SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ श्री-प्रमाचन्द्र-कृतः मिमां देहि कर्णपूरं करोमि । तेनोक्तम्--किमेवं स्थितो ददामि। उद्भो भूत्वा वा एवं स्थितो देहीत्युक्ते तेन बाणः पुङ्खपरम्परा३ विधिनानीय दत्ता। तमालोक्य देवदत्तया भर्तमित्रो ऽपि मञ्जरी तथा याचितः । स च धनुर्वेदमजानन् लज्जितो ऽलीकोत्तरं दत्त्वा निजोत्तरीयं वस्त्रं तस्याः गण्डूकं कृत्वा निगतो द्रोणाचार्यसमीपे ६ बहुरत्नानि दत्त्वा विशिष्टो धनुर्वेदः शिक्षितः। मेघपुरपत्तने राजा मेघसेनो, राज्ञी मेघवती, पुत्री मेघमाला सुरूपा सकलकलाकुशला। नैमित्तिकादेशात्तस्याश्चन्द्रवेधो रचितः । न कोऽपि तद्वेधुं समर्थः । ९ भर्तृ मित्रेणागत्य चन्द्रवेधं कृत्वा मेघमालां परिणीय द्वादशवर्षाणि तत्र स्थितः । धनपतिधनश्रीभ्यां वार्ता ज्ञात्वा भर्तृमित्रस्यानयनाय लेखाः प्रेषिताः । मेघमालया गृहीत्वा ते तस्य न दर्शिताः । धूर्तंकलेख१२ वाहकेन बहिनिर्गतस्य दर्शितो लेखस्तमवधार्य विधिनैकरथेन मेघ मालया सहागच्छन्महाटव्यां सुवेगभिल्लाधिपतिचौरेण ग्रहीतुमारब्धः। युद्धे सर्वायुधक्षये हस्ते बाणमेकमालोक्य भर्तृमित्रेण मेघमाला १५ भणिता । प्रिये, रथादवतर त्वम् । तस्या अवतरन्त्याः सुवेगो रूपं पश्यन्नासक्तो भर्तृमित्रेणाक्ष्णोर्बाणेन विद्धो मृतो नरकं गतः ।। [१७] गृहपतिगृहिणीत्यादि । १८ [फासिदिएण गोवे सत्ता गिहवदिपिया वि णासक्के । मारेदूण सपुत्तं धूसाए मारिदा पच्छा ॥१३५९॥ ] अस्य कथा-आभीरदेशे नासिक्यनगरे गृहपतिः सागरदत्तो, २१ भार्या नागदत्ता, पुत्रः श्रीकुमारः, पुत्री श्रीषेणा। निजेन नन्दगोपाल केन सह नागदत्ता कुकर्मरता जाता। एकदा नागदत्तासंकेतितो नन्दः शरीरकारणमिषं कृत्वा गृहे स्थितः । सागरदत्तः पश्चिमरात्रौ २४ १) रुद्रो भूत्वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy