SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ इष्टापत्ति-इहतन शब्दरत्नमहोदधिः। ३५३ अवधान, आसेवित, अवधारित, अवकल्पित, । इष्टीकृत त्रि. (अनिष्टमिष्टं कृतं इष्ट+च्चि+कृ-कर्मणि निराकृत, उपकृत, उपाकृत, अनुयुक्त, अनुगणित, | ___ क्त) अनिष्टने ईष्ट रेस-६२॥३५ ४२८. (न.) अनुपठित-आकृतिगणः । ते. नामनी मे. यश-या. इष्टापत्ति स्त्री. (इष्टस्य आपत्तिः) छेद वातना इष्टु स्त्री. (इष्+भावे तुन्) २७.. प्राप्ति (इष्टा चासौ वा आपत्तिः) इच्छेद आपत्ति, इष्ट्ययन न. (इष्ट्याऽयनं गमनं यत्र) मे. सातवें વાદીએ બતાવેલો દોષ પ્રતિવાદીને પણ ઈષ્ટ હોય યજ્ઞાચરણ. ते. -इष्टापत्तौ दोषान्तरमाह-जग० इष्ट्वा अव्य. (यज्+क्त्वा ) या रीने, 291 रीने. इष्टापूर्त न. (इष्टं च पूर्तं च द्वयोः समाहारः) भाग्निहोत्र इष्म पु. (इष्यति इच्छत्यनेन वा इष् गतौ इष् इच्छायां વગેરે યજ્ઞકર્મ, તથા વાવ, કૂવા, તળાવ વગેરે બંધાવવા, मक् वा) १. महेव, २. वसन्त. (कर्मणि અને દેવમંદિર બાગ-બગીચા, અન્નદાન વગેરે કરવું ते. -अग्निहोत्रं तपः सत्यं वेदानां चानुपालनम् । मक्) ष्यमा, छातुं. (भावे मक्) ४. आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ।। वापी इष्य पु. (इष्यते इष्+क्यप्) वसन्त ऋतु. कूपतडागादि-देवतायतनानि च । अन्नप्रदानमारामाः इष्व पु. (इष् सर्पणे+वन् गुणाभावः) मायार्य, गुरू. पूर्तमित्यभिधीयते।। - -मार्क० पु० १८।६. इष्वग्र न. (इषोः अग्रम्) मनो सयमा. इष्टार्थोद्युक्त त्रि. (इष्टे अर्थे उद्युक्तः) ऽष्ट अर्थ भाटे इष्वनीक न. (इषोः अनीकम्) बानो सवयव, जानी તૈયાર થયેલ, ઉત્કંઠિત, ઇચ્છેલું, મેળવવા માટે ઉતાવળ मा . ४२ना२. इष्वनीकीय त्रि. (इष्वनीके भवादौ छ) Gu9A- Aqयवमा इष्टाश्व त्रि. (इष्टोऽश्वोऽस्य) ने घाउ प्रिय. डोय. ते.. थना२. (पु.) ते. नामनो मे २०%81... इष्वसन पु. (इषवोऽस्यन्ते क्षिप्यन्तेऽनेन अस् क्षेपे इष्टि सी. (यज्+क्तिन्) तनो या करणे ल्युट) धनुष- राममिष्वसनदर्शनोत्सुकम्-रघु० -कर्तुमिष्टमभिवाञ्छता मया-शिशु० इष्वास पु. (इषवोऽस्यन्ते अनेन अस्-क्षेपे करणे घञ्) इष्टि स्त्री. (इष्+क्तिन्) ४२७, २८॥ ॐ कोरेवाणु वाय, | धनुष. (त्रि. इषूनस्यति+अण) मा॥ ३४॥२, ३४ (ભાષ્યકાર પતંજલિ અને વાર્તિકકાર કાત્યાયનના __- अत्र शूरा महेष्वासा भीमार्जुनसमा युधि-गीता० १।४ allतम भाष्यमi 30 उ त) -इष्टयो | इस् अव्य (ई कामम् स्यति सो+क्विप्) ५, संताप भाष्यकारस्य, भावे, शीघ्रता, आहे, सामंत्र, અને દુઃખનો અનુભવ બતાવનાર અવ્યય. इसिन पु. (प्रा० इसिण) ते. नामनी में अनाथ हेश. इष्टिका स्त्री (इष्+तिकन्) इष्टका श६ मी. इसिनिका स्त्री. (प्रा० इसिणिया) सिनाम.5 अना इष्टिकापथिक न. (इष्टिकायाः पथिकम्) ते नामर्नु, देशनी स्त्री. એક ઘાસ, નામસ્જક નામનું ઘાસ. इह अव्य. (इदम्+ह इशादेशः) महायज, सोमi, इष्टिकृत् त्रि. (इष्टि-यागं कृतवान् कृ+भूते क्विप्) मा समये, महिui, मा प्रदेशमi, डी. ઇષ્ટિ યાગ કરનાર, इष्टिन् त्रि. (इष्टमनेन इनि) है. यश. यो डोय. त. -नेहाभिक्रमनाशोऽस्ति-गीता०, -तदखिलमिहभूतं इष्टिपच पु. (इष्टये इच्छायै अभिलाषार्थं पचति न भूतगत्या जगत्या -नैष० यज्ञार्थम्) ५९, कामी, हैत्य, राक्षस.. इहकाल पु. (इदम् प्रथमार्थे ह इह कर्म०) मा vi, इष्टिपशु पु. (इष्ट्यर्थं पशुः) यशन पशु. વર્તમાન કાળમાં. इष्टिमुष् त्रि. (इष्टि-यागं मुष्णाति मुष्+क्विप्) दैत्य, इहगत त्रि. (प्रा. इहगय) सहाय २३सा. રાક્ષસ. इहभव पु. (प्रा. इहभव) All, . (म.व, मनुष्यन्म.. इष्टियायजूक पु. (इष्ट्या यायजूकः) भ्य भने शन. इहतन त्रि. (इह भवः इह+ट्युल तुट च) आसमये, અમુક ફળ મને મળે એવી ઇચ્છાથી યજ્ઞ કરનાર. | આ દિશામાં, આ પ્રદેશમાં, અહીં થનાર. यश. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy