SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्री-प्रमाचन्द्र-कृतः सुकोमलैः सर्वसुखावबोधैः पदैः प्रभाचन्द्रकृतः प्रबन्धः । कल्याणकाले ऽथ जिनेश्वरस्य सुरेन्द्रदन्तीव विराजते ऽसौ ॥२॥ श्रीजयसिहदेवराज्ये श्रीमद्धारानिवासिना परापरपञ्चपरमेष्ठि६ प्रणामोपार्जितामलपुण्यनिराकृतनिखिलमलकलङ्केन श्रीमत्प्रभाचन्द्रपण्डितेनाराधनासत्कथाप्रबन्धः कृत इति ॥ [९० *१] सहहयापत्ति ययारोचयफासंतया । [ सहयया पत्तियया रोचयफासंतया पवयणस्स । सयलस्स जेण एदे सम्मत्ताराया होंति । *४८*१।। ] अत्र कथा — कुरुजाङ्गलदेशे हस्तिनागपुरे राजा विनयंधरो, १२ राज्ञी विनयवती, श्रेष्ठी वृषभसेनो, गृहिणी वृषसेना, पुत्रो जिनदासः । कामासक्तस्य राज्ञो व्याधिर्जातः । वैद्यास्तं चिकित्सितुं कथमपि न शक्नुवन्ति । श्रावक सिद्धार्थमन्त्रिणा पादोषधमुनेः १५ पादप्रक्षालनजलं राज्ञे दत्तं । श्रद्धादिगुणोपेतो राजा पीत्वा नीरोगो जातः । एवं धर्मपानीयं साधुनापि पातव्यम् ॥ १८ ११२ [९०*२] अपवादिलिङ्गकटो ऽपि । [ अववादियलिंगकदो विसयासत्ति अगूहमाणो य । दिण- गरहण- जुत्तो सुज्झदि उवधि परिहरतो ॥८७॥ ] [ 1 ] अत्रात्मनिन्दा कथा - काशीदेशे वाणारसीनगर्यां राजा २१ विशाखदत्तो, राज्ञी कनकप्रभा, चित्रकरो विचित्रो, गृहिणी विचित्रपताका, पुत्री बुद्धिमती । विचित्रकरस्य राजगृहं चित्रयतो बुद्धिमत्या भोजनं गृहीत्वागतया तया मणिकुट्टिमलिखितं मयूरपिच्छं गृह्णन् २४ राजातिमूर्खो भणितः । तथा अन्यदिने राज्ञश्चित्रं दर्शयन् स तया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy