SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ द्वितीयकाण्डम् २४० वणिग्वर्गः १० लक्ष च प्रयुतं कोटि र्बुद चाऽजमेव च । खों निखर्व: पद्मोऽपि शकुश्च सागरस्ततः ॥५५॥ अन्त्यं मध्यं पराध च संख्या दशगुणोत्तराः । संख्या संख्येययो विंश-त्याद्या एकत्व वाचिनः ॥५६॥ संख्यायते चेत्संख्यैव द्वित्वाद्यपि तदा भवेत् । ॥ इति वणिग वर्गः समाप्तः ॥ अयुत १०००० नपुं०, लक्ष १०००००, प्रयुत १०००० नपुं, कोटि १००००००० त्रिलिङ्ग, अर्बुद १०००००० अब्ज नपुं. १००००००००० खर्व १००००००००० निखर्व पु०, १००००००००००० पद्म १०००००००००० ०० पु० नपुं०, शङ्कु १०००००००००००००, सागर १०००००००००००००० पु०, अन्त्य १०००००००००००००००, मध्य १००००००००००००००००, परार्ध १००००००००००००००००० ए संख्याएं आगे आगे दश गुणा अधिक होती जाती है विंशति को लेकर आगे आगे की संख्याएं एकवचनान्त होती हैं (चाहे संख्या में वा संख्येय में हो) जहाँ संख्या ही गिनी जाय वहां द्वित्वादि भी हो सके । ॥ इति वणिग् वर्ग समाप्त ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy