SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ शब्दरत्नमहोदधिः। ३४९ इन्ध (रुधा० आ० सेट् अक. इन्धे) taj, ही५g, | इभषा स्त्री. ते नामर्नु मे वृक्ष. j, UPL Aud... इभाख्य पु. (इभस्याख्या यस्य) नाश२. इन्ध पु. (इन्ध+करणे घञ्) uj, अन्तिवाणु, ते इभानन पु. (इभस्याननमिवाननं यस्य) पति, નામના એક ઋષિ, પરમાત્મા. ___ . इन्ध त्रि. (इन्धयति दीपयति इन्ध+णिच्+अच्) ६५.5. इभारि पु. (इभस्य अरिः) सिंड, इभामित्र वगेरे. इन्धन न. (इध्यतेऽनेन इन्ध्+करणे ल्युट) uj, इभोषणा स्त्री. (इभोपपदा उषणा) पी५२. सmuag, भाग -अन्नपानेन्धनादीनि ग्रामिकास्तान्य | इम्य त्रि. (इभं-गजमर्हति दण्डा. यत) हाथी वगे३ वाप्नुयात्-मनु० ७।११८ धनवाया, धनवान. २०%81, धनाढ्य.. (पु.) यानी इन्धन त्रि. (इन्ध+णिच्+ल्युट) हीन. ४२८२, મહાવત. સળગાવનાર, इन्धन्वन् त्रि. (इन्धन+मत्वर्थीयः वेदे वनिप् वर्णलोपः) इभ्यक पु. (इभं-गजमर्हति स्वार्थे कन्) 6५२नो अर्थ ___4133वाणु, घu-मतवाणु. शुओ. धनवान, धनाढ्य.. इन्व् (भ्वा० पर० सक० सेट) ४j. इभ्यका स्त्री. (इभ्यक तत्रैव स्त्रियां टाप्) धनवान स्त्री.. ४२नुस.. इन्वका स्त्री. (इन्वति इन्व+अक स इव कायति कै+क) | इभ्यकुल न. (प्रा. इब्भकुल) मृगशीष नक्षत्र 6५२ २३८ ते नामनी में तरी | इभ्यजाति स्त्री. (प्रा. इब्भजाइ) आयति. इम पु. (इण्+भ किच्च) थी. -वन्येभदाना इभ्यतिल्विल त्रि. (इभ्यस्तिल्विल: पुष्ट इव) हाथी विलगन्धदुर्द्धराः-शिशु०, - इभदलित-विकीर्णग्रन्थि- वगेरेथी. युत, धनवान. निष्यन्दगन्धः-उत्त० इभ्या स्त्री. (इभमर्हति सेव्यत्वेन यत्) 12.1., सल्लाही इभकणा स्री. (इभोपपदा कणा शाक० त.) ते नामानी वृक्ष. .औषधि, २४५५२. -कर्पूरं जातिकोषं इभ्यिका स्री. (इभमर्हति सेव्यत्वेन यत्+क टाप्) सजलमिभकणा तेजपत्रं लवङ्गम्-वैद्यकरसेन्द्रसारसंग्रहः ઉપરનો અર્થ જુઓ. इभकेशर पु. (इभमद इव केशरोऽस्य) नाडेस२. इमथा अव्य. (इदम् इवार्थे थाल्) Hindi, इभगन्धा स्त्री. (इभस्य गन्ध एकदेशो दन्त इव पुष्पमस्याः) आधुनिता . તે નામનું એક સ્થાવર ઝેર, નાગદેતી નામની વનસ્પતિ. इयक्षु त्रि. (यज्+सन्+उ वेदे) य४न ४२६॥ २७२. इभदन्ता स्त्री. (इभस्य दन्त इव शुभ्रं पुष्पमस्याः ) | इयत् त्रि. (इदं परिमाणमस्य इदम्+मतुप्) मासा ઉપરનો અર્થ જુઓ. परिभाnauj, -इयदिति गुरुजनसविधे इभनिमीलिका स्री. (इभं हस्तिनमपि निमीलयति सेवनात् विधृतधनिष्ठापयोधरः पायात्-उद्भटः, -इयन्ति वर्षाणि निद्रापयति) १. wil, २. यतुराई, बुद्धि. तया सहोग्रमभ्यस्यतीव व्रतमासिधारम्-रघु० १३ १६७ इभपाल पु. (इभं प्रालयति अण्) मडावत. इयत्तका स्त्री. (कुत्सिता इयत्ता कुत्सितार्थे कन् हस्वः) इभपालक पु. (इभं पालयति ण्वुल) Lथान भावत. નિન્ધ એવા થોડા પ્રમાણવાળું, થોડું. इभपोटा स्त्री. (पोटा पुंगजलक्षणा इभी) थाना इयत्ता स्त्री. (इयतो भावः तल्) मे20५, सीमा લક્ષણવાળી હાથણી, નાની હાથણી. इभपोत त्रि. (इभस्य पोतः) पाथीनु, अय्यु. परिभा, संध्या. -श्रमेण तदशक्तया वा न इभभर पु. (इभस्य भरः) थार्नु, टोj. गुणानामियत्तया -रघु० १०।३२, -इदृक्तया इभमाचल पु. (इभमाचलयति आचल+णिच वा. ख) रूपमियत्तया वा -रघु० १३।५ सिंह इयस् त्रि. (इ+कर्तरि असुन् किच्च) ४॥२. (न.) इभया स्त्री. (इभैर्यायते-भक्ष्यतया प्राप्यते इभ+या+कर्मणि गमन. ___ +क) ते नामनु मे. वृक्ष, सोनामुमी.. इर् (कण्ड्वादि उभ० यक् इर्यति इर्यते) 5ष्य ४२व.. इभयुवति स्री. (युवतिरिभी) 20.. इरज् (कण्ड्वादि उभ० यक् पर. इरज्यति) च्या ४२वी.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy