SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ अन्धकूप-अन्नमय] अन्धकूप पु. ( अन्धः कूपो यत्र) ते नामनुं खेड न२४. अन्धङ्करण न. ( अन्धः क्रियतेऽनेन कृ करणे ख्युन्) शब्दरत्नमहोदधिः । આંધળું કરવામાં સઘન, આંધળું કરી નાંખવું તે. अन्धतमस न. ( अन्ध अच् तम् असि अच्) अत्यंत अंधार, घोर अंधार, ते नामनुं खेड न२४. अन्धता स्त्री. (अन्धस्य भावः) धनापशु. अन्धतामस न. ( अन्ध एव तामसम् ) ६ ४ अंधार, ગાઢ અંધકાર અથવા તે નામનો એક નરકનો ભેદ. अन्धतामिस्र न. ( अन्ध तामिस्रं यत्र ) ते नामनुं खेड नर, गढ अंधार. अन्धत्व न. (अन्धस्य भावः त्व) धाप, अंधायो.. अन्धपूतना स्त्री सुश्रुत नामना वैद्य ग्रंथमां दृशविस, તે નામનો એક બાલગ્રહ, તે નામની એક રાક્ષસી, જે બાળકોમાં રોગ ઉત્પન્ન કરનારી મનાય છે. अन्धमूषिका स्त्री. (अन्ध् मुष् ण्वुल्) ते नाभनुं खेड વૃક્ષ, જેનું સેવન ક૨વાથી, આંધળો દેખતો થાય છે (देवता नाभे प्रसिद्ध). अन्धंभविष्णु त्रि. (अन्ध् भू च्व्यर्थे खिष्णुच् ) खांधमुं धनार. अन्धभावुक त्रि. ( अन्ध् भू च्व्यर्थे खुकञ्) (उपरनो अर्थ दुख.. अन्धस् न. ( अद्यते अद् असुन् नुम् धश्च) रांधेला योजा, अन्न, अंधारं. अन्धतामस न. ( अन्धं तामसं ) धनुं ४ अंधार. अन्धतामसा स्त्री. (अन्धं तामसम् यस्याम् सा) गाढ અંધકારવાળી રાત્રિ. अन्धवर्त्मन् पु. (अन्धं वर्त्म यत्र) गाढ अंधारवाजी વાયુનો સાતમો સ્કંધ. अन्धाहि पु. ( अन्धोऽहिरिव) खेड भतनु भाछसुं. अन्धातमस न. ( अन्येभ्योऽपि इति दीर्घः) गाढ अंधार. अन्धिका स्त्री. (अन्धू प्रेरणे णिच् ण्वुल् ) द्युतक्रीडा, दुगार, रा. अन्धीकृत त्रि. (अन्ध् च्वि कृ क्त) खांधणुं उरेल. अन्धीभूत त्रि. (अन्ध् च्वि भू क्त) आंधणुं थयेस. अन्धु पु. ( अन्ध+कु) डूवो, पुरुषनु थिल, सिंग. अन्धुल पु. ( अन्ध उलच्) शिरीष वृक्ष, सरसडानुं 13. अन्ध पु. ( अन्ध रन्) ते नामनो खेड हेश, खेड भतनो વર્ણસંકર, એક જાતનો શિકારી. Jain Education International ९७ अन्न न. (अद् क्त अन् न वा) लो४न, अन्नमय डोश, उडणेसा योजा, अन्न, अनाथ, जोराड. अन्न त्रि. (अद् क्त) जाधेयुं, जग्ध. पु. सूर्य. अन्नकिट्ट न. ( अन्नस्य किट्ट : ) अन्ननो खेड भतनो भेल. अन्नकूट पु. ( अन्नस्य कूटः ) भातनी ढगलो. अन्नकोष्ठ पु. ( अन्नस्य कोष्ठमिव) ना४नी ओठी.. अन्नकोष्ठक पु. (अन्नकोष्ठ कप्) विष्णु, सूर्य, अनाथ राजवानो भंडार, गोद्दाभ. अन्नगन्धि पु. ( अन्नस्य गन्धिः) आडानो रोग.. अन्नज त्रि. (अन्नाज्जायते जन् ड) अनाभ्थी पेहा थनार अन्नद त्रि. (अन्नं ददाति दा क) अन्न खापनार अन्नदा स्त्री. (अन्नं ददाति दा+क टाप्) अन्नपूर्णा हेवी.. अन्नदातृ त्रि. (अन्नं ददाति दा तृच्) अन्न आपनार. - जनिता चोपनेता च यश्च विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ।। पञ्च अन्नदान न. ( अन्नस्य दानं दा ल्युट् ) अननुं छान. अन्नदास पु. (अन्नेन पालितो दासः) मात्र खन्न આપવાનો ઠરાવ કરીને રાખેલો નોકર, દાસ, અન્નનો हास.. अन्नदोष पु. ( अन्नस्य दोषः) अनाभ्नुं छान बेवाथी લાગેલું પાપ, અનાજથી થયેલી ધાતુઓમાંની વિષમતા. अन्नपाक पु. (अन्नस्य पाकः) ना४ रांध, पयावदु, पडवj. अन्नपान न. (अन्नस्य पानमुपभोगः ) (२५ ई लक्ष्य પદાર્થનું ભક્ષણ કરવું તે. अन्नपूर्णा स्त्री. (अन्नं पूर्णं यया) अन्नपूर्णा देवी, दुर्गा हेवानुं नाभ. अन्नपूर्णेश्वरी स्त्री. उपरनो अर्थ दुखी.. अन्नप्राशन न. ( अन्नस्य प्राशनम् ) ते नामनो खेड સંસ્કાર, જેમાં બાળકને છઠ્ઠા કે આઠમા માસના આરંભમાં પહેલવહેલું અન્ન ખવરાવાય છે. अन्नभक्त त्रि. (अन्नार्थं भक्तः दासः) अन मात्रथी जनेलो हास. - अन्नदास शब्द दुखी. अन्नमय पु. ( अन्नस्य विकारः अन्नविकारार्थे मयट् ) स्थूल शरीर, पांथ झेशो पैडीनो प्रथम डोश - स्यात् पञ्चीकृतभूतोत्थो देहः स्थूलोऽ न्नसंज्ञकः । - पञ्चदशी १।३४ For Private & Personal Use Only www.jainelibrary.org
SR No.016067
Book TitleShabdaratnamahodadhi Part 1
Original Sutra AuthorN/A
AuthorMuktivijay, Ambalal P Shah
PublisherVijaynitisurishwarji Jain Pustakalaya Trust Ahmedabad
Publication Year2005
Total Pages864
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy