SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ८२ १२ र श्री-प्रभाचन्द्र-कृतः मुनिर्भूत्वा पूर्वदेशं गतः । बलभद्रेण क्षुरिका अतीव घृष्ट्वा सूक्ष्मा समुद्रे निक्षिप्ता मत्स्येन गृहीता। तस्मात्पारम्पर्येण विन्ध्यप्रविष्ट३ जरत्कुमारेण प्राप्य बाणाने दत्ता । ततो द्वादशवर्षेषु गतेषु द्वीपायनमुनिरधिकमासान्नजानन्नागत्य गिरिनगरसमीपे उष्ट्रग्रीवपर्वते आताप नेन स्थितः। तस्मिन्नेव दिने शम्बुकुमारादिभिः क्रीडार्थमूर्जयन्ते ६ गतैस्तृषितैर्मद्यजलं पीत्वा मत्तैरागच्छद्भिर्बलदेववासुदेवाभ्यां द्वीपायनमुने रक्षार्थं कृतपाषाणवृत्तिमालोक्य तैः स मुनिः पाषाणैः पूरितः । तस्यातीव रुष्टस्य निर्गतकोपाग्निना द्वारवती प्रज्वालिता। ९ वार्तामाकर्ण्य बलभद्रवासुदेवाभ्यामागत्य प्रणम्य क्षमां कारितः । बृहद्वेलायां द्वे अङ्गली शिते। ततस्तौ द्वौ मुक्तावन्यत्सर्वं दग्धम् । जरत्कुमारेणाटव्यां तेनैव बाणेन सुप्तो हतो वासुदेवः । बलभद्रस्तन्मृतकं वहमानः पूर्वभवमित्रेण देवेन संबोधितस्तुङ्ग्यां तपः कृत्वा ब्रह्मस्वर्गे देवो जातः ।। [१९] सगरस्य राजसिंहस्येत्यादि । १५ [सटुिं साहस्सीओ पुत्ता सगरस्स रायसीहस्स । अदिबलवेगा संता णट्ठा माणस्स दोसेण ।।१३८१।। ] अस्य कथा--जम्बूद्वीपे अपरविदेहे रत्नसंचयपुरे राजा जय१५ सेनो, राज्ञी जयसेना, पुत्रौ रतिषेणधृतिषेणौ। एकदा रतिषेणमरणे जयसेनो ऽतिशोकं कृत्वाशातनकं कर्म बद्ध्वा धृतिषणाय राज्यं दत्त्वा महारुतनाम्ना सामन्तेन सह तपो गृहीत्वा संन्यासेन मृत्वा २१ ऽच्युते महाबलनामा देवो जातः। महारुतसामन्तो ऽपि तत्रैव मणिकेतुनामा देवो जातः। तत्र परस्परं ताभ्यां भणितम् यः प्रथमं मानुष्यभवं प्राप्नोति स इतरेण संबोधनीयः। अथा२४ १) शाजनक। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy