SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ वाणीवर्गः ६ समासार्था समस्योक्ता संग्रहस्तु समाहृतिः । वार्ता प्रवृत्ति वृत्तान्त उदन्तोऽथ जनश्रुतिः ||१५|| किंवदन्ती भवेत्सत्या वाऽसत्या निर्णयो नहि । आख्यissa अभिधानं च नामधेयं च नाम च ॥ १६ ॥ बहुकर्तृकमाद्दानं संहेतिरथ भूमिका । उपोद्घातो विरुद्धार्थी विवादः शपैथः पुनः ॥१७॥ प्रथमकाण्डम् " " १ त्रीणि प्रश्नस्य २ द्वे उत्तरस्य, ३ द्वे घोषणायाः, ४ चत्वारि स्तुतेः ५ द्वे द्विरुके, ६ निन्दायाः सप्तनामानि ७ एकं नाम परोक्षनिन्दायाः, ८ एकं ध्वनिविकारस्य ९ चत्वारि कठारस्य, १० एकं संभाषणस्य, ११ एकं नाम अर्थहीन वचनस्य हिन्दी -- ( १ ) कथा के दो नाम - प्रबन्धकल्पना १ कथा २स्त्री० । (२) सत्य कथा का एक नाम - आख्यायिका १ स्त्री० । (३) गूढार्थ का एक नाम - प्रहेलिका (प्रवह्निका) १ त्रो० । ( ४ ) समस्या के दो नाम समासार्था १ समस्या २ स्त्री० । (५) संग्रह के दो नाम संग्रह १ पुं, समाहृत २ स्त्री० । (६) वार्ता के चार नाम-वार्ता १ प्रवृत्ति २ स्त्री, वृत्तान्त ३ उदन्त ४ पु० । (७) लोक प्रवाद के दो नाम - जनश्रुति १ किंवदन्ती २ त्रो० । (८) नाम के पांच नामआख्या १ आह्वा २ स्त्री० अभिधान ३ नामधेय : नाम ५ नपुं० । (९) अनेक जनों द्वारा आह्नान का एक नाम - संहूति १ स्रो० । (१०) भूमिका के दो नाम भूमिका १ खी० उपोद्घात २ पु० । (११) विवाद के दो नाम विरुद्धार्थ १ विवाद २ पु० । (१२) सौगंद का एक नाम - शपथ १ पु० । Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy