SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ - - द्वितीयकाण्डम् १४७ पशुवर्ग:६ पतङ्गः शलभो झिल्यां चीरी झीरी च झीरुका ॥२६॥ भृङ्गो मधुकरोऽलिश्च मधुपोऽली मधुव्रतः । मधुलि भ्रमरः पुष्पलिड् द्विरेफश्च षट्पदः ॥२७॥ व्याघाटस्तु भरद्वाजे ज्योतिः खद्योत इङ्गणे । । स्त्रीलूता चोर्णनाभोणौँ तथा मर्कटकः पुमान् ॥२८॥ मेघनादानुलासी च नीलकण्ठश्च बहिणः । शिखावलो मयूरोऽपि शिस्त्री केकी भुजङ्गभुक् ॥२९॥ वहीं चाऽस्य शिखाचूडा वाणीकेका निगद्यते । नेत्राकारेषु चिह्नेषु प्रोक्तौ मेकचन्द्रकौ ॥३०॥ (१)पतिङ्गे के दो नाम- पतङ्ग १ शलभरपु०। (२) झिल्ली के चार नाम-झिल्ली १, चोरी२, झारी ३, झोरुका ४ स्त्रा० । (३) भ्रमर के ग्यारह नाम-मृङ्ग १ मधुकर २ अलि ३ मधुप ४ अलिन् ५ मघुवत ६ मधुलिट्र ७ भ्रमर (मिलिन्द) ८ पुष्पलिट् ९ द्विरेफ १० षट्पद ११ पु० । (४) भर्दुल पक्षी के दो नाम व्याघाट भरद्वाज २पु० । (५) जुगनू के तीन नाम-ज्योतिः (ज्योतिष) १ खद्योत २ इङ्गण ३ पु० । (६) मकडा के चार नाम-लूता १ स्त्री०, ऊर्णनाभ२ ऊण ३ मकेट क४ पु० । (७) मयूर के नौ नाम -मेघनादानुलासो १ नीलकण्ठ २बर्हिण ३ शिखावल ४ मयूर ५ शिखी ६ केकी ७ भुजङ्गभूक् ८ बर्हिन् ९ पु० (८) मयूर शिखा के दो नाम-शिखा १ चूड़ा २ बा० । (९) मयूर वाणी के एक नाम- केका १ स्त्री० । (१०) मयूर पाछ में जो चन्द्राकृति है उसके दो नाम --मेचक १ चन्द्रक ३ पु० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016064
Book TitleShivkosha
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherKarunashankar Veniram Pandya
Publication Year1976
Total Pages390
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy