SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २७० शब्दरत्नमहोदधिः। [आग्रयण-आङ्गविद्य आग्रयण त्रि. (अग्रे अयनं भोजनं शस्यादेयेन कर्मणा) | आघात पु. (आ हन् घञ्) १. वधु भ.२j, -पादाघाताનવા અન્નના આવવા નિમિત્તે અગ્નિહોત્રીએ કરવાનો | दशोकं विकसति बकुलं योषितामास्यमद्यैः -सा० मे. य. - श्यामाकैाहिभिश्चैव यवैरन्योऽन्यकालतः। द०. २. 8ोsj, 3. वधनु, स्थान. प्रागयष्टं युज्यतेऽवश्यं न त्वत्राग्रयणात्ययः ।। आग्रयणं आघातन न. (आहन्यतेऽत्र आ हन् स्वार्थे णिच् आधारे नवशस्येष्टिः ।। -मलमासतत्त्वम् ल्युट) वधस्थान. आग्रह पु. (आ ग्रह अप्) १. २ , २. सावे.२, आघातन (आहन्यतेऽत्र भावे ल्युट) घात ४२.. 3. सासस्ति, ४. माम९, ५. मनुग्रह, 5. अड | आधार प. (आ घ णिच कर्मणि अच) घी. (भावे ४२, ७. संरक्ष। -इत्याग्रहात् वदन्तं तं स पिता ___ अच्) स्थापेरा मानना वायुमूथी. मist भनि तत्र नीतवान् -कथासरित्० २५/९९ ખૂણા સુધી અને નૈઋત્ય ખૂણાથી માંડી ઈશાન ખૂણા आग्रहायण पु. (आग्रहायणी अस्त्यत्र मासे अण्) यांद्र સુધી અવિચ્છિન્ન ધારાએ ઘી છાંટવું. માગસર માસ. आपूर्णित त्रि. (आ घूर्ण+क्त) १. यावेल, डास, आग्रहायणक न. (आग्रहायण्यां देयं ऋणं वुञ् ठञ् २. Hiतिम ५3स. - आपूर्णितो वा वातेन स्थितः व) भार्गशीर्ष भासनी पूनमने हिवसे मापवान __पोते महार्णवे । -देवीमा० * . आणि पु. (आगतो घृणिदीप्तेरस्य) सूर्य. आग्रहायणिक न. (आग्रहायण्यां देयं ऋणं वुञ् णिच् आघोषण न. (आ घुष ल्युट) २. पाटावी. ३२ ठञ् वा) 6५२नो अर्थ हु... ४२. आग्रहायणिक पु. (आग्रहायणी पूर्णिमाऽस्मिन् मासे आघोषणा स्त्री. (आ णिच् युच्) 6५२नी. म. मी. ठक्) भाशाब, भास... आघ्राण त्रि. (आ घ्रा क्त) सूधेस, तृप्ति. पा. आग्रहायणी स्त्री. (अग्रे हायनमस्याः) १. भाशाल । आघ्राण न. (आ घ्रा क्त) गंध .. ४२व., तृप्त. ५j. भासनी. पूनम, मृगशीर्ष नक्षत्र.. आघ्रात त्रि. (आ घ्रा क्त वा तस्य नत्वाभावः) सूंघेस, आग्रहारिक पु. (अग्रहारोऽग्रभागे नियतं दीयतेऽस्मै - તૃપ્તિ પામેલ. ठञ्) ने मय मा उमेश पवाम मावे. ते. आद्य त्रि. (आघ्रातुं योग्यं आ+घ्रा+यत्) सूंघना योग्य.. એક બ્રાહ્મણ. आङ् अव्य. थोडं मेवा अर्थमा, मिया५६ना योगमा, आग्रायण पु. (अग्रनामकस्य ऋषेः गोत्रापत्यम् नडा० મયદા-સીમા-હદ એવા અર્થમાં, અને અભિવિધિમાં फक्) अनामना बिना गोत्र ૨. નવા १५२राय छे. ધાન્યના આવવા નિમિત્તે કરવામાં આવતી દષ્ટિ. आङकुशायन त्रि. (अङ्कुशेन निवृत्तादि फक्) .शिथी आघट्टक पु. (आ घट्ट ण्वुल्) रातो मघाट. કરેલ વગેરે आघट्टना स्त्री. (आ घट्ट युच्) यदावg, सा. आङ्कुशिक त्रि. (अङ्कुशः प्रहरणमस्य) २.१० ३५ ___-रणद्भिराघट्टनया नभस्वतः-शि० ११० थियारवाj.. आघट्टित त्रि. (आ घट्ट क्त) यदावेद, सावेल.... अङ्ग न. (अङ्ग स्वार्थे अण्) १. ओमण , आघमर्षण न. (अघमर्षणे विहितम् अण्) पापीने. २. व्या २५॥२॥स्त्र प्रसिद्ध मंदिर- आर्य. નાશ કરવા માટેનું એક સૂક્ત. आङ्ग पु. (अङ्गानां राजा अण्) मंगशिनो २५%t.. आघर्ष पु. (आ घृष् घञ्) १. महन, २. घस.. आङ्ग त्रि. (अङ्गेषु भवः अण्) अंगहेशम थना२. __ -आघर्षण. आङ्गक त्रि. (अङ्गेषु जनपदेषु भवः वुञ्) गद्देशमा आघाट पु. (आ घट घञ्) १. सीमा, ४, २. अघाउ.. थना२-डोना२. (अङ्गाः क्षत्रियाः यस्य सेव्याः तस्मिन्) आघाट त्रि. (आ हन् कर्तरि संज्ञायां घञ्) माघात. અંગદેશના ક્ષત્રિયોની સેવા કરનાર, અંગદેશની સેવા પહોંચાડનાર. ४२ना२. आघाटिन् त्रि. (आ हन् णिनि पृषो० नि. तस्य टः) आङ्गविद्य त्रि. (अङ्गविद्यां वेद) व्या७२५. कोरे આઘાત પહોંચાડનાર. અંગવિદ્યાનો જાણનાર. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy