SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ प्रथमकाण्डम् समयवर्गः४ -अथ समयवर्गः प्रारभ्यते(१) समयस्य पञ्च २ तिथे ३ दिवसस्य पञ्च ४ प्रभातस्य पञ्च ५ संन्धाकालस्य पञ्च ६ एकं दिनाद्यन्तमध्यानाम् समयः कालदिष्टौ चाऽनेहा च क्षण उच्यते । पतिः प्रतिपत्स्त्रीत्वे तदाधास्तिथयो याः ॥१॥ दिवसो वासरो घस्त्रः पुंसि क्लीबे दिनाहनी ॥ प्रभातोऽहमुख कल्यं प्रत्यूष ऊष इत्यपि ॥२॥ सायं सन्ध्या दिनान्तश्च सायः पितृ प्रसूरपि । त्रिधा विभक्त दिवसे पूर्वाह्नः प्रथमस्ततः ॥३॥ १ द्वादश रात्रेः २ द्वे अन्धकाररात्रेः ३ एकं ज्योत्स्नावद् रात्रेः ४ एकं दिनद्वयमध्यगतरात्रेः ५ एकं रात्रिसमूहस्य ६ द्वेरात्रि प्रारम्भस्य ७ द्वे रात्रि मध्यस्य ८ द्वे प्रहरस्य ९ एक पर्वसन्धेः हिन्दी-(१) समय के पांच नाम समय १ काल २ दिष्ट ३ अनेहा (अनेहस् ) ४ क्षण ५ पु० । (२) प्रतिपत् (प्रतिपदा) । तिथि के दो नाम-पक्षति १ प्रतिपत् स्त्री० । इसो को आदि लेकर कृष्ण शुक्ल पक्षो में पन्द्रह २ तिथियाँ आती है तिथि पु० स्त्री० । (३) दिन के पांच नाम-दिवस १ वासर २ घन ३ पु० दिन ४ अहन् ५ नपु०। (४) प्रभात के पांच नाम-प्रभात १ पु० , अहर्मुख २ कल्य ३ नपुं० प्रत्यूष ४ ऊष ५ पु० (प्रत्यूषस् उषस् नपुं०)। (४) संध्याकाल के पांच नाम-सन्ध्या १ स्त्री० दिनान्त २ पितृ ३ प्रसु : पु० साय ५ पु. नपुं० । दिन के आदि अन्त मध्य का एक नाम-पूर्वाह्न अपराह मध्याह्न पु०, त्रिसन्ध्य नपुं० स्त्री० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy