SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ द्वितीयकाण्डम् फ १५१ ॥ अथ मानववर्गः प्रारभ्यते ॥ मानेवो मनुजो मत्यों मनुष्यो मानुषो नरः । ना पुमान् पुरुषः किश्च पुरुषोऽथाऽवला वधूः ॥१॥ नारी सीमन्तिनी योषा योषित् स्त्री बनिता तथा । स्याद्वामा महिलै तस्याः प्रभेदा भीरुरङ्गना || २ ॥ कामिनी ललना कान्ता मानिनी वामलोचना | प्रमदा रमणी रामा सुन्दरी च नितम्बिनी || ३ || उत्तमा तु वरारोहा या प्रोक्ता वरवर्णिनी । मत्तकाशिन्यपि स्यात्सा भामिनी कोपने सम || ४ || "महिषी साभिषेका स्याद् राज्ञोऽन्या 'भोगिनीमता । हिन्दी - (१) मनुष्य के दश नाम मानव १ मनुज२ मर्त्य ३ मनुष्य ४ मानुष ५ नर ६ ना (नृ) ७ पुमान् (पुंस् ) ८ पुरुष ९ पुरुष १० पुं० । (२) स्त्री के बाइस नाम - अबला १ वधू २ नारो ३ सीमन्तिनी ४ योषा ५ योषित् ६ स्त्री ७ बनिता ८ बामा ९ महिला १० भीरु ११ अङ्गना १२ कामिनी १३ ललना १४ मानववर्गः ७ कान्ता १५ मानिनी १६ वामलोचना १७ प्रमदा १९८ रमणी १९ रामा २० सुन्दरी २१ नितम्बिनी २२ श्री० । (३) उत्तम स्त्री के चार नाम - उत्तमा १ वरारोहा २ वरवर्णिनी ३ मत्तकाशिनी ४ स्त्री० । (४) क्रोधवतो के दो नाम - भामिनी १ कोपना २ खो० । (५) जिसके साथ राजा राज्याभिषेक करे उस स्त्री का एक नाम महिषी १ त्रो० । (६) अन्य राजपत्नियों का एक नाम - भोगिनी १ स्त्री० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy