस, 2. ३३८- उदञ्चिताक्षोऽञ्चितदक्षिणोरू:मुदग्रबाहुः-रघु० ६।३२ भट्टिः, 613. उदग्रदत् त्रि. (उदग्रा दन्ता यस्य दत् आदेशः) या उदञ्चु त्रि. (उद्+अञ्च्+उ) 12. ४वाना स्वभावाj. दृतवाणु.. उदञ्जलि त्रि. (उदकस्याञ्जलिः) ने डायने भगवा उदग्रप्लुतत्व न. (उद्गतमग्रं यस्य-प्लु क्त तस्य भावः) नावेस संY2. वेगथी यासत गो. भारवी.. – पश्योदग्रप्लुतत्वात् | उदण्ड त्रि. (उद् अण्ड् अच्) घi Si 20५॥२. वियति बहुतरं स्तोकमुर्त्यां प्रयाति-श० १७ उदण्डपाल पु. (उद्भिन्नमण्डं पलति गच्छति कारणतया उदग्राभ पु. (उदकं गृह्णाति ग्रह अण् संज्ञायामुदादेशो पल् गतौ+अण्) १. भायु, २. सा५. वेदे हस्य भः) भेघ, लोके तु उदग्राह (त्रि. उदग्रा- | उदद्या स्त्री. (उद्+अद्+यत् टाप) तसनी. 31.31, मे. उन्नता आभा यस्य) मडात ४स्वी, मन्ति . तनी81.31. उदङ् अव्य० उत्तर दिशा, देश . उदधान पु. (उदकं धीयतेऽत्र आधारे ल्युट्) १. मेघ, उदङ्क पु. (उदच्यते उद्धियतेऽत्र उद्+अञ्च्+घञ्) २. घ.. १. घी वगैरेनु यामनु पात्र, दुखी, २. स.एस., उदधि पु. (उदकानि धीयन्तेऽस्मिन् धा आधारे कि यापियो, 3. ते. नामनी .5 ऋषि... उदादेशः) १. समुद्र -(उदधेरिव निम्नगाशतेष्वभउदङमख त्रि. (उदक+उत्तरा मखमस्य) उत्त२ १२६ वन्नास्य विमानना क्वचित्-घु० ८८, २. भेघ, भुमवाणु – “उदङ्मुखः सोऽस्त्रविदस्त्रमात्रम्” -रघु० 3. घ32 – “यैः कृतः सर्वभक्षोऽग्निरपेयश्च महोदधिःउदच् त्रि. (उद्+अञ्च्+क्विप्) 6५२-1. पाहु. गये.द. मनु० અગર જતો, ઉપરનો, ઉચ્ચતર, ઉત્તર તરફનો પ્રદેશ | उदधिक्रम त्रि. (उदधिं क्रामति क्रम्+ अच्) समुद्रने वगेरे, पछी, उत्तर , अनंतर. (अव्य.) उत्तर मोगंभी नार, नतासी. को३. हिश, उत्त२. देश, उत्तर. 5. उदधितनय पु. (उदधेर्तनयः) यंद्र. उदचमस पु. (उदकस्य धारणार्थश्चमसः संज्ञायामुदादेशः) | | उदधितनया स्त्री. (उदधेर्तनया) सभीव.. - उदधिकन्या, પાણી રાખવાનું એક ચમસ નામનું યશપાત્ર. उदधिसुता. द्वा२.51. उदज पु. (उद्+अज्+अच् व्यभावः) ५४ प्रे२५॥, | उदधिमल पु. (उदधेर्मल इव) समुद्र .. પશુને હાંકવું. उदधिमेखला स्त्री. (उदधिर्मेखलेव यस्याः) पृथ्वी, पृथ्वीना उदज न. (उदकात् जातम) ५४ीन उम-- | . .. - चतुरुदधिमालामेखलाया भुवो भर्ता-काद० शर्वादयोऽयुदजमध्वमृतासवं ते-भाग० १०।१४।१३ । । कथामुखे. उदजिन पु. (उत्क्रान्तमजिनम्) याभ31 वरन, यामाने | उदधिसुत पु. (उदधेः सुतः) यंद्र. - त्याग ४२८२. उदधिसुता स्त्री. (उदधेः सुता) समावी. (६७नी. उदज्ञ पु. (उदकं जानाति ज्ञा+क संज्ञायामुदादेशः) ते. Aधानी.) द्वा२.. નામના એક ઋષિ. उदन् न. (उन्द्+कनिन्) 80. उदञ्च त्रि. (उद्+अञ्च+विच्) 6त्तर हित, उत्त२१२१, उदन्त पु. (उद्गतोऽन्तो निर्णयोऽस्मात्) वात, वृत्तid, उत२५. दुशणता कोरेगें, उथन. - कान्तोदन्तः सुहृदुपनतः उदञ्चन न. (उद्+अञ्च्+णिच् करणे ल्युट्) isgj, सङ्गमात् किञ्चिदूनः मेघ० १०१; -श्रुत्वा रामः 2.३j, ai.z91, 2. ४ - पत्प्रिस्थाता संस्रवावा प्रियोदन्तं मेने तत्सङ्गमोत्सुकः-रघु० १२।६६ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy