SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ क० परिशिष्ट ] गणधर सार्द्धशतकप्रकरणान्तर्गत च 'तीर्थाव्यवच्छेद' इत्यन्तेन तीर्थाव्यवच्छित्त्या चैत्यवासप्रतिष्ठापनम्' तदपि विचारभारगौरवाक्षमस्वात् केवलं मुग्धलोकविप्रतारणमेव । यतः केयं तीर्थाव्यवच्छित्तिः ? किं यतीनां चैत्यान्तर्वासेन भगवद्देवगृहबिम्बाद्यनुवृत्तिः ? आहोखित् शिष्यप्रति शिष्यपारंपर्येणा विच्छिन्नप्रसरा सम्यग्ज्ञानदर्शनचारित्रप्रवृत्तिः ? न तावदाद्यः, चैत्यवासमन्तरेणापि भगवद्विम्बाद्यनुवृत्तिमात्रदर्शनात् । तथा हि- पूर्वदेशेऽद्यापि तादृक्प्राकृतलोकेन कुलदेवताबुच्या नमसितकीकृता । अपेयाभक्ष्यादिनाऽपि नमस्यमानानां जिनबिम्बानामनेकधोपलब्धेः, अन्यतीर्थिकपरिगृहीतानां च तेषां तथैवानुवृत्त्युपलम्भाच्च । तथा चैतावतैव भवदभिमततीर्थाग्यवच्छित्तिसिद्धेः किं निःफलेन चैत्यवाससंरम्भेण: । न चैतावता तीर्थाव्यवच्छेद कार्येण निःश्रेयसादिफलसिद्धिः, मिथ्यादृष्टिपरिगृहीतानां प्रतिमानां मोक्षमार्गानङ्गत्वेनाभिधानात् । 'मिच्छद्दिट्ठिपरिग्गहियाओ पडिमाओ भावगामो न हुंति त्ति' वचनात् । अथ द्वितीयः [वि]कल्पस्तर्हि सैव तीर्थाव्यवच्छित्तिरभ्युपेयतां मोक्षमार्गत्वात् किं तदनुगुणोत्सूत्रचैत्यवासाश्रयणेन ? यदुक्तम् - 2 'सीसो सझिलो वा गणिव्वओ वा न सुग्गइं निंति । जत्थेएँ नाणदंसणचरणा ते सुग्ग ईमग्गो ॥' सम्यग्ज्ञानदर्शनचारित्रानुवृत्तिं विना च जिनगृह बिम्ब सद्भावेऽपि तीर्थोच्छित्तिः । अत एव जिनान्तरेषु केषुचिद् रत्नत्रयविरहात् कापि जिनबिम्बसम्भवेऽपि तीर्थोच्छेदः प्रत्यपादि । स्वमतिकल्पिता चेयं प्रकृता तीर्थ व्यवच्छित्तिरागमविसंवादित्वाद्धेयैव । यदाह - 'म य समयवियप्पेणं जहा तहा कयमिणं फलं देइ । अनि आगमाणुवाया रोगतिमिच्छाविहाणं व ॥' १७ किं च भवतु जिनगृहाद्यनुवृत्तिस्तीर्थाव्यवच्छित्तिः, तथापि न यति चैत्यवास- जिनगृहाद्यनुवृत्योः श्यामत्व- मैत्रतनयस्वयोरिव प्रयोज्य - प्रयोजकभावः । तथा हि- श्यामो देवदत्तो मैत्रतनयत्वात् ; न चात्र श्यामत्वे मैत्रतनयत्वं प्रयोजकम्, किं तु शाकाद्याहार परिणतिलक्षण उपाधिः । एवं न यति चैत्यान्तर्वासप्रयुक्ता तदनुवृत्तिस्तदन्तर्वसद्भिरपि यतिभिः सातशीलतया तच्छीर्णजीर्णोद्धारादिचिन्तामकुर्वाणैस्तदनुवृत्तेरनुपपत्तेः; किं तु तच्चिन्ताप्रयुक्ता तदनुवृत्तिः । तां च श्राद्धैरेव कुर्वद्भिस्तदनुवृत्तिः कथं न स्यात् ? । न चोक्तन्यायेन श्राद्धानां दुर्गतानां श्रीमतां चेदानीं तच्चिन्ताकरणासंभव इति वाच्यम् । दुःषमादोषात् केषांचित् तथात्वेऽप्यन्येषां महात्मनां शुद्धश्रद्धाबन्धुराणां तत्संभवात् । तथा हि - दृश्यन्त एवं संप्रत्यपि केचन पुण्यभाजः श्रावकाः खकुटुम्बभाराटोपं [स] क्षमतनयेषु निक्षिप्य जिनगृहादिचिन्तामेव सततं विदधानाः । अतस्तैरेवानुवृत्तिहेतुतच्चिन्तासिद्धेः किमिदानींतना भवादृशा अपि सूरयश्चैत्यापदेशादनेकानारम्भानारभमाणा मुधैव क्लिश्यन्त इति । यदि 'जो जेणे' त्यादिना तीर्थानु च्छित्तिहेतोरपवादासेवनेन चैत्यवासस्थापनम्, तदप्यविदित सिद्धान्ताभिप्रायतां भवतः प्रकटयति । अस्यान्यार्थत्वात् । अत्र हि यः कश्चिद् यत्यादिर्येन ज्ञानादिना गुणेनाधिको येन च विना यत्संघादिकार्य महत्तमं न सिद्ध्यति, तेन तत्र स्वगुणवीर्यस्फोरणं विधेयमित्ययमर्थः । तथा हि - एतदुत्तरार्द्धमेवं स्थितं 'सो तेण तम्मि कजे सवत्थामं न हावे' इति । अतो नैतस्मादपि भवदभिप्रेतसिद्धिः । Jain Education International §१२ ) एवं च समस्तपरोपन्यस्तोपपत्तिनिराकरणाद् यतीनां जिनभवननिवासनिषेधसिद्धौ स्वपक्षे साधनमभिधीयते । जिनगृहवासो मुनीनामनुचितः, जायमानदेव खोपभोगादिमत्त्वात् । प्रतिमापुरतो क० प० 3 For Private & Personal Use Only www.jainelibrary.org
SR No.016066
Book TitleKathakosha Prakarana
Original Sutra AuthorJineshwarsuri
Author
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1949
Total Pages364
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy