SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ द्वितीयकाण्डम् पशुवर्गः ६ स्याच्छिखण्डः पुमान्बई पिच्छं च स्यान्नपुंसकम् । खंगो द्विजो विहङ्गश्च विहङ्गम विहायसौ ||३१|| विहगः शकुनिः पक्षी शकुन्तिः शकुनोऽण्डजः । पतन् पत्ररथः पित्सन् नगौका नभ संगमः ॥३२॥ गरुत्मान् पतगः पत्री शकुन्तो नीडजोsपि विः । पतत्रिर्विधिक वाजी पतत्री विकिरः पुमान् ॥३३॥ विशेषाः कुक्कुभो मदगु जीर्वं जीवश्च कोरकः । हातस्तित्तिरिः कोयष्टिकष्टिट्टिभकः प्लवः ॥ ३४ ॥ लावः कारण्डवो वर्तकः पुमान् वर्तिकादयः । पक्षतिः पक्षमूलं स्त्री चोटि श्चञ्चुः स्त्रियामिमे ॥ ३५ ॥ १४८ हिन्दी - (१) मयूर पीछ के तीन नाम - शिखण्ड १ पु०, बर्ह २ पिच्छ ३ नपुं० । (२) पक्षी के सत्ताइस नाम - खग १ द्विज २ विहंगम ४ विज्ञायाः (विहायस् ) ५ विहग ६ शत्रुनि ७ पक्षी (पक्षिन् ) ८ शकुन्ति ९ शकुन १० अण्डज ११ पतन् ( पतत् ) १२ पत्ररथ १३ पित्सन् ( पित्सत् ) १४ नगौका (नगौकस् ) १५ नभसंगम १६ गरुत्मान् (गरुत्मत् ) १७ पतंग १८ पत्रो (पत्रिन्) १९ शकुन्त २० नोडज २१ वि २२ पतत्रि २३ विष्किर २४ वाजी ( वाजिन्) २५ पतत्री (पतत्रिन्) २६ विष्किर २७ पु० । (३) इन पक्षियों के मध्य प्रसिद्ध पक्षी के नाम - कुक्कुभ १ मदुगु २ जीवजीव ३ चकोरक ४ हारीत ५ तित्तिर ६ कोयष्टिक ७ टिड्डिभक ८ प्लव ९ लाव १० कारण्डव ११ वर्तक (वर्तिक) १२ पु० वर्तिका ( वर्तका) १३ शारिका १४ आदि स्त्री० । (४) पक्षियों के पक्षमूल के एक नाम -- पक्षति १ स्त्री० । (५) चोंच के दो नाम-त्रोटि १ चञ्चु (चञ्चू) २ स्त्री० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy