SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ आसुरि-आस्तारपक्ति शब्दरत्नमहोदधिः। ३३१ आसुरि पु. (तत्त्वज्ञानोपदेशेन अस्यति संसारम् अस्+उरच् | आस्कन्द पु. (आ+स्कन्द्+घञ्) दू६g, भ५८ ४२j, असुरः-कपिलः, तस्य छात्रः इञ्) सांज्ययो॥या । हावं, ति२२४२, सु.j, ते. नामनी घोनी. मे. अपिलमुनिना शिष्य-मासु.रि.. ति. -चरणास्कन्दननामिताचलेन्द्रः-किराता०६।२५ आसुरिवासिन् पु. (आसुरौ तत्समीपे वसति णिनि) आस्कन्दन न. (आस्कन्द्+ल्युट) स.टा, युद्ध (भावे આસુરિ મુનિનો શિષ્ય, શુક્લ યજુર્વેદના સંપ્રદાયનો ल्युट) आस्कन्दनं तिरस्कारे रणे- १. युद्ध, પ્રવર્તક કોઈ ઋષિ. २. ति२२७२, 3. भाभा संपेषणेऽपि च-मेदिनी । आसुरी स्री. (असुर+अण्+ ङीप्) १. २६, २. भेड आस्कन्दित न. (आ+स्कन्द्+स्वार्थे णिच् क्त) ते. જાતની શલ્ય ચિકિત્સા. नामनी घोटनीसे. गति. (त्रि.) २॥२६नवाj. आसूत्रित त्रि. (आ सूत्र क्त) १. भात ५३२॥२८, आस्कन्दितक न. (संज्ञायां स्वार्थे वा कन्) 6५२न. ૨. અંદર ગાંઠ વાળનારા. अर्थ, हुमो -उत्तेरितमुपकण्टमास्कन्दितकमित्यपि । आसेक पु. (आ+सिच्+घञ्) ७iaj, सारी. २४ सय उत्प्लुत्योत्प्लुत्य गमनं कोपादिवाखिलैः पदैः ।।-७iaj, भानु ४२j. आसेक्य पु. (आसेकमर्हति यत्) वैध.४२॥स्त्रमा उस हेमचन्द्रः એક જાતનો નપુંસક. आस्कन्दिन् त्रि. (आ स्कन्द णिनि) 25. सनार, आसेचन त्रि. (न सिच्यते तृप्यति मनोऽत्र आधारे तूट. ५उना२. ल्युट) ठेना शनिथी. सानहने दी. मन तृप्त. न. आस्क्र त्रि. (आ क्रम्+ड वेदे सुट) 40810 ४२॥२. थाय. dal. 305 ५.. (भावे ल्युट) सारी रात. आस्त त्रि. (आ+अस्+विक्षेपे क्त) सारी राते. ३3८.. છાંટવું, સીંચવું, છાંટવાનું સાધન કોઈ પાત્ર, ભીનું आस्तर पु. (आ+स्तृ कर्मणि अप्) थान मोढवानी २. सूस., ५४०२वा योग्य साही वगेरे -वासो आसेचनक त्रि. (आसेचन+स्वार्थे क) रेन वाथी. वल्कलमास्तरः किसलयान्योकस्तरूणां तलम-शां० भननी तृप्ति. न थाय ते.. -नयनयुगासेचनकं श० २१९, भतिशय विस्ता२. मानसवृत्त्यापि दुष्पापम -सा० द० परि० १० आस्तरण न. (आस्तीर्य्यते कर्मणि ल्युट) ५॥२२॥i आसेदिवस् त्रि. (आ+सद्+क्वसु) १. ५से. भावे.स., આવતી સાદડી વગેરે, હાથીની કૂલ, દર્ભની પથારી, २. ५ोंयेस, प्राप्त- आसेदुषी (स्त्री.) प्राप्त थयेटी. विस्ता२. -तमालपत्रास्तरणासु रन्तुम्-रघु. ६।६४ आसेद्ध त्रि. (आ+सिध+तृच) १. वाही, २. २२%ानी आस्तरण त्रि. (आस्तरणे दीयते कायं वा व्युष्टा० अण्) આજ્ઞાથી પ્રતિવાદી વગેરેને રોકનાર. આસ્તરણમાં જે અપાય, અથવા તેમાં જે કરાય તે. आसेध (आसिध्+भावे घञ्) व्यवहा२म २८%ी - राङ्कवास्तरणे पूर्वमयोध्यायामिवासने-महा० आदि० આજ્ઞાથી પ્રતિવાદીને રોકવો, કેદ કરવી, આ કાયદો आस्तरणिक त्रि. (आस्तरेण प्रयोजनमस्य ठक्) या२ ५.२नो छ- स्थानासेधः कालकृतः प्रवासात् પાથરવાનું સાધન વસ્ત્ર વગેરે. कर्मणस्तथा-नारदः । आस्तरणी स्त्री. (आस्तरणपट्यां स्त्रियां ङीप्) पाथरवानी आसेवन न. (सम्यक् सेवनम्) सतत सेवन, वारंवार अभ्यास-आपत्ति -आसेवनं पौनःपौन्यम- सि० कौ० vi७, 225. आस्तरणीय त्रि. (तस्येदम् वृद्धत्वात् छ) ५।०२ ८।३।१०२. आसेवा स्त्री. (आ+सेव+अ+टाप्) वारंवार सारी रात संबंधी. सेवा-सल्यास, आवृत्ति.. आस्तायन त्रि. (अस्ति विद्यमानस्य सन्निकृष्टदेशादि आसेवित त्रि. (आ+सेव्+क्त) सारी रीत. सेवेद, __फक्) यात मेवी. वस्तुनी पासेनो ओइ प्रश. वारं॥२. सेवेत. न आसेवा श६ मी.. आस्तार पु. (आस्तीर्यते आ+स्तृ+घञ्) विस्तार, विस्तार आसेवितिन् त्रि. (आसेवित+इनि) वारंवार सेवनार, કરવા યોગ્ય. સતત સેવનાર, સારી રીતે સેવનાર. आस्तारपक्ति स्त्री. ते नमनी मे. वैहि छह. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy