SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३५० शब्दरत्नमहोदधिः। [इरण-इलावृत इरण (इरिण पृषो०) क्षारभूमि, भारी मीन, पारनी ४ सभा १५२०य छ - पिडकामुत्तमाङ्गस्थां भीन, भभूमि. वृत्तामुग्ररुजाज्वराम् । सर्वात्मिकां सर्वलिङ्गां इरम्मद पु. (इरया-जलेन अन्नेन वा माद्यति इरा+मद् ____जानीयादिरिवेल्लिकाम् ।। -निदानम् ।। खच्+मुम्) 4%ी. अग्नि. -अन्योऽन्यसंघट्टनेन | इरेश पु. (इरायाः ईशः) २५%81, १०, विष्णु, upl२, मेघान्निसत्य यज्ज्योतिर्वक्षादौ पतति सः, मेघेत्यपलक्षणं पृस्पति. वातजाग्निरपि-भरतः । भेधन ते४, 43वानस, | इर्गल न. स्त्री. (अर्गल पृषो०) माउनो भागणी मो. વાડવાગ્નિ, વીજળી પડવાથી ઉત્પન્ન થતી આગ. (स्त्री.) इर्गला इरस् (कण्ड्वादि पर० इरस्यति) ६ष्य ७२व.. | इर्गलीय पु. (इर्गल+छ वा यत्) इर्गल्यः माथी -मात्रपूषन्नावृण इरस्यः-ऋ० કમાડનો આગળીઓ બની શકે તેવું વૃક્ષ. इरा स्त्री. (इं कामं राति रा+क वा) पृथ्वी aslil इयं त्रि. (इर् कण्ड्वादि यक् वेदे नि० न यलोपदीर्धी) वि. स.२२वती, महिर, ६८३, -इरां वहन्तो वृतमुक्षमाणा | २५॥ ३२२. मित्रेण साकं सह संविशन्तु-आश्व० गृ० २।९, ४, | इर्वारु स्त्री. (उव्व्+आरु पृषो०) 51551. (त्रि.) हिंसा सन, श्य५नी में पत्नी, वतृत्व, भाडा२. ७२नार. इराक्षीर पु. (इरा जलं क्षीरमिवास्य) क्षीरसमुद्र इर्वारु (लु) शुक्तिका स्री. (इर्वारुः (लुः) शुक्तिकेव इराञ्चर न. (इरायां जले भूमौ वा चरति चर्+ट) स्वयं स्फोटनात्) ५.डीन पोताना भणे. ८ गयेटी वरसाइन ४२८. (त्रि.) भूय२, ४९य२. 51.531. इराज पु. (इरा सुरेव अजति विक्षिपति अज्+अच् न | इर्वालु स्त्री. (इर्वारुः शुक्तिकेव स्वयं स्फोटनात) 51st. वीभावः) महेव. इल् (तुदा. पर० सेट) शयन. ४२j (-अक०), ४, इराम्बर न. (इरा जलमम्बरमिव यस्याः) 4.२साहना ३७, (सक० इलति) भोस, न . (चुरा० उभ० २८. __ सक० सेट) एलयति ई.g. (कथं वातमेलयति कथं इरावत् पु. (इरा+भूम्नि मतुप्-मस्य वः) समुद्र, अर्जुननो न रमते मनः ? તે નામનો એક પુત્ર. इल त्रि. (इल+क) स्वप्नशीस, घासी.. इरावती स्त्री. (इरा+भम्नि स्त्रियां डीप) ते नामनी मेट इलविला स्त्री. पुलस्त्य मुनिनी पत्नी, एवरना भाता. नही, -विपासा च शतश्च चन्द्रभागा सरस्वती । इला स्त्री. (इल+क+टाप) ममि, आय, वा, वैवस्वत इरावती वितस्ता च सिन्धुर्देवनदी तथा ।।-महा० भनुनी उन्या, बुधनी पत्नी. -सा च विष्णुवरात् (इरां भूमिं अवति अव० अतृ ङीप्) ते. नामर्नु में पुंस्त्वं प्राप्य सुद्युम्ननाम्ना ख्याता । पश्चात् वृक्ष, 42५त्री वृक्ष. शङ्करशप्तकुमारवनं प्रविश्य पुनः स्त्रीत्वं गता । इरिकावन न. (इरैव कन्. अत इत्वम् इरिकाप्रधानं बुधस्तां भार्यात्वेन स्वीकृत्य पुरूरवसं जनयामास । वनम्) भ प पुष्ट होय ते ओवन. ततस्तस्याः पुरोहितो वशिष्ठः शङ्करमाराध्य तस्यै इरिण न. (ऋ+इन+किच्च) ॥२ न. ४मीन, निराधार, मासं स्त्रीत्वं मासं पुंस्त्वं दत्तवान् -भाग० । दीपना शून्य- यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम्- નવ ખંડમાંનો એક ખંડ. __ मनु० ३।१४२ इला (कण्ड्वादि पर० अक० सेट् इलायति) वि.वास. इरिन् त्रि. (इर् कण्ड्वादि णिनि यलोपः) प्रे२५॥ ४२८२, २वी, जेसj. ध्य[ १२॥२. इलागोल पु. न. (इलायाः गोलः, गोलम्) पृथ्वी, भूमं. इरिमेद पु. (इरी रोगादीर्घ्यकः मेदो निर्यासो यस्य) ते. इलाधर पु. (इलां धारयति) पर्वत. नामर्नु मे. औषध, तनो २ -इरिमेदौ इलावृत न. (पृथ्वीव आवृतं निषधादिभिः) भूटीना विटखदिरः कालस्कन्दोऽरिमेदकः-राजनिघण्टः नवउiनो मे 3. -अग्नीध्रस्य स्वनामख्यातः इरिविल्लिका स्री. (इरिविल्लव कन्) भस्म थन पुत्रः स काशात् इलावृतं नाम वर्षमलभत । में तनु त -इरिविल्ला, इरिवेल्लिका ५९५ मे -विष्णुपु० २।१।१६-१८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy