SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ १२६ श्रीजिनेश्वरसूरिकृत-कथाकोशप्रकरणे [२१ गाथा आलिहिओ णियरुहिरेण माणुसकरोडीए मंतो । पउणीकयाइं रत्तकणवीरकुसुमाइं । कयं पउमासणं । समारद्धो विज्जासाहणविही । जविऊण मंतं कणवीरकुसुमेहिं अच्छोडेइ मंतक्खराइं; बीओ खग्गवग्गकरो ठिओ उत्तरसाहगो देवउलबलाणगपएसे । एवं एगग्गमाणसस्स जावं देंतस्स कावालियस्स पुरओ मंडले सहस त्ति निवडियाओ आगासाओ अईवरूवकलियाओ पढमजोव्वणे वट्टमाणीओ दुवे कण्णगाओ। 5 गहियाओ कावालिएण । मंडियाओ वज्झमंडणेण । सविसेसं पज्जालिओ कुंडे अग्गी। भयकंपंतगत्ताओ भणियाओ कावालिएण उग्गीरियनिसियकत्तियाहत्थेण - 'सुमरह इट्ठदेवयं, एत्तिओ तुम्हाण जीवलोगो' । एगाए कण्णगाए भणियं- 'हा! हा! न जुत्तं तुज्झ, पव्वइओ इव दीससि, निग्घिणकम्म इत्थिवहं कीस कुणसि' । कावालिएण भणियं- 'जक्खिणीपूयं कण्णाइत्थीजुवलहोमेण करिस । सा सिद्धा मे सव्वकामियं णिहाणं पयच्छिस्सइ । ता सुमरह इट्टदेवयं' । तओ मरणभयभीयाए पुक्कारियं ॥ कण्णगाए- 'अहो अपुरिसा पुहई, अहो अपुरिसा पुहई ! जेण अम्हे एएण एवं मारेजामो' ति । तं सोचा विक्कमसारो समुट्ठिओ खग्गं गहाय । ओइण्णो णग्गोहाओ । हक्किओ कावालिओ । इयरो उढिओ कतियं गहाय । कयं जुद्धं । मारिओ कुमारेण । आसासियाओ कण्णगाओ । भणियाओ- 'काओ तुब्मे, कहिं वसह ?' । एगाए भणियं – 'पाणदायग ! निसुणेसु - सीहउरे नयरे कित्तिधम्मो राया । तस्स कुमुइणीए देवीए धूयाहं पउमसिरी नाम । एसा वि 15 मज्झ वयंसिया उसहसेट्टिधूया भाणुमई नाम । सह जायाओ, सह वड्डियाओ, पीईए एगस्थ अभिरमामो । पत्ताओ जोव्वणं । अन्नया तत्थागओ णेमित्तिओ। पुट्ठो ताएण – 'को एयाणं कण्णगाणं भत्तारो होही' । भणियं णेमित्तिएण - 'इओ मासमित्तेण एयाओ विजासामत्थेण रयणीए कावालिओ अवहरिस्सइ । अरन्ने देवयापुरओ बलिहोमणिमित्तं तत्थ मारिजंतीओ तेण कावालिएण, जो एयाओ रक्खिही, सो पउमसिरीए भत्ता । भाणुमईए वि तस्सेव मित्तो भत्तारो भविस्सइ' त्ति भणिऊण गओ 20 णेमित्तिओ कयसम्माणो रन्ना । अम्हे वि अज रयणीए सह पसुत्ताओ कह वि इहाणीयाओ इमेण पावेणं ति । आसासियाओ कुमारेण । जाव पहाया रयणी । आणंदिया कुमारखवदंसणेण पउमसिरी; सुबुद्धीदसणेण भाणुमई वि । जाव परोप्परं वड्डताणुरायाणि तत्थ अच्छंति, ताव तुरयअणुमग्गेण आगयं कुमारसेण्णं । नीयाओ दो वि जयउरे । पेसिया सीहउरे गोहा । तेसिं साहिया पउत्ती कित्तिधम्मस्स सेट्ठिणो य । दिण्णाओ जणणि-जणगेहिं, परिणीयाओ महाविभूईए पउमसिरी विक्कमसारेण, भाणुमई 25 सुबुद्धिणा । जायाओ पाणपियाओ । अण्णोण्णं सिणेहसाराणं विसयसुहमणुहवंताणं वचंति वासराई। अण्णया विक्कमसेणो राया मओ। जाओ राया विकमसारो; सुबुद्धी तस्स मंती । भाणुमई वि जाया घस्सामिणी । सुबुद्धी सावगो तीसे धम्मं कहेइ । सा पुच्छइ पउमसिरी, तीए पुण पुव्वकम्मवसाओ न पडिहाइ जिणधम्मो । तओ तीए मंतक्खेवेण भाणुमई वि ण सम्मं जिणधम्म पडिवज्जइ । अण्णया समामया चउणपणोववेया समंतभद्दाभिहाणा सूरिणो बहुसिस्ससंपरिवुडा जयपुरे । ठिया सहसं"बवणे उज्जाणे । णिग्गया परिसा । वद्धाविओ राया उज्जाणपालएणं, जहा- 'देव ! सहसंबवणे उज्जाणे सेयंबरायरिओ महइमहालियाए परिसाए मज्झगओ धम्ममाइक्खमाणो चिट्ठइ । एत्थ देवो पमाणं' । निस्ववियं स्ना पउमसिरीए वयणं । भणियमणाए- 'देव ! ण मे सेयंबराणं संतिओ धम्मो रोयइ । तम्हा ते लोय-बेयविरुद्धं धम्ममाइक्खंति । जं लोए वि विरुज्झइ तं कहं परमपयसाहगं होज्जा'। मणियं रन्ना- 'गम्मउ ताव, एवं पि तत्थ गया पसिणिस्सामो । सद्दाविओ सुबुद्धी सह भाणुमईए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy