SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ १३ ३९-४८ ] व्युत्पत्तिरत्नाकरकलिता पातालः । १५ किञ्चिन्नर : किन्नरः ॥४२॥१६ प्रचण्डत्वाद् ज्ञायते लोके विदिता । १४ अङ्कशमायुधरूपमस्त्यस्याः गरुड इव गरुडः । १७ गन्धयते अर्दयति विघ्नानिति अङ्कशा। अर्शआदित्वाच्, टाप्। १५ 'कम्' इत्यव्ययं कुत्सितार्थे, गन्धर्वः। 'गन्ध अर्दने'(च.आ.से.), 'गन्धेरर्व'( )इत्यर्वः । १८ के कुत्सितं दृप्यति मोचयति कन्दर्पा । 'दृप हर्षणमोचनयोः' यक्षाणामीशो यक्षेट् । १९ कुत्सितं बेरं शरीरमस्य कुबेरः । २० । (दि.प.अ.), अच्, टाप् । १६ निर्वाति भक्तजनानां दु:खवह्निवृणाति ददाति वाञ्छितमिति वरुणः। वृञ् वरणे' स्वा.उ.अ.), रनया निर्वाणी । निपूर्वः वा गतिगन्धनयो:'(अ.प.-अ.), क्तः, 'कृवृदारिभ्य उनन् '(उणा-३३३)। २१ भृकुटीरिव भीषणत्वाद् 'निर्वाणोऽवाते'८।२।५०॥ इति साधुः, गौरादित्वाद् ङीष् । १७ भृकुटिः । २२ गां मेधते पवित्रीकरोति गोमेधः। २३ श्रीवाम बलमस्त्यास्या: बला । अर्शआदित्वादच् । १८ मातुलिङ्गा- ४० 'यार्हतः सदा पादौ स्पृशति पार्श्वः। 'स्पृश संस्पर्शने '(तु.प.अ.), दीन्यवश्यं धरति धारिणी । 'धृञ् धरणे'(भ्वा.उ.अ.), 'आवश्यकाधमर्ययोर्णिनिः'३।३।१७०॥ 'ऋनभ्य: '४।१।५।। पृषोदरादित्वात् साधुः। श्रीपार्श्वजिनस्य, पार्श्ववर्तित्वाद् वा पार्श्वः। इति ङीप् । १९ धरणानाम्न उरगेन्द्रस्य प्रिया धरणप्रिया। १० २४ महाबलवत्वाद् मातङ्गो हस्तीव मातङ्गः। अर्हतां श्रीऋषभ अदोऽभिधानं वैरोट्या इत्यपि ॥४५॥ २० नरेभ्यो दत्तमभिलजिनादिश्रीवीरान्तानामनुक्रमेण उपासकाः, सदा समीपवर्तित्वात् षितसौख्यमनया नरदत्ता। २१ गां भुवं धारयति गान्धारी। सेवका इत्यर्थः ॥४३॥ पृषोदरादिः। २२ लोकानामम्बेव अम्बिका। 'इवे प्रतिकृती' चक्रेश्वर्यजितबला दुरितारिश्च कालिका।। ५।३।९६।। इति कन्, टाप्, 'प्रत्ययस्थात्-'७।३।४४॥ इतीत्वम्। महाकाली श्यामा शान्ता भृकुटिश्च संतारका ॥४४॥ कुष्माड्यपि। २३ पद्मं करेऽस्त्यस्या: पद्मावती। तदस्यास्ति' अशोका मानवी चण्डा विदिता चाडैशा तथा । ५।२।९४।। इति मतुप्, 'मादुपधायाश्च मतोऽर्वोयवादिभ्यः'८।२।९।। कन्दर्पा निर्वाणी बैला धारिणी धरणप्रिया ॥४५॥ इति मस्य वत्वम्, 'मतौ बह्वचोऽनजिरादीनाम्'६।३।११९॥ इति ५० दीर्घत्वम् 'उगितश्च'४।१।६॥ इति ङीप्। २४ सिद्धानयते सिद्धानरर्दत्ताऽथ गान्धार्यम्बिका पद्मावती तथा । यिका । 'अय गतौ'(भ्वा.आ.से.), ण्वुल, 'युवोरनाकौ' सिद्धायिका चेति जैन्यः क्रमाच्छासनदेवताः।।४६॥ ७।१।१।।, 'प्रत्ययस्थात्-'७।३।४४ ॥ इतीत्वम्। जिना देवताः १ चक्रस्य ईश्वरी चक्रेश्वरी, सदा चक्रधारिणीत्वात् । सन्त्यासामिति जैन्यः । 'सास्य देवता'४।२।२४|| इति जिन२० अप्रितिचक्रेत्यपि ।२ न केनापि बलेन जिता इति अजितबला। शब्दादण्, 'टिड्डाणञ्-'४।१।१५॥ इति डीप्। एवमेताश्चतुर्विंशति 'राजदन्तादिषु परम्'२।२।३१॥ इति बलशब्दस्य परनिपात:। रपि जिनानां भक्ता अनुक्रमेण जिनशासनस्याधिष्ठात्र्यो देवताः पदैकदेशे पदसमुदायोपचाराद् अजिता इत्यपि । ३ दुरितानां शासनदेवताः॥४६॥ पातकानामरि: दुरितारिः । ४ काली वर्णेन काल्येव कालिका। वृषो गंजोऽश्वःप्लवगः, क्रौञ्चौऽब्जं स्वस्तिकः शशी। स्वार्थे कनि, 'केऽण:'७।४।१३॥ इति हस्वत्वम्। ५ महती मकरः श्रीवत्सः खडगी महिषः शकरस्तथा ॥४७॥ चासौ काली च महाकाली । स्वर्णवर्णाया अपि संज्ञेयम् । ६ श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घंटोऽपि च । श्यामा वर्णेन। अस्या अच्युतदेवीत्यप्यन्यन्नाम। ७ शमयति ६० सुपार्श्वजिनसेवकविघ्नमिति शान्ता। 'शमु उपशमे'(दि.प.से.), कूर्मो नीलोतलंशङ्खफंणी सिंहोऽर्हतां ध्वजाः॥४८॥ णिजन्त:, 'वा दान्त-शान्त-पूर्ण-दस्त-स्पष्ट च्छन्ना-ज्ञप्ता:' वृषप्रभृतिशब्दानां व्युत्पत्तिस्त्वग्रे वक्ष्यते । एते वृषा७।२।२७॥ इति साधुः, ततष्टाप् । ८ भापकभृकुटित्वात् भृकुटिः। दयश्चतुर्विंशतिः ऋषभादिजिनेन्द्राणां ध्वजा: चिह्नानि । एते च ३० ९ शोभना तारकाऽस्याः सुतारका ॥४४॥ १० अविद्यमानः दक्षिणाङ्गविनिवेशिनो लाञ्छनभेदाः । ऊर्वोर्निवेशिनो लाञ्छन शोकोऽस्या: अशोका। ११ मानवीव मानवी। अभिगम्यदर्शन- भेदा इत्येके। यदुक्तं हरिभद्रसूरिभिः ऋषभादिनामव्याख्यानेत्वात्। १२ चण्डते कुप्यति अभक्तेभ्य इति चण्डा। 'चडि कोपे' "ऊोवृषभलाञ्छनत्वात्, मातुश्चतुर्दशस्वप्नेषु प्रथमं वृषभ(भ्वा.आ.से.), अच् । चण्डा प्रचण्डत्वाद् वा। १३ विद्यते दर्शनाद्वा वृषभ:"[ ]इति ॥४७॥४८॥ १. भृकुटिरिव' इति १॥२. 'केनापि बलेन न' इति १॥ ३. 'बलशब्दस्य' इति २.३ नास्ति ॥ ४. 'पूर्वनिपातः' इति २.३॥ ५. 'भापकत्वाद् भृकुटिरिव भृकुटि:' इति १॥ ६. 'वृषभ-' इति २.३.४॥ ७. '-वशिनो' इति २॥ ८. श्रीमदावश्यकसूत्रे द्वितीयेऽध्ययने 'उसभमजिअंच वंदे' इत्यादिप्राकृतधोकत्रयस्य व्याख्यां कुर्वद्भिर्हरिभद्रसूरिभिः "आसां व्याख्या-इहार्हतां नामानि अन्वर्थमधिकृत्य सामान्यलक्षणतो विशेषलक्षणतश्च वाच्यानि, तत्र सामान्यलक्षणमिदम्-'वृष उद्वहने' समग्रसंयमभारोद्वहनाद् वृषभः, सर्व एव च भगवन्तो यथोक्तस्वरूपा इत्यतो विशेषहेतुप्रतिपादनायाऽऽह "ऊरूस उसभलंछण उसभं सुमिणमि तेण उसभजिणो ।" पव्वद्धं । जेण भगवओ दोसुवि ऊरूसु उसभा उप्पराहुत्ता जेणं च मरुदेवाए भगवईए चोद्दसण्हं महासुमिणाणं पढमो उसभो सुमिणे दिट्ठोत्ति, तेण तस्स उसभोत्ति णामं कयं, सेसतित्थगराणं मायरो पढमं गयं तओ वसहं एवं चोद्दस, उसभोत्ति वा वसहोत्ति वा एगटुं"[आवश्यकसूत्रम्, पृ.५०१-२] इत्युक्तम् ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016065
Book TitleVyutapatti Ratnakarakalita Abhidhan Chintamani Nammala
Original Sutra AuthorHemchandracharya
Author
PublisherRander Road Jain Sangh
Publication Year2003
Total Pages1098
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy