SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ तृतीयकाण्डम् ३७३ लिङ्गादिनिर्णयवर्गः ५ प्राधपत्याधवादिभ्यः पर्यादिभ्यस्तथैव च ॥५४॥ निरादिभ्यश्च पूर्वेभ्यः पूर्व लिङ्गता । आपन्नप्राप्त पूर्वाश्चालमाधास्तथैव च ॥५५॥ अर्थान्तास्तद्धितार्थे च द्विगुः संख्यास्तदन्तकाः। सर्वादयस्तदन्ताश्च शब्दा मुख्यानुसारिणः ॥५६॥ (१) किन्तु प्रादि अपत्यादि भवादि पर्यादि तथा निरादि उपसर्ग पूर्वपदों से परे तत्पुरुष समास में पूर्वपद के अनुसार ही लिङ्ग होता है जैसे-प्रगत आचार्यः प्राचार्यः आचार्य प्रगतो वा प्राचार्यः दुराचारः दुष्टो वा पुरुषः दुष्पुरुषः, खट्वामतिकान्तः अतिखट्वः मालामतिक्रान्तः अतिमालः, अभिगतो मुखम् अभिमुखम्, वेलामुद्गतः उद्वेलम्, अवक्रुष्टः कोकिल्या-अवकोकिलः कोकिलया आहूतो वसन्त. इत्यर्थः, परिणद्धो वीरुधा-परिवीरुत् संनद्धो वर्मणा संवर्म,परिग्लानोऽध्ययनाय पर्यध्ययनः उद्युक्तः संग्रामाय उत्संग्रामः निष्क्रान्तः कौशाम्या निष्कौशाम्बिः उत्क्रान्तः कुलादः उत्कुलः । निर्गतमङ्गुलिभ्यो निरङ्गुलम् इत्यादि । (२) प्राप्त पूर्वपद तथा आपन्न पूर्वपद एवम् अलम् पूर्वपद और अर्थ शब्दान्त तत्पुरुष एवं तद्धितार्थ विषय में द्विगु समास तथा संख्यावाचक शब्द एवं संख्या शब्दान्त शब्द, एवं सर्वादिगण पठित शब्द तथा सर्वाद्यन्त शब्द विशेष्य (मुख्य) के लिङ्गानुसार पुल्लिङ्गादि में प्रयुक्त होते हैं जैसे-प्राप्त जीविकः आपन्न जीविकः, अलं जीविक, द्विजार्थ सूपः, द्विजाी माला, द्विजार्थ पयः पञ्च कपालः पञ्चकपाली, एकः पुरषः, एका स्त्री, एकं वस्तु, द्वौ, द्वे, त्रयः,तिनः, त्रीणि, चत्वारः चतस्रः,चत्वारि बहवः, बह्यः,बहूनि, सर्वः सर्वा सर्वम् ऊनत्रयः ऊनतिनः ऊनत्रीणि, परम सर्वः परमसर्वा, परमसर्वम् इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy