SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३६२ उच्चटा स्त्री. (उद्+वट्+अच्) खेड भतनुं वसा, यशोठी, यूडावा, लोंयखांजली, नागरमोथ. उच्चण्ड पु. ( उद् + चडि + अच्) अत्यंत उग्र, जडु अपवाणु, त्वरावाणुं, उतावणु, प्रजर स्पर्शवाणुं. (पु. उद् + चडि + अच्) अजर-तीक्ष्ण स्पर्श. उच्चतरु पु. ( उच्चः तरुः) नाणियेरनुं झाड, युं તાડનું ઝાડ. उच्चताल न. ( उच्चः तालः हस्तताल: यत्र ) अयेथी હાથેહાથ તાળી આપવી તે; મદ્યપાનમાં થતું નૃત્ય, ઉચ્ચ પ્રકારનું સંગીત, ઊંચુ તાડનું ઝાડ. उच्चदेव पु. ( उच्चः श्रेष्ठो देवः) रागद्वेष ने अज्ञान રહિત નિર્દોષ દૈવ, વીતરાગ પ્રભુ. उच्चध्वजः पु. शास्यमुनिनुं नाम उच्चनीच नि. ( उच्चैश्च नीचैश्च मयू० ) अयुं नायुं. उच्चन्द्र पु. ( उच्छिष्टः स्वल्पावशिष्टश्चन्द्रो यत्र प्रादि० स. शिष्टशब्दलोपः) शत्रिनी जाडीनो भाग. उच्चय पु. ( उत्पाट्यः चयः चि+अच्) पुष्प वगेरे वीरावां - पुष्पोच्चयं नाटयति - शकु०; स्त्रीना घाघरानी is -नीविः स्यादुच्वयोऽप्ययम्ः मार्तण्डः, भोटो समुद्दाय - शिलोच्योऽपि क्षितिपालमुच्चैः - रघु० २।५१, हाथे वीशेलो नीवार-साभी. उच्चयापचय त्रि. ( उच्चयः अपचयश्च द्वन्द्व०) उन्नति અને પતન, સમૃદ્ધિ અને ક્ષય. उच्चरित त्रि. (उत् + चर् + क्त) भेनुं उय्यारा थयुं छे तेवी डोई अक्षर वगेरे - सकृदुच्चरितः शब्दः सकृदर्थे गमयतीति उच्चलन न. (उत्+चल्+अच्) भन्न. (त्रि.) अंज न्याय० સ્વભાવવાળું. - शब्दरत्नमहोदधिः । उच्चललाटा स्त्री. ( उच्चं ललाटं यस्याः ) या ससारवाणी દુર્લક્ષણા સ્ત્રી.. उच्चलित त्रि. ( उत् + चल् + क्त) यासवाने तैयार थयेल. उच्चसंश्रय त्रियुं यह डा अरनार. उच्चा स्त्री. (उत् चि+ड+टाप्) अंथी स्त्री. (अव्य.) उच्चैस् शब्६ खो. उच्चाट पु. ( उत्+चट्+घञ्) उपरनो अर्थ दुखी. - उष्ट्रासनं तथोच्चाटे - तन्त्रसारः उच्चाटन न. (उद्+चट्+ णिच् + ल्युट्) उजेडी नांजवु, પોતાના સ્થાન ઉપરથી ભ્રષ્ટ કરવું, અભિચાર કર્મ, तंत्रशास्त्र प्रसिद्ध उभ्यान दुर्भ -उच्चाटनं स्वदेशादेभ्रंशनं परिकीर्तितम् - शा० ति० Jain Education International [उच्चटा-उच्चैःकृत्य उच्चाटनीय त्रि. (उत् + चट् + णिच् +अनीयर् ) खेड જગ્યાએથી બીજી જગ્યાએ ખસેડવા જોગ, ઉચ્ચાટન કરવા યોગ્ય. उच्चाटित त्रि. (उद् चट् णिच् क्त) उजाडी नामेलु, हूर झेंडी हीघेलुं - दशकन्धरो... उच्चाटितः भाग० ५।२४।२७ उच्चार पु. (उद्+चर् णिच्+घञ्) १. अय्यारामन्त्रोच्चारपरायणः, २. अह वगेरेनी छुट्टी बुद्दी राशि तथा नक्षत्रोभां संयार, उ विष्ठा -दाने तपसि शौर्ये च यस्य न प्रथितं मनः । विद्यायामर्थलाभे च मातुरुच्चार एव सः । - हितो० उच्चारण न. (उद्+चर् + णिच् + ल्युट् ) (य्यार, शब्द वगेरेनुं अय्यारा - शब्दोत्पत्यनुकूलव्यापारः उच्चारणम् । ‘उच्चारणज्ञोऽथ गिरां दधानम्' - शिशु० उच्चार-प्रस्रावावस्थान न. ( उच्चार-प्रस्रावश्च उच्चारप्रस्रावौ तयोरवस्थानम् ) ४४३, शौयासय. उच्चारित त्रि. ( उच्चार + तारका० इतच् ) विष्ठानो भेो ત્યાગ કર્યો છે તે, જેનું ઉચ્ચારણ થયું છે તેવો કોઈ અક્ષર વગેરે. उच्चार्य्य त्रि. (उत्+चर् + ण्यत् ) उय्यारा ४२वा योग्य અક્ષર, ઉચ્ચાર કરવા લાયક વગેરે. उच्चार्य्य अव्य. (उद्+चर् + णिच् + ल्यप्) अय्यारा री. उच्चार्यमाण त्रि. ( उट् + चर् + णिच् कर्मणि शानच् ) ३२य्यार रातुं, जोखातुं यस्योच्चारणं क्रियते तस्मिन् वर्णादौ । उच्चावच त्रि. (उच्च अवच उच्चावच, उदक् उत्कृष्टं च अवाक् अपकृष्टं च) अयुं -नीयुं, नानु-मोटु, अने प्रकारनं. - उच्चावचानि भूतानि सततं चेष्टयन्ति याः ।। -मनु० उच्चिङ्गट (पु.) खेड भतनुं भाछसुं, डोधी पुरुष. (पु.) फेरभां थनार खेड डी.डी. उच्चुम्बू (भ्वा. पर.) भों अयु हरीने युंजन ४२. उच्चूड पु. ( उन्नता चूडा यस्य ) धमनी उपर रहेलो વસ્ત્રનો ટુકડો. उच्चूल पु. ( उन्नता चूडा यस्य वा लः) उपरनो अर्थ दुख. उच्चैःकारम् अव्य. (उच्चैस् + कृ + आम्) ये ऽशने. उच्चैः कृत्वा अव्य. (उच्चैस् + कृ + क्त्वा) उपरनो अर्थ दुखी. उच्चैःकृत्य अव्य. (उच्चैस् +कृ+ ल्यप्) उपरनो अर्थ दुख. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy