SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीजिनेश्वरसूरिकत-कथाकोशप्रकरणे [ ६ गाथा निच्छया ठिया कुलदेवयाए सीहिणीनामाए पाडिचरण । गयं सत्तरतं । वारेइ राया अमञ्चादओ - 'न नजइ पमत्ताओ देवयाओ किं करेइ, अन्नस्थगयाओ वा कहिंचि होति । ता किमणेण अकंडविहरेण । भणियं देवीए तुइ थणो व अह एइ खीरमन्ना गई न जं अस्थि । थीवज्झा देवीए पुत्तं वा देइ किं बहुणा ॥ ६ अट्ठमदिगे आगया अड्डरते देवया । मणियमणाए- 'हला किमेयं । भणियं देवीए - 'न नाहिसि जं एवं ?। भणियं देवयाए- 'भइणि ! सजाई एसा' । भणियं देवीए - 'सामिणि! तुमं पि उवहससु । असमत्तपइण्णा जइ जियंति उवहसइ सामि ता लोगो । अंगीकयमरणेणं उवहासपयं किमेयाणं ॥ भणिवं देवयाए – 'किं भणसि तुमं सुयणु ? । देवीए भणिया- 'पुतं देसु, अहवा पाणे पडिच्छसु । देवकाए भणियं- 'न पसवंति देषयाओ, कुओ मे पुत्तो' । देवीए भणियं॥ 'वारिजंताए वि मए पडिवण्णमिणं तु सव्वलोएण । ता अप्पत्तसुयाए सामिणि! जीयं पि मे नत्थि ॥ दुजणजणहसियकडक्खखग्गविच्छिन्नहिययसाराए। किं जीवियमविसिस्सइ सामिणि पाणा पडिच्छाहि ॥ भणियं देवयाए- 'पुत्ति ! उठेहि, होही ते पुत्तो' । भणियं पउमसिरीए- 'अस्थि एवं जं भगवई भणइ । किं तु लोगावहासमीया हं, ता देवि! लोगपञ्चक्खं पत्ते ठिच्चा उट्ठावेहि ममं' ति । पडिवन्नमिमाए । जाव सूरूग्गमे अत्थाणगयस्स रन्नो कुमारीपत्ते ठियाए उवठ्ठाविया देवी । आणंदिओ राया। 15 कयदेवपूषा जिमिया । जाव, कमेण समाहूओ गब्भो । दिछो य तीए रयणीए सीहो सुविणे। सिट्ठो पडिबुद्धाए सुविणो रन्नो । तेण वि भणियं – 'सीहविक्कमो ते पुतो भविस्सइ' । भणियं देवीए- 'अवितहमेषं वयणं होउ' । बद्धो उत्तरिजंचले सउणगंठी । ठिया सुविणयजागरियाए, गुरुदेवयकहाहि जाव परिवड्डइ गब्भो, जाओ पुन्नेसु दियहेसु । वद्धाविओ राया दासचेडीए । दिण्णं से पारितोसियं । कर्य वद्धावणयं । बारसाहे अइक्कंते कयं देवयासुविषाणुरूवं सीहकुमारो ति से नामं । जाओ कमेण अट्ठ20 वारिसिओ। समप्पिओ लेहायरियस्स । गहियाओ कलाओ। सोहणदिणे आणीओ गेहे । दिणं पारितोसियं उवज्झायस्स । भणियं रन्ना- 'पुत्त ! कत्थ ते पयरिसो?' । भणियं सीहेण- 'देवपायपसाएणं सव्वासु वि; किं तु विसेसो गंधव्वकलाए' । भणियं रन्ना - 'तातं चिय साहेसु' । 'जं देवो आणवेइ' । मणिउमाढत्तो सीहकुमारो-'साय ! तिसमुझणं गंधव्वं । तं जहा-तंतिसमुत्थं, वेणुसमुत्थं, मणुयसमुत्थं च । तत्व तंतिसमुत्थं वीणा-तिसरी-सारंमियाइअणेगविहं, मणुयजाईण हियए वियंभमाणो रागो मंद्राइ23 भेयओ तंतीए कोणयच्छिवणाइवसेणं समुप्पजइ । एवं वंसे वि । तत्थ वीणाए नालसुद्धी सल्लवज्जणेणं, तुंबयसुद्धी वट्ट समचउरंसं इत्यादिना, तंतिसुद्धी वलियोहारुअवलवज्जियवालसणसुत्तविरोहो य । एवं सारंगियाइसु वि । वेणुसुद्धी वढं अणुब्भसुक्कं अकीडखइयमित्यादि । अहवा- ताय ! लक्खवित्थराइं सत्थाइं, कित्तियाइं भणामि । मणुयभवं पुण - नाइकिसो, अथूलो, मुहगलरोगवजिओ, अहवा सव्वहा नीरोगो, पमुइओ, जोवणे वट्टमाणो, तिलतिल-गुल-कुम्मासाइभोयणविवज्जगो महु-सक्करुम्मीस पयपाई ३० तंबोलविसुद्धमुहो जो रिसो इस्थी वा, तस्स पयत्तपेरिओ मामीओ वाऊ समुच्छलइ । सो य उरे विस्थिन्नो कंठे संवट्टिओ' मुद्धाणं हणंतो मुहे संचरंतो तालउट्ठजीहादतपरावक्त्वसेणं वण्णाइं संजणंतो नादं जणेइ तार-मंद्राइभेयं । सो य नादो ठाणाइवसेणं सत्तहा सरभेएणं भिजइ । ते य सरा सामण्णविसेसमेएणं" निरूविज्जंता, ततो गामा हवंति । तेसु वि" सरेसु गामेसु य पुरिसपयत्तवसेणं एगवीसं 1 Bउवहसउ मा तं लोगो। 2 B कालेण। 3 B मंद्राव। 4A वि। 5B °सक्करमीस। 6 B विच्छित्तो। 7 B संवडिओ। 8A हरंतो। 9A °परावत्तणेणं। 10 Bअमहा। 11 A°रूवेणं। 12 A.य। Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy