SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ---॥ ग्रन्थलेखकप्रशस्तिः ॥ विक्कमनिवकालाओ वसु-नहं-रुद्दे-प्पमाणवरिसंमि । मग्गसिरकसिणपंचमिरविणो दिवसे परिसमत्तं ॥ पणयसुरमउलिमणिकरकरंबिया जस्स पयनहमऊहा । अमरसरासणणियरं दिसि दिसि कुव्वंति नहमग्गे ॥ संकेति तिहुयणव्वहणउयसमसीसियं(?) समुव्वहइ । जस्स पयंगुलिनिम्मलणहणियरो केवलिसिरीए ॥ भुवणभवणेक्कदीवस्स सयलभुयणेक्कबंधुणो तस्स । वीरस्स विणेयपरंपरागओ आसि सुपसिद्धो॥ उज्जोइयभुयणयले चंदकुले तह य कोडियगणम्मि । वइरमहामुणिणिग्गयसाहाए जणियजयसोहो ॥ सिरिउज्जोयणसूरी तस्स महा पुण्णभायणं सीसो। सिरिवडमाणसूरी तस्सीसजिणेसरायरिओ ॥ तस्स पयपंकउच्छंगसंगसंवट्टियंगसीसेहिं । एस कहाणयकोसो लिहिओ जिणभहसूरीहिं ॥ पढमं तओ कमेणं अन्नेसु वि पोत्थएसु संचरिओ। आचंदकं सुम्मउ संसारुत्तत्थभविएहिं ॥ केवलं A सज्ञक आदर्श एव लिखिता लभ्यत इयं प्रशस्तिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy