SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ 5 10 15 १८० श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [ २८-३० गाथा चासारता प्रतिपत्तिलक्षणं, मोक्षस्य तत्कारणानां च सम्यक्त्वादीनां सारताप्रतिपादकम् । अत एव संसारं प्रति निर्वेदो मोक्षं प्रत्यभिलाष इत्येवंभूतफलप्रसाधकत्वात् हेतोः, 'तदपि ' मदीयवचनं कल्पितचरितोपनिबद्धं, 'हु' अवधारणे । 'समयप्रसिद्धमेव ' जिनोक्त सिद्धान्तमेवेति । उपसंहरन्नाह - सम्मत्ताइगुणाणं लाभो जइ होज्ज कित्तियाणं पि । ता होज्ज णे पयासो सकयत्थो जयउ सुयदेवी ॥ २९ ॥ व्याख्या - 'सम्यक्त्वादिगुणानां लाभो यदि भवति कियतामपि भव्यानामिति गम्यते । 'ततो भवेदस्माकं प्रयासः' क था कोश विरचनागोचरः, 'सन्' शोभनः 'कृतो' निष्पादितः 'अर्थो' येन स तथा । अन्तमङ्गलमाह - 'जयतु श्रुतदेवी' जयत्विति स्तुतिवाचकं वचः, श्रुतदेवी सरखतीति ॥ २९ ॥ साम्प्रतं कथाकार आत्मानं निर्दिदिक्षुराह - सिरिवद्धमाणमुणिवइसीसेणं विरइओ समासेणं । एस कहाणयकोसो जिणेसरायरियनामेण ॥ ३० ॥ व्याख्या – 'श्रीवर्धमानमुनिपतिशिष्येण' श्रीवर्धमानाचार्य पादान्तेवासिना, 'विरचितः कृतः, 'समासेन' संक्षेपेण, 'एष' प्रक्रान्तः 'कथानककोशः । षट्त्रिंशन्मूलकथानकानां कोशो निधिः । जिनेश्वराचार्यनाम्ना कविनेति ॥ ३० ॥ Jain Education International ॐ* ॥ श्रीजिनेश्वरसूरिविरचितकथानककोशविवरणं समाप्तम् ॥ ॥ ग्रंथाग्रं ५००० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy