SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अस्ताघ–अस्त्रमार्जक] अस्ताघ त्रि. ( अस्तमघं कालुष्यमत्र) १. अति गंभीर, २. घ ४ . अस्ताचल पु. ( अस्यन्ते किरणा यत्र आधारे क्त स चासौ अचलश्च) अस्तायत पर्वत, पश्चिमादि. - अस्ताचल-चूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि - हितो० शब्दरत्नमहोदधिः । अस्ताद्रि पु. उपरनी अर्थ दुख. अस्तावलम्बन न. (अस्त + अव + लम्ब् + ल्युट् ) साथभवु. अस्तावलम्बिन् त्रि. (अस्तावलम्ब् + णिनि) साथमनार. अस्ति अव्य. (अस्+ शितप्) हयाती - अस्ति सिंहः प्रतिवसति स्म - पञ्च० जने स्थिति जतावनार अव्यय, - अतिथिर्बालकश्चैय राजा भार्या तथैव च । अस्ति नास्ति न जानन्ति देहि देहि पुनः पुनः ।। अस्तिकाय पु. ( अस्तयः प्रदेशास्तेषां कायः समूहः ) જૈનમત પ્રસિદ્ધ પ્રદેશના પ્રચયરૂપ પદાર્થો, તે અસ્તિકાયો પાંચ છે–જીવાસ્તિકાય, પુદ્ગલાસ્તિકાય, धर्मास्तिाय, अधर्मास्तिडाय, आाशास्तिडाय. अस्तिक्षीर स्त्री. ( अस्ति क्षीरं यस्य) भेनी पासे दूध होय ते, दूध राजनारी. अस्तिक्षीरा स्त्री. (अस्ति क्षीरं यस्याः) जडु दूधवाजी गाय. अस्तिता स्त्री. (अस्ति+भावे तल्) उपरनो अर्थ दुख. अस्तित्व न. ( अस्ति + भावे त्व) होवाय, हयाती, विद्यमानता. अस्तिमत त्रि. (अस्ति विद्यमानं धनमस्य मतुप् ) धनवान. अस्तिनास्तिप्रवाद पु चैनमतप्रसिद्ध सप्तभंगीमय સ્યાદ્વાદ સિદ્ધાંત. अस्तु अव्य. (अस् + तुन्) १. अनुज्ञामां, २. पीडामां उ. तिरस्डारमां, ४. असूयामां प. प्रदुर्षमां, 5. अंगारमा, ७. प्रशंसामां, ८. लक्षशमां ने ૯. અસૂયાપૂર્વક અંગીકા૨માં વપરાય છે. अस्तेन त्रि. ( न स्तेनः ) योर नहि ते. अस्तेय न. (न स्तेयम्) योरीनो अभाव, थोरी न ४२वी. अस्तोक त्रि. ( न स्तोकम्) धनुं वधारे, ४ अस्थान होय ते. अस्तोभ त्रि. ( नास्ति स्तोभः हुंफडादिनिरर्थकः शब्दो यत्र) अर्ध अनिच्छित शब्द विना, निरर्थ शब्द रहित, “अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ।। " કોઈ પણ જાતની રોકટોક વિના. अस्त्य न. ( अस्ति विद्यमानतायै हितं यत्) ६२. Jain Education International २५१ अस्त्यान न. (न स्त्यानम्) १. निंधा, २. उपडी, उ. तर्थना, तिरस्डार, त्रि. संहत नहि ते. अत्र न. ( अस्यते क्षिप्यते अस्+ष्ट्रन्) १. ईडीने ચલાવાતું હથિયા૨, ધનુષ બાણ વગે૨ે प्रयुक्तमप्यस्त्रमितो वृथास्यात्- रघु. २।३४, २. हुश्मन ઉપર ફેંકવાનાં સાધન-ભૂત તલવાર વગે૨ે. - अशिक्षतास्त्रं पितुरेव साक्षात् - रघु. ३।३१ अकण्टक पु. ( अस्त्रं कण्टक इव) जाए, तीर. अस्त्रकार त्रि. (अस्त्रं करोति निर्मिमीते कृ + अण्) शस्त्र બનાવનાર. अस्त्रकारक त्रि. (अस्त्रं करोति निर्मिमीते कृ + ण्वुल् ) ઉપ૨નો અર્થ જુઓ. अस्त्रचिकित्सक पु. ( अस्त्रेण चिकित्सकः) वाढाय કરનાર વૈદ્ય, ઑપરેશન કરનાર વૈદ્ય. अस्त्रचिकित्सा स्त्री. (अस्त्रेण चिकित्सा) वाढ अपनी વિદ્યા, ઑપરેશન કરવાની વિદ્યા. अस्त्रजित् पु. ( अत्रेण तदाघातजं व्रणं जयति निवारकत्वात्) खेड भतनुं झाड. अस्त्रजीव पु. ( अस्त्रेण जीवति अस्त्र + जीव् + अच्) सिपाही, योद्धो, बडवैयो. अस्त्रजीविन् पु. ( अस्त्रेण जीवति णिनि) उपरनो अर्थ दुखी.. अस्त्रधारक त्रि. (अस्त्रं धारयति धृ + ण्वुल् ) इथियार धारा ४२नार, सैनि, योद्धी. अस्त्रधारिन् त्रि. (अस्त्रं धारयति धृ + णिनि) उपरनो अर्थ दुख. अस्त्रपातिन् त्रि. (अस्त्रं पातयति यः सः) गोणी भारनार. -अस्त्रपातिभिरावृत्तम्-शुक्र० ४।१०३७ अस्त्रनिवारण न. ( अस्त्रस्य निवारणम्) हथियारना ઘાને રોકવો તે. अस्त्रभृत् त्रि. (अस्त्रं विभर्ति यः सः) तीर धारा ४२नार. अस्त्रमन्त्र पु. ( अस्त्राणां प्रयोग-संहारयोः मन्त्रम्) હથિયારનો ઉપયોગ કરવામાં કે સંહાર કરવામાં ઉપયોગી મંત્ર, તંત્રશાસ્ત્ર પ્રસિદ્ધ અંગન્યાસાન્તર્ગત 'फट्' से मंत्र. अस्त्रमार्ज पु. ( अस्त्रं माष्टि मृज् + अण्) शस्त्री तीक्ष्ण ४२नार.. अस्त्रमार्जक पु. ( अस्त्रं माष्टि मृज् + ण्वुल् ) उपरनो अर्थ दुख.. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy