SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ ९८ अन्नमय त्रि. ( अन्न + मयट् ) अन्नना साना विहार, જેમાં અન્ન પુષ્કળ હોય તેવો યજ્ઞ. अन्नमल न. ( अन्नस्य मलम् ) नहि, अननो खेड भतनो भण, भद्य, महिरा, विष्टा. अन्नरस पु. ( अन्नस्य रसः सारांश: स्वादो वा) अननो रस, अननो सारांश, अत्रनो स्वाह. अन्नविकार पु. ( अन्नस्य विकारः) खननो विहार, પાચન ન થવાથી પાકાશયમાં થતી ગરબડ, લોહી વગેરે સાત ધાતુઓ. अन्नव्यवहार पु. ( अन्नस्य व्यवहारः) जानपाननी रीत, જેમાં બીજાની સાથે બેસીને ખાવું કે ન ખાવું. अन्नाद त्रि. (अन्नं अत्तुं शक्नोति अद् अण्) अन लक्षए डरनार, छीप्ताग्नि. अन्नादिन् त्रि. (अन्नमत्ति अद् णिनि) अन्न भक्षण नार अन्नाद्य न. ( अन्नरूपमाद्यं भक्ष्यम्) अन्न३५ लक्ष्य, ઉપર્યુક્ત ભોજન. अन्नाद्य त्रि. (अन्नं आद्यं यस्य ) ठेवण अन्न जानार. अन्नायुस् त्रि. (अन्नमायुर्जीवनसाधनमस्य) अन्न अपर वनार. अन्नावृध त्रि. (अन्नं वर्धतेऽनेन वृध् करणे क्विप्) અન્નવર્ધક, અન્નને વધારનાર. अन्नाशन न. ( अन्नस्य विधानेन अशनम्) अन्नप्राशन શબ્દ જુઓ. अन्य त्रि. (अन् यत्) बुट्टु, सदृश, विलक्षाश, साधारण. - नान्यः पन्था विद्यतेऽयनाय श्वेताश्च० ३१८ अन्यकारक त्रि. ( अन्यत् करोति कृ + ण्वुल् ) जीभुं शब्दरत्नमहोदधिः । ४२नार. अन्यकारुक त्रि. (अन्यत् करोति कृ उण् स्वार्थे कन् ) पुरीषडिट, जाडो, विष्टा. अन्यग पु. ( अन्यां गच्छतीति) ने जी स्त्री साथै સંબંધમાં હોય તે વ્યભિચારી. अन्यचित्त न. ( अन्यदिव स्वव्यापाराक्षमं चित्तम्) पोतानो વિષય જોવામાં અસમર્થ મન. अन्यचित्त त्रि. ( अन्यस्मिन् चित्तं यस्य) जीठे स्थणे ગયેલા ચિત્તવાળું, નિક્ષિપ્ત મનવાળો, અન્યમનસ્ક. अन्यत् अव्य. (अन्+यति) जीभुं भिन्न, हुं. अन्यतम त्रि. ( अन्य डतमच्) घशाभांथी समुद्र खेड, -भेदकूटावच्छिन्नप्रतियोगिताकभेदवत् - निश्चित કરાયેલી ઘણામાંની એક વસ્તુ. Jain Education International [ अन्नमय-अन्यथाभूत अन्यतर त्रि. (अन्य डतरच्) जेमांथी अभुङ खेड. भेदद्वयावच्छिन्नप्रतियोगिताकभेदवान्- -यथा-घटो घटपटान्यतरो भवति इति नैयायिकाः । अन्यतरेद्युस् अव्य. (अन्यतरस्मिन्नहनि एद्युस् ) मांथी खेड हिवसे, झोड हिवसे. अन्यतस् अव्य. (अन्य सप्तम्याद्यर्थे तसिल् ) जीभ तरई, जी स्थजे. अन्यता स्त्री ( अन्यस्य भावः) भिन्नता, लेह, पार्थस्य. अन्यतस्त्य त्रि. (अन्यतोऽन्यस्मिन् स्वेतरस्मिन् पक्षे भवः अन्यतस् त्यप्) जीभना पक्षमां थनार, शत्रु वगेरे. अन्यत्कारक त्रि. ( अन्यस्य कारकः) जीभुं डरनार. अन्यत्र अव्य. (अन्यस्मिन् अन्य + त्रल् ) जीठे स्थणे, जीथे. अन्यथा अव्य. ( अन्य प्रकारार्थे थाच्) जीभ प्रहारे. यथा-यद्भावि न तद्भावि भावि चेन्न तदन्यथा - त्याहिमां, अभाव - अन्यथानुपपत्ति हत्याहि स्थणमा, નિષ્કારણ. अन्यथाकारम् अव्य. ( अन्यथा कृ णमुल् ) ४ रीते કરવાનું સૂચવ્યું હોય તેનાથી બીજી રીતે કરવું તે. अन्यथाख्याति स्त्री. (अन्यथा - अन्यरूपेण ख्यातिर्ज्ञानम्) એક વસ્તુનું જે ધર્મરૂપે જ્ઞાન થવું યોગ્ય હોય તેથી જુદા ધર્મરૂપે જ્ઞાન થવું તે, વિરુદ્ધ જ્ઞાન, અયથાર્થાનુભવ, જેમકે-શુક્તિમાં-છીપમાં રજતના ભ્રમથી રજતાર્થીની પ્રવૃત્તિ છીપ પ્રત્યે થાય છે તેનું કારણ અન્યથાખ્યાતિ छे. अन्यथानुपपत्ति स्त्री. ( अन्यथा - अभावे न उपपत्ति असम्भवः) भीमांसड़ीखे मानेल अर्थापत्ति प्रभाशमां પોતાના અભાવમાં અસંભવરૂપ અન્યથાનુપપત્તિ હોય छे. यथा- स्वाभावप्रयोज्यासम्भवः यथा पीनो देवदत्तो दिवा न भुङ्क्ते इत्यादी रात्रिभोजनानङ्गीकारे रात्रिभोजनाभावप्रयोज्यपीनत्वासंभवात्मिका पीनत्वान्यथानुपपत्तिः । अन्यथाभाव पु. (अन्यथा - अन्यरूपेण भावः) भेनुं ठेवु રૂપ યોગ્ય હોય તેનાથી અન્યરૂપે થવું તે, અદલોબદલો, मित्रता, परिवर्तन. अन्यथाभूत त्रि. (अन्यथा अन्यप्रकारेण भूतः ) जी ३ये थयेस.. For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy