SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् ३४ समयवर्गः४ मध्याहोः ह्यपराह्नोऽन्त स्त्रि सन्ध्यी न पुमान्भवेत् । शर्वरी क्षणदा रात्रि स्त्रियामा च क्षपा निशा ॥ ४ ॥ तमस्विनी विभावय यामिनी रजनी तमी । fratfeat afमनाऽपि तामसी तिमिरेऽधिके ॥५॥ चन्द्रस्य कलया युक्ता रात्रि ज्योत्स्नी निगद्यते । पूर्वाssगामिदिनाभ्यां या युक्ता सा पर्क्षिणी निशा ॥ गणरैत्रं निशाबहूव्यः प्रदोषैः क्षणदामुखम् । अँधेरात्रौ निशीथः स्याद् यामस्तु प्रहरः समौ ॥७॥ कः पर्वसैन्धिः प्रतिपत् पञ्चदश्योर्यदन्तरम् । हिन्दी - १ रात्रि के बारह नाम - शर्वरी १ क्षणदा २ रात्र ३ त्रियामा ४ क्षपा ५ निशा ६ तमस्विनी ७ विभावरी ८ रजनी ९ यामिनी १० तमो ११ निशीथिनी १२ स्त्री० । (२) अंधेरी रात्री के दो नाम-तमिस्रा १ तामसी २ स्त्री० । (३) चन्द्रयुक्त रात्रि का एक नाम - ज्योत्स्नी १ स्त्री० । ( ४ ) वर्तमान आगामी दिन के बीच रात्रि का एक नाम-पक्षिणी १ स्त्री० । (५) रात्रि समूह का एक नाम - गणरात्र १ नपुं० । ( ६ ) रात्री प्रारम्भ के दो नाम - प्रदोष १ पु. क्षणदामुख २ नपुं. (७) रात्रि मध्य के दो नाम अर्धरात्र १ निशीथ २ पु. । (८) प्रहर के दो नाम -याम १ प्रहर २ पु० । (९) पर्वयुग्म का एक नाम पर्वसन्धि १ पुलिङ्ग । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy