SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३३० शीधुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् । मैरेयं धातकीपुष्पगुडधानास्रसंहितम् ।। -माधवः आसवढ्द्रु पु. (आसवस्य मद्यभेदस्य द्रुः) ताडीनुं झाड. आसवनीय त्रि. (आ+सु+कर्मणि अनीयर् ) स्नान કરવા-કરાવવા યોગ્ય, પીસીને કાઢવા યોગ્ય. आसा स्त्री. (आ+सो + अङ्) पासे... आसादन न. (आ+सद् + णिच् + ल्युट् ) सभीय राजकुं, पहोंयवु, स्थापवुं, न ही उखु, भर्छन, सहभा हरवु. आसादित न. (आ+सद् + णिच् + क्त) १. पासे रेल, २. पहोंगे, उ. प्राप्त थयेस, ४. योभेस, भेडेल, 4. सभीय राजेस, 9. संपाहन रेल, ७. डामडी डाभां तत्पर. शब्दरत्नमहोदधिः । आसाद्य त्रि. (आ+सद् + णिच् यत्) १. प्राप्त ४२वा योग्य, २. समीप वा योग्य, उ. नाश पभाउवा योग्य. आसाद्य अव्य. (आ+सद् + णिच् + ल्यप्) प्राप्त हरीने. - आसाद्य सादितरिपुः प्रथितावदातम् - भक्ता० आसार पु. (आ+सृ+घञ्) १. धारा ३पे पडवु, वेगथी - वृष्टिनुं पडवु - आसारसिक्तक्षितिबाष्पयोगात् - रघु० १३ ।२९ – धारासारैर्वृष्टिर्बभूव - हितो० ३ । २. सैन्यनी योतरई व्याप्ति - तस्माद् दुर्गं दृढं कृत्वा सुभटासारसंयुतम् - पञ्च० ३।४९, उ. थोतरई प्रसर, સુહૃદ્ બળ, ૪. બાર રાજમંડળમાંનો એક રાજા, थ. ते नामनो खेड ६३९ छंह, ५. रसवानी आहार. आसाव्य त्रि. ( आ + सु + ण्यत्) पीसीने ढवा योग्य દારૂ વગેરે. आसिक पु. ( असिः प्रहरणमस्य ठक् ) तलवारथी युद्ध ક૨ના૨, તલવારવાળો સિપાહી વગેરે. आसिका स्त्री. (आस् + ण्वुल् टाप्) अनुउभे जेसवु, પર્યાયે બેસવું, વારાફરતી બેસવું. आसिक्त त्रि. (आ+सिच् + क्त) सगार छांटेल, सारी रीते छांटेल, सीयेस.. आसित न. ( आस् + भावे क्त) जेसवु. आसित पु. ( असितस्य मुनेरपत्यं शिवा० अण्) असित નામના મુનિનું સંતાન. आसिधार पु. ( असिधारा इवास्त्यत्र ) तलवारनी घार ठेवु – युवा युवत्या सार्द्धं यत् मुग्धभर्तृवदाचरेत् । अन्तर्निवृत्तनद्धः स्यात् आसिधारव्रतं हि तत् ।। - इति यादवोक्तव्रतभेदे । Jain Education International [आसवद्रु-आसुरायण आसिद्ध त्रि. (आ+ सिध् + क्त) राभनी आज्ञाथी वाही જેને અટકાવ્યો હોય તેવો પ્રતિવાદી. आसिनासि पु. स्त्री. ( असिनासस्य अपत्यं इञ् ) અસિનાસ મુનિનું સંતાન. आसिनासायन पु. ( आसिनासेः युवापत्ये फक्) અસિનાસ મુનિનો પૌત્ર. आसिबन्धकि पु. ( असिबन्धकस्य अपत्यम् इञ्) અસિબંધકનું સંતાન. सबन्धकान पु. ( ततः युवापत्ये फक् ) असिबंधनो पौत्र. आसीन त्रि. (आस् + शानच् ) जेसेस, जेहेस. आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणाम् । आसीनप्रचलायित न. ( आसीनेन उपविष्टेनैव प्रचलवदाचरितम् प्रचल्+ क्विप् भावे क्त) जेसीने નિદ્રાને લીધે ડોલવું તે, ઝોકાં ખાવાં. आसुत् त्रि. (आ+ सु + क्विप्) स्नान इरेस, पीसेस, पीलेस. आसुतिस्त्री. ( आ + सु + क्तिन्) सोमलता वगेरेने पीस ते, स्नान, पीलवु, ३ जनाववो, खर्ड, उमाजी, प्रसव, भगवु. आसुतिमत् (आसुतेः चतुरर्थ्या मध्वा० मतुप् ) भहिरा વેચનાર, સોમરસ કાઢનાર યાજ્ઞિક, પ્રસવનાર, ४नार. आसुतीबल पु. ( आसुतिरस्त्यस्य बलच् दीर्घः) ६८.३ વેચનાર, સોમલતાને પીસનાર યાજ્ઞિક. आसुतीय त्रि. (आसुतेरिदम् ग्रहा० छ) भेगे पीसवानुं કર્યું હોય તે સંબંધી. आसुर त्रि. (असुरस्येदम् अण्) राक्षसनुं, राक्षस संबंधी, અસુર સંબંધી, અસુરના જેવા આચારવાળું. (પુ.) રાક્ષસ, તે નામનો એક વિવાહ. ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः । कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म उच्यते - मनु० ३।३१, (न.) १. जिउसवा २ असुरपणुं न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः । माययाऽपहृतज्ञाना आसुरं भावमाश्रिताः ।। गीता ७।१५. आसुरस्व न. अयाज्ञिउनुं धन, यज्ञ नहि डरनाराखनुं ધન आसुरायण पु. ( आसुरेरपत्यं युवा० फक्) आसुरिनो युवापत्य आसुरायणी. स्त्री. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy