SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ उग्रगन्ध—उच्चट] उग्रगन्ध न. ( उग्रः गन्धः यस्य) डींग (पु. उग्रगन्धः शंपी, डायइण, ससा, अर्थ वृक्ष, (त्रि.) 352 गंधवाणुं - उग्रगन्धं पुराणं स्याद् दशवर्षोषितं घृतम् । यथा यथा जरां याति गुणवत् स्यात् तथा तथा ।। हातम् ११८ उग्रगन्धा स्त्री. (उग्रः गन्धः यस्याम्) १४, सम्मोह यवानी.. उग्रचण्डा स्त्री. (उग्रा चण्डा-कोपना) ते नामनी खेड हेवी, दुर्गा देवीना खावरानी खेड लेह - उग्रचण्डेति या मूर्तिर्भद्रकाली ह्यहं पुनः । यया मूर्त्या त्वां हनिष्ये सा दुर्गेति प्रकीर्तिता ।। -कालिकापु . ५९ ६० अ० पारशास्त्र शब्दरत्नमहोदधिः । उग्रता स्त्री. (उग्रस्य भावः तल) પ્રસિદ્ધ એક વ્યભિચારી ગુણ. उग्रतारा स्त्री. (उग्रादपि भयात् तारयति भक्तान् तृ + णिच् + अच्) तारा नामनी खेड हेवी -तारकत्वात् सदा तारा महामोक्षप्रदायिनी । उग्रापत्तारिणी यस्मात् उग्रतारा प्रकीर्तिता ।। - तन्त्रशास्त्रे । उग्रधन्वन् पु. ( उग्रं धनुर्यस्य ब० स० अनङ्) शिव. (त्रि .) शत्रुखोथी असह्य धनुष भेनुं छे ते. उग्रनासिक त्रि. (उग्रा दीर्घा नासिका यस्य) सांजा नावाजु उग्रपीठ न. (उग्रं च तत् पीठं च) खेड लूपरिल्पना मां ક્ષેત્રફળ ૩૬ સમભાગોમાં વિભાજિત થાય છે તે. उग्रपुत्र पु. ( उग्रस्य शूरस्य पुत्रः) शूरवंशमा उत्पन्न थयेल, अर्तिस्वामी, गंभीर ४लाय. उग्रम्पश्य त्रि. (उग्रं पश्यति उग्र + दृश् + खश् + मुम् ) ६२ દૃષ્ટિવાળાં વાઘ વગેરે પ્રાણી. उग्रवीर्य न. ( उग्रं च तद् वीर्यं च ) डींग. उग्रव्यग्र पु. ते नामनो खेड असुर. उग्रशेखरा स्त्री. (उग्रस्य शेखरं वासस्थानत्वेनास्त्यस्याः) गंगा नही.. उग्रश्रवस् पु. ( उग्रं उत्कृष्टं श्रुतिधरं श्रवः कर्णो यस्य) રોમહર્ષણ નામનો પુરાણી, ધૃતરાષ્ટ્રનો એક પુત્ર, રોમહર્ષણના પુત્રનું નામ. उग्रसेन पु. ( उग्रा सेना यस्य) धृतराष्ट्रनो खेड पुत्र, કુરુવંશી એક રાજા, યદુવંશી એક રાજા, કંસનો પિતા. उग्रसेनज पु. ( उग्रसेन + जन्+ड) स.. उग्रा स्त्री. (उच्+रक्+टाप्) १४, घाएगा, यवानी, सभ्मोह. Jain Education International ३६१ उग्रादेव पु. ( उग्रेणादीव्यति आ+दिव् + अच्) ते नामना खेड रा४र्षि उग्रायुध पु. ( उत्राण्यायुधानि यस्य ) ते नामनो खेड પુરૂવંશનો રાજા, ધૃતરાષ્ટ્રનો એક પુત્ર. उग्रेश पु. ( उग्राणामुत्कटरूपाणां प्रमथानामीशः ) प्रमथ વગેરેના અધિપતિ શિવ. उकुण पु. ( उमिति कृत्वा कुण्यते हिंस्यते कुण् कर्मणि घञर्थे क) भाथाना वाणनो डीडी-हू, भांडड. उच् (दि० पर० सक० सेट् उच्यति भेऽत्र 5, એકઠું કરવું. उचथ न ( उच्यते स्तूयतेऽनेन वच् + कथन्) स्तोत्र. - एवात इन्दोचथमहेम - ऋ० २।१९।७ उचथ्य त्रि. ( उचथं स्तोत्रमर्हति यत्) स्तुति रवा योग्य. (पु.) ते नामनो खेड राम.. उचित त्रि. (उच् + क्त, वच् + क्तिच् वा ) योग्य, सार, उपयुक्त - उचितं न ते मङ्गलकाले रोदितुम् - शा० ४, परिचित - वंशोचितत्वादभिमानवत्याः - किरा०, वजाशवा साय, प्रकृति-स्वाभाविक - उचितं च महाबाहुः न जहौ हर्षमात्मवान् रामा० २।१९।३७. उचितज्ञ पु. ( उचितं जानातीति) सौयित्यने समन्नार. उचितमन् पु. योग्यता. उच्च त्रि. ( उत्क्षिप्य बाहु चीयते, उपर्युपरिनिधिष्टेरवयवैश्चीयतेऽसौ वा उद्+चि+ड) उन्नत, अंशु, -ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदम् - रघु० ३।१३, सूर्य वगेरेने ते ते राशिमां જ્યોતિષશાસ્ત્ર પ્રસિદ્ધ ઉચ્ચ બતાવ્યા છે તેयथा - रविर्मेषे वृषे चन्द्रो, गुरुः कर्के बुधः स्त्रियाम् । शनिर्युके मृगे भौमः शुक्रो मीने च तुङ्गिनः ।। उच्चक् (भ्वा पर.) मीट भांडीने भेवुं, ३२ राज्या विना भेवु. उच्चकैस् अव्य. (उच्चैस्+टेरकच्) उय्यपशु, अयुं -स्थितोदयाद्रेरभिसायमुच्चकैः शिशु० १।१६ उच्चतम त्रि. ( उच्च तमप्) अतिशय अंयुं. उच्चतर त्रि. (उच्च+तरप्) युं. किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च स्यात् भा० व० अ० ३० उच्चक्षुस् त्रि. (उत्क्षिप्तमुत्पाटितं वा चक्षुर्यस्य) ये ચઢાવી દીધેલા નેત્રવાળું, ઉખાડી નાખેલા નેત્રવાળું. उच्चट न. (उद् चट् अच्) पतरुं, उस वगेरे. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy