SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३५२ शब्दरत्नमहोदधिः। [इषुपुङ्खा-इष्टादि इषुपुङ्खा स्त्री. (इषोः पुखमिव पुखमस्याः) त. नामर्नु । इष्टकापथ न. (इष्टकायामपि पन्था यस्य अच्) એક વૃક્ષ, સરપંખા વૃક્ષ. सुगंधीमो. (पु. इष्टकया निर्मितः पन्थाः अच्) इषुपुष्पा स्री. (इषुरिव पुष्पमस्याः) ते. नामनी में टोथी जनावरा भा. वनस्पति. इष्टकाव त्रि. (इष्टका+अस्त्यर्थे व) टोauj. इषुप्रयोग पु. (इषोः प्रयोगः) छोउ, ती२. यावj. इष्टकावत् त्रि. (इष्टका चतुरर्थ्यां मध्वादि. मतुप्) इषुभृत् त्रि. (इषु बिभ्रति) माने, घा२४॥ ४२८२. ઈટોની પાસે હોય તેવો પ્રદેશ. इषुमत् पु. (इषवः सन्त्यस्य प्राशस्त्येन मतुप्) उत्तम इष्टगन्ध पु. (इष्टः गन्धः) सुगंध -इष्टगन्धः सुगन्धे leual, मोटो suil- इषुमति रघुसिंहे स्यात् त्रिषु क्लीबं च वालुके-मेदिनी (त्रि. इष्टो दन्दशूकान् जिधांसौ-भट्टिः गन्धोऽस्य) सुगंधी द्रव्य. (न.) २ती. इषुमात्र न. (इषुप्रमाणमस्य-इषु+मात्रच्) मन 21 इष्टतम त्रि. (अतिशयेन इष्टः तमप्) अत्यंत प्रिय, भावो , हीमोनो दुड, (त्रि.) एन0 भा५ અતિશય અભીષ્ટ, બહુમાંથી અત્યંત ઇચ્છેલ. જેટલા માપવાળું, બાણની ગતિ સુધીનું માપ, બાણને इष्टदेव पु. (इज्यते यज्+कर्मणि क्त) ५४५ हेव., ફેંકવાનું માપ. ___ मंत्र-तंत्राहिया. उपासना शयेर हेव. . इष्टदेवता स्त्री. (इज्यते यज+कर्मणि क्त) 6५२नो इषुविक्षेप पु. (इषोर्विक्षेपयोग्यदेशः) मा ३४वा योग्य પ્રદેશ, દોઢસો હાથ જેટલો પ્રદેશ. અર્થ જુઓ. इषेत्वक पु. (इषे त्वा इतिभागोऽस्त्यत्रानुवाके अध्याये वा) इष्टनि त्रि. (यज्+तनिक) य४-५४न ४२वा योग्य, ७वा योग्य. યજુર્વેદનો પહેલો અધ્યાય. इष्कर्तृ त्रि. (निस्+कृ+तृच् ‘निशब्दो बहुलमिति' इष्टप्रयोग पु. (इष्टस्य शिष्टप्रयुक्ततया निश्चितस्य प्रयोगः) વ્યાકરણમાં કહેલ સંસ્કારના અનુસાર કરેલ પ્રયોગ. प्रातिशाख्यसूत्रेणोपसर्गेकदेशनकारलोपः) निष्कर्तृ १०६ इष्टवत् न. (यज-इष् वा क्तवतु स्त्रियां ङीप्) ५४न. हुमो. કરનાર, પૂજન કરનાર, ઇચ્છાવાળું, ઈષ્ટ કર્મ કરનાર, इष्कृति स्त्री. (निस्+कृ+क्तिच् इष्कर्तृवत् नलोपः) - इष्टिभिः पशुबन्धैश्च चातुर्मास्यैस्तथैव च 8ननी, भात.. अग्निष्टोमादिभिर्यज्ञैर्येन इष्टं स इष्टवान् ।। -इति इष्ट त्रि. (इष्+कर्मणि क्त) ६२छेद, प्रिय, पू०. ४३८, व्यासोक्तिः ७२७थी. इस्पेस-इष्टं हि वो देवा दास्यन्ते इष्टवत त्रि. (इष्टं व्रतं यस्य) व्रत ४२वान स्वभाववाणु, यज्ञभाविताः -गीता; इष्टं दत्तमधीतं वा विनश्यत्यनु ઇષ્ટકર્મનું સાધન અન્ન વગેરે.. कीर्तनात्-देवलः । (पु.) मेनुं 3, वि.] -इष्टो इष्टसाधन न. (इष्टं च तत् साधनम्) छेडं, साधन, विशिष्टः शिष्टेष्टः विष्णुस० (न.) ते नाम.न. मे. પ્રિય સાધન. सं२४८२, धर्म आर्य, श्रौतम, $2, -मरुतार्केण शुध्यन्ति इष्टसाधनत्व न. (इष्टं च तत् तद्भावे तल्) पक्वेष्टरचितानि च-विष्णु० ઈષ્ટસાધનપણું, પ્રિયસાધનપણું. इष्टकचित त्रि. (इष्टकया चितः हूस्वः) टोथी. व्याप्त, | इष्टा स्त्री. (इज्यतेऽनया यज्+करणे वा कर्मणि क्त) ઈટે ચણેલ. ખીજડાનું ઝાડ, વહાલી સ્ત્રી. इष्टकर्मन् न. (इष्टप्रसिद्ध्यर्थं कर्म) Glu.त' नामना इष्टाकृत त्रि. (अनिष्टमिष्टं कृतं इष्ट+च्व्यर्थे डाच् ગણિત ગ્રંથમાં કહેલ એક પ્રકારનું ગણિત कर्मणि क्त) छष्ट रेस, वद्यु, ४३८. इष्टका स्त्री. (इष्+तक+टाप्) 2 -कूपोदकं बटच्छाया | इष्टादि पु. पालिनीय. व्या४२४८ प्रसिद्ध मे २०६ समूड श्यामा स्त्री इष्टकालयम् । शीतकाले भवेदुष्णमुष्णकाले ठेभ. ४- इष्ट, पूर्त, उपसादित, निगदित, परिगदित, च शीतलः ।। -चाणक्य०, वास्तुया. परिवादित, निकथित, निषादित, निपठित, संकलित, इष्टकाचयन न. (इष्टकया अग्नेश्चयनम्) 2थी. अग्निनु परिकलित, संरक्षित, परिरक्षित, अर्चित, गणित, ययन. अवकीर्ण, अयुक्त, गृहीत, आम्नात, श्रुत, अधीत, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy