SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ व्याक्या ] जिनगुणगानविषयक सिंहकुमारकथानकम् | ४१ मुच्छणाओ भवंति । तेसु य सरेसु बायालीसं रागा समुप्पज्जंति' । तेसु य रागेसु दुहा गीयं उप्पज्जइ । तं जहा - आगमियं देसियं च । तत्थागमियं सत्त सीगडा सत्त भाणियाओ' भाणयदुंबिलियाओ य । तत्थ देसियं च - एला-मट्ठिय- दुवई भेयमणेगविहं कालेणाहिज्जियं । ता य कालेण भणिउं तीरइ । तम्मि -3 थुई निंदा य प । न य सज्जणमुहाओ निंदा निग्गच्छइ । थुई पुण दुविहा - संतगुणुक्कित्तणरूवा, असंतगुणुक्कित्तणरूवा । तत्थ नासंतगुणे सच्चपइण्णो समुल्लवइ, मुसावाइत्तपसंगाओ । संता वि दुहा साहारणा, असाहारणा य । तत्थ जे साहारणा ते समाणेसु वा हीणेसु जणेसु संभवंति । ते वि सुप्पुरिसाणं न थुइगोयर त्ति | असाहारणा पुण जे अण्णेसिं न संभवंति, उत्तमपुरिसाणं चेव संभवंति । बहुगो य जणो रागद्दोसपाणाइवायाइस वट्टमाणो दीसह । अओ एयगुण वण्णणं न असाहारणगुणविसयं ति । किं तु एएसिं पडिवक्खो वीयरागि त्ति माइया । ते य न मणुस्समेताणं, किं तु देवजाईयाणं केसिंचि । ता ताओ वाहरावेउ पासंडिणो, पुच्छउ तेसिं धम्मं देवविसेसे य; जेण असाहारणगुणस्स 19 देवरस गुणनिबद्धं गीयं गाइऊण तायस्स गीयकलापगरिसं देसेमि' । रन्ना भणियं - ' एवं करेमि ' । दाविओ पडहगो, जहा - 'भो भो ! सव्वपासंडिणो ! राया धम्मं सुणेइ । आगच्छह सव्वे, नियधम्मं साहेह' । समागया पासंडिणो । दावियाई आसणारं । निसण्णा, पूइया तंबोलाइणा । भणिया - 'निय - नियधम्मं कमेण साहेह' । तत्थेगेण छोडियं पोत्थयं, वाइउमाढत्तो - - परिहासवसणकट्टणकरकमलनिहित्तअच्छिजुयलस्स । रुदस्स तइयनयणं पावइपरिचुंबियं नमह || भणियं कुमारेण - इयरजणो इव देवो इत्थीजणसंगओ जया रमइ । ता कह इयरजणो इव वंदिज्जर सिट्ठलोएण ॥ ता अलमेतेण । अन्नो कोइ' भणउ । अन्नो भणिउमादत्तो - गिरिनइसमुद्दकाणणगामागरनगरसंगया वसुहा । उदरम्मि जस्स निवसइ तं देवं नमह भत्तीए ॥ भणियं सीहेण - हुं हुं न जुत्तमेयं धरणी उदरट्ठिया जया जस्स । ता रहवरो सयं वा कत्थ ठिओ वाहयमिणं ता ॥ अन्नेण भणियं - संहार - सिट्ठि- सत्ता पयावई जो करेइ विस्सस्स । तं नमिउं बंभाणं भणामि तत्तं निसामेह || सीहेण भणियं - अवरोप्परं विरुज्झइ न कयाइ अणेलिसं जगं वयणं । संहार - सिट्ठिकरणे बंभस्स इमं न चिंतेह ॥ अवरेण पोत्थयमुच्छोडिउं भणियं - अवहरइ भयं तुट्ठो रुट्ठो तं देइ जो तमाइच्चं । नमिउं भणामि तत्तं एगग्गमणा निसामेह ॥ भणियं सीहेण - रूसह तूसइ देवो अम्हाहिंतो विसिस्स केण । ता अलमिमिणा अन्नं भणसु तओ भणियमेगेण ॥ 1 A उप्पजंति । 2 B समुप्पज । SA देखिजं । 7 B कोवि । 8 B तस्स । क० ६ Jain Education International 4 B भाणिओ । 5 A गुणाण° । For Private & Personal Use Only 6 B एण 15 20 25 30 www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy